________________
비
धकार
घ- पुं० [ धावा ड च कुवेरे ब्रह्मणि, मुझे गु के, प्रबरे, पड़ो, या देशभेदे उपरिभागे, इन्कुम्भे ध न्वतरौ, ध्वनी, विशेषे निनादे, शशिनि च । पढे, पारुष्ये, जूनने सामस्य धने, चाम्ये च न आधारभूते यके, भूते, नीते च । त्रि० । "घो विधाता धनं घी के स्वरे । धश्च स्वाधारभूतेऽपि वहाँ वादे व धायके ॥ देशभेदे भृते भीते, धस्तथोपरि वर्त्तते ।
धं च षण्ढे च पारुष्ये,
एका
46
धः पुंसीन्द्रेभकुम्भे स्यादूः धन्वन्तरि तथा द्वयोः । स्याद् ध्वनौ च विशेषे च निनादशशिधातृषु ॥ ५० ॥ तु धूनने सामर्थ्यदन्तिषु। धनधान्ये
..........॥ ५१ ॥" एका० । वाहरध्याएकोदाहरण- १० काका बाहर विषेया ।" स्वावकोदाहरणेन काकज्ञातेन । पञ्चा० १२ विव० । (तत्स्त्ररूपं 'गुरुकुलवास' शब्दे तृ० जा० ०३० पृष्ठे दर्शितम्) भंग- देशी-भ्रमरार्थे, दे० ना० ५ वर्ग ५७ गाथा ।
........
||
( २६४४ )
अभिधानराजेन्ऊ:
"
Jain Education International
99
धंत - देशी - अतिशये, " घंतं पि दुरुकंखी, न लभर दुकं श्र धेश्रो । - (तंपत्ति) देशीवचनत्वादतिशये नाऽपि ग्धकाकी, न लभते रथमधेनोः सकाशादिति । बृ० १ उ० ।
ध्यान्त न० । ध्वनतः । अन्धकारे वाच० ।
ध्यात- त्रि । ध्माकः । दग्धे, आ० म० १ अ० २ खराम | वि शे० । श्रग्निसम्पर्केण निर्मलीकृते, आ० म० १ ० १ खएम । जी० नं० रा० । अग्निना तापिते च । औ० । शब्दिते, पिं० । दीर्घश्वासहेतुक शब्दयुक्ते च । वाच० | अग्निसंयोगे जी० ३ प्रति० ४ उ० । जं० । ज्ञा० । ' ध्मा' शब्दाग्निसंयोगयोरिति वचनात् । श्र० म० १ ० २ खएम ।
तपोषण गरु गरिसप्तकनकरुचकसदृशयनत्रि० । ध्यातमग्निना तापितं धौतं जलेन कालितं यत्कनक तस्य यो रुचको वर्णस्तत्सदृशप्रभः । गौराङ्गे, श्र० । पंथोपपट्टयातीतरूपपट्टनम् सम्पर्केण
निर्मश्रीकृतो पोतो भूतिरस्तिमनविजित रूप्यमयः पट्टः विशदीकृतो यो रूप्यपट्टो रजतपत्रम् | जी० ४ प्रति० ४ ० । विशदीकृतो यो रूप्यपट्टो रजतपत्र
कंसात धातरूपपट्टः । रा० । अन्ये तु व्याचकतेध्यातोअग्निसंयोगेन यो धौतः शोधितो रूप्यपट्टः स ध्यातधौतव्यपट्टः रा० । ० | अग्निसम्पर्केण निर्मन्नीकृते तिखरष्टित इस्तमानासले जनेोगेन शोध पत्र 44 धंतधोयरुप्पपट्टेइ वा जी० ४ प्रति० ४ उ० । जं० । तोरुपपट्टकचंद कुंदसापिरामिप्यनध्यात धौतरूप्यपट्टा ङ्कशङ्खचन्ऽकुन्दशालि पिष्टराशिसमपन - त्रि० ।
चन्द्रकु दशापिसाराम मे श
55
१ श्रु० १ श्र० । धंधा - देशी- बज्जायाम, दे० ना० ५ वर्ग ५७ गाथा । धंसण-ध्वंसन- न० । भ्रंशे, " धंसेइ जो श्रभूषणं । ध्वंसयति मायया भ्रंशयतीति । स०३० सम० । अपनयने, "सउणी जह पंसुगुंठिया, विहुणिय सइ ईसियं रयं । " ध्वंसयत्यपनयतीति । सूत्र० १० २ श्र० १ उ० । अधःपतने, गमने, नाशे
च, वाचः ।
पंचायतुमि "मु सामा"
मेरे
" ॥६।
४ । १ ॥ इति सूत्रेण मुञ्चते साडाऽऽदेशः । धंसामइ । ' पके- 'मुअइ ।' प्रा० ४ पाद । मुञ्चति, श्रमुचत् । वाच० धंसामिप्र देशी - व्यपगते, दे० ना० ५ वर्ग ५०० गाथा । धअ- देशी - पुरुषे, दे० ना० ५ वर्ग ५७ गाथा । धगधगंत धगधगायमान- वि० जायमाने "सं। जाज्वल्यमाने, रूपणं । " ० १ ० १ अ० । “पजलंति जत्थ धगधग-ध गस्त गुरुणा वि चोइए सीसा।" (धगधगधगस्स त्ति ) अनुकर शब्दोऽयम् । धगधगिति धगधगायमानं यथा स्यात्तथेत्यर्थः । प्राकृतत्वाच्चैवं प्रयोगः । ग० २ अधि० ।
धगधगाइय- धगधगायित- त्रि० धगधगति कुर्वति, " धगधगा जानिरा कल्प० १ अधि० ३ कण | घट्टज्जुण-धृष्टद्युन्नपुं। धृष्टं प्रगल्भं द्युम्नं बलं यस्य । "घृष्टघुम्ने णः || ८ |२| ६४ ॥ इति प्राकृतसूत्रेण एस्य न द्वित्वम् । प्रा० २पाइ । दुपदराजपुत्रे, वाच० ।
33
-
धगा
33
For Private & Personal Use Only
--
धमिया- घटिका - स्त्री । "मणैर्दशनिरेका च घटिका कथिता बुधैः ।" इत्युक्तलक्षणे दशमणाऽऽत्म के मानविशेषे, तंत्रा कल्पण धण- घण घा० । ध्वाने, ज्वादि०-पर०- सक० सेट् । धति । अघाणीत्। अधर्णात् । वाच० ।
भ्रण- घा०। ध्याने, स्वादि०- पर० अक० सेट् । भ्रणति । अभ्रणीत् । अभ्राणीत् । वाच० ।
ध्वण- घा० । ध्याने, स्वादि० पर०क० सेट् । ध्वणति, श्र वाणीत् । श्रध्वणीत् । वाच०।
ध्वन-धा० शब्दे, चुरा०-०भ० सक० सेट् । ध्वनयति । श्रदिध्वनत् । अध्वनयीत् । वाच० । ध्वन घञ् । शब्दे, पुं० | वाच० । रवे, भ्वादि० पर० श्रक० सेट् । वा घटादिः । ध्वनति । श्रध्वानीत् । अध्यनीत् । ध्वनयति । ध्वानयति । वाच | धन-धानधान्योत्पादने, जुहो० पर० अक० सेट् । दधन्ति, अधानीत् । अवनीत् । वाचण, ज्यादि० पर० श्रक० सेट् । धनति ।
www.jainelibrary.org