________________
दोसिणामा
(२६४३) अभिधानराजेन्डः।
हितवर
दीसिणाना-ज्योत्स्नाभा-स्त्री० । ज्योतिषेन्जस्य चन्द्रस्याग्रम- दोहा-दिया-अव्य० । द्विप्रकारे, “ मोच्च द्विधा कृगः "100 हिण्याम्, स्था० ४ ० १२० । जं.। सू.प्र.। जी। १।१७॥ द्विधाशम्दे कृगधातोः प्रयोगे श्त श्रोत्वं,चकारादुत्वं दोसिणी-देशी-ज्योत्स्नायाम्, दे० ना०५ वर्ग ५० गाथा। च । 'दोहा किजा । दुहा किज्जा । दोहाश्या दहाभ।' रुग बोमिय-दौषिक-त्रि• । दृष्यं परमस्येति दौषिकः। दूषकक्रय.
इति किम-दिहागमं ।' कचित्केवलस्थापि-"हा वि सो विक्रयकारिणि,अनु। व्यः ।
सुरबहूसत्थो।" प्रा.१ पाद। दोसियान-दोषान-न० । रात्रिपर्युषितेऽन्ने, प्रश्न० ५ संब० द्वार। दोहासन-देशी-कटोतटे, देखना०५ वर्ग ५० गाया। दोह-घोह-पुं० । अनिष्टचिन्तने, अष्ट० २५ अष्ट० ।
दोहा-देशी-शवे, दे० ना०५ वर्ग ४६ गाथा। दोह-पुंगदुद-कर्मणि घम् । दुग्धे, 'सन्दोहश्चाएमेऽहानि'इति
चवक-नय-न.।"शीघ्राऽऽदीनां पहिल्लाऽऽदयः" ॥ स्मृतिः । प्राधारे घम् । दोहनपात्रे,भाचे घञ् । दोहने,वाच ।
४२२ ॥ इति सूत्रान्तरपम्तिन्नयस्य 'द्रवक' इति सूत्रेण भयस्य दोहट्टि-दोहट्टि-पुं० । स्वनामख्याते ग्रामे, "दोहट्टिवसतिवा
स्थाने अवकाऽऽदेशः। “दिवेहिं विदत्तउं वाहि वढ संचि म ए. से, श्रेष्ठिश्रीजा सकस्य दानवेः । तदुपटाम्भादपरं, च श्रावि.
कुवि जम्मु कोवि लवकर सो पड जेण समप्पर जम्मु "प्रा. काया वसुन्धर्याः॥१॥" जीवा० ३६ अधि।
४ पाद। दोहणवामण-दोहनपाटन-न० । यत्र ग्रामिका गाः दोधि ।।
हि-दष्प-न• "शीघ्राऽऽदीनां वहिलाऽदयः" HIN२२॥ गोदोहनस्थाने, नि० चू०२०।।
इति सूत्रान्तरपचितदष्टे-हिः इति सूत्रेण दष्टे स्थाने केहि आ. दोहणहारी-देशी-जलहारिण्याम्, पारिहारिण्यां च । देखना.
देशः।" एक्कमक्क जवि जो, णदिदरिसु दसव्वायरेण तो ५ वर्ग ५६ गाथा।
विकेहि। जहि कहि बिराहो को सक संचरे विदखनयणानेहि दोहणी-देशी-पके, दे० ना० ५ वर्ग ४८ गाथा।
पलुटाः।" प्रा०४पाद । दोहल-दौहद-पुं० । गर्भप्रभावोद्भुतेऽन्वर्वनफिलाऽऽदावाभ-दितवर-दितवर-पुं०। काकन्दीनगरीवास्तव्ये स्वनामख्याते गृलापविशेषे, कल्प १ अधि०४ कण । सूत्र० । षो। "प्रदीपि हपती, स च वीरान्तिके प्रव्रज्य पोशवर्षपर्यायो विपुले पर्वदोहदे बः"।८।१ । २२१ ॥ इति दस्य लः । 'दोहनोः ' ते सिक इत्यन्तकृद्दशायां षष्ठवर्गस्य षष्ठेऽध्ययने सुचितम । प्रा०१पाद।
अन्त.५ वर्ग।
444444444444444AAAAAAAAAA444444444444444 closinalealcaleaimalsakoolook aisalcokcaivalcalatootoakoaisoteatokratwalestootbalonisakoolbabakonloanatmatoalootoota IsaaNASHREERSIOETRRETARR
O RSeleciaticlessNIONSPIRANTalal FFFFFFFFFFFFFFFFFFFFFFFFFFFFFFTTTTTTTTTTTTT
इति श्रीसौधर्मवृहत्तपागच्छीय-कलिकालसर्वशकरूप-जट्टारक- जैन श्वेताम्बराऽऽचार्यश्री १००० श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते “ अनिधानराजेन्छे " दकाराऽऽदिशब्द
सङ्कलनं समाप्तम् ।
生生主要是生生虫主要是主去去去去去是是是是是是是是土生土生土生土土土生土生土土土土土土土土 deloPRODIAEERal
l aeolaharepaida Toyoyoyeyesyaayengegoryeposyorysayrayoraryopoarayoyoyo yoyo syoryesyo yo y oyoneyTETToyoy VTVVVVVVV
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org