________________
(२६४५) अन्निधानराजेन्डः।
धण
धण
अधानीत् । अधनीत् । वाच॥धन-अच् । वस्तुनि, अर्थे, बाचा | रित्युक्तं भवति। नरकप्राप्तिक्षणश्चापायो न प्रत्यक्षेणावगम्येते. हिरण्यरूप्याऽऽदिके, उत्त० ६ ०रा०। "धमियमियरं तु हैबमृत्युनकणापायदर्शनमुदाहरणम | तत्र वृक्षसंप्रदाय:-"पगधणं ।" यद् घटितमितरद् वा अघटितं तद्धनमुच्यते । पृ०१ म्मि नयरे एगो चोरो, सो रत्ति विभवसंपन्नेसु घरेसु खत्तं १०। गोमहिप्यादिके, सूत्र०२ श्रु०१ अग आव०। औउत्त। स्त्रणियं, सुबहुं दविणजायं घेत्तुं अप्पणो घरेगदेसे कृवं सयगुमखरामशर्करादिके,धन गुमखरामशर्कराऽऽदि.गोमहिष्यजा- मेव स्खणित्ता तत्थ दविणजायं पक्खिपति, जहच्छियं च सं. विकाकरभतुरगाऽऽदि वा । आव०६०। भाएमाऽऽदिके,प्रा० के दाऊण कामगं बिहे उपसूयं ति बहवेत्ता तत्थवागमे पक्विचू.६ ।'धनम्' गणिम-धरिम-मेय-पारिच्छेद्य-भेदा- वह मा मे भज्जा बेडरूवाणि परूढपणयाणि होऊण रयणाणि चतुर्धा । यदाह-"गणिम जाईफलफोफाई, धरिमं तु परस्स पगार्सिति । एवं काले वञ्चति अम्मया तेणेगा ककुंकुमगुमाई। मेज्जं चोपडलोणाइ, रयणवत्था परिवेज्जं । " | या विवाहिया प्रतीवरूविणी सा पस्या संता तेण न मा॥१॥ (१७ श्लो०) ध०२ अधि० । मा००। दशा। क रिया। दारगो य सो अवरिसो जाओ। तेणं चितिय-प्र. ल्प० । औ० । झा० । भ०। धनं च न्यायेनैवोपार्जयदिति | चिरकालं विधारिया पय पुवं उद्दव पच्छा दारयं उद्दागृहिधर्मः । ध. १अधि० । धनार्थिनाऽपि धर्म एव कार्यः।। विस्सं, तेण सा उद्दवेडं अगमे पक्वित्ता, तेण दारगेण गिहाम्रो "धर्मोऽयं धनवल्लनेषु धनदः ।" "तो पडिभणेइ सेट्टी, ध. निम्गच्छिकण दाहा कया, लोगो मिलितो, तेण भम्पति-पपण णस्थिणो जइ तुमे तहा वि इमं । धम्म करेह जं ए-स देश धणं मे माया मारिय त्ति रायपुरिसहि सुयंतेहिं गहितो, दिट्टो कामधेणु समो॥" ध० र० । अर्थस्यापि पुरुषार्थतया सकलैहि- कूवो दब्बभरियो, अहियाणि य सुबहणि, सो बंधेऊण रायम. काऽऽमुष्मिकफननिबन्धनतया च तदुपार्जनं प्रत्यप्रमातो विधेय | भमुनणीओ, जायणापगारहि सव्वं दवं दवायेऊण कुमारणं इति केषाश्चित्कदाशयः । यत पाहुः-"धनै(कुलीनाः कुलीनाः मारिओ।" एवमन्ये ऽपि धनं प्रधानमिति तदर्थे प्रवर्तमानाः क्रियन्ते,घनैरेव पापात्पुनर्निम्तरन्ति । धनेभ्यो विशिष्टोन लोके- तदपहायेहैवानर्थावाप्तितो नरकमुपयान्तीति सूत्रार्थः । उत्त० ऽस्ति कश्चिद्धनान्यजयध्वं धनान्यर्जयध्वम् ॥ १॥" इति । पाई. ४ ०। (संयमस्थस्यधनेन चेत्प्रयोजनमुत्पद्यत तदा तन्मतमपाकर्तुमाह
किंकर्तव्यमिति तद्वक्तव्यता 'अटुजाय 'शब्दे प्रथमन्नागे २४१ जे पावकम्मेहिँ धणं मणूमा,
पृष्ठे नक्ता) स्नेहे, धनिष्ठान कत्रे च । वाच. | पाश्वनाथस्य
प्रथमभिकादायके, स. राजगृहनगरस्थे स्वनामख्याते सा. समाययंती अमति महाय ।
र्थवाहे, पा०म०द्वि० । प्राचू प्राचा०1(तद्वक्तव्यता 'चि. पहाय ते पास पयट्टिर नरे,
लातीपुत्त' शब्दे तृतीयभागे ११८७ पृष्ठे उका)("रोहिणी" वेराबघा नरयं उर्वति ॥॥
शब्दे च स्या) देवदत्तदारकस्य पितरि राजगृहनगरस्थे ये केचनाविवक्तितस्वरूपाः पापकर्मनिरिति पापोपादानहेतु. स्वनामख्याते सार्थवाहे, ज्ञा० । भिरनुष्ठानैर्धनं व्यं मनुष्या मनुजाः, तेषामेव प्रायस्तद.
तत्कथा राजगृहवर्णनमधिकृत्यर्थोपायप्रवर्तनादित्थमुक्तम् । समाददते स्वीकुर्वन्ति, अमतिमि- एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहेणाम ति प्राग्वत्, नमः कुल्सायामपि दर्शनाकुमतिम् उक्तरूपां.(गहा- एयर होत्या, एगरस्स वाओ । तत्थ णं रायगिहे एय. यत्ति) गृहीत्वा संप्रधार्य। पठ्यतेच-"श्रमयं गहाए त्ति।" अशो.
रे सेणिए णामं राया होत्था, महया वयो । तत्य णं भनं मतममतं नास्तिकाऽऽदिदर्शनम्, अथवा-अमृतमिवाऽमृतम। भास्मनि परमानन्दोत्पादकतया तश्च प्रक्रमारूनम । (पहाय
रायगिहस्स हायरस्स बहिया उत्तरपुरच्छिमे दिसीभाए गुत्ति) प्रकर्षण तन्मध्यादस्पस्याप्यग्रहणात्मकेन हित्वा त्यक्त्वा,
ण सिन्नए णामं चेइए होत्या, बमओ । तस्स णं गुणसितानिति धनकरसिकान्, पश्यावलोकय । विनयमेवाह-(पया। बयस्स चेश्यस्स अदूरसामंते एत्थ णं महं एगे जिणुज्जाट्टिए ति) आर्षत्वात् स्वत एवाशुनानुभावतः प्रवृत्तान्प्रवर्ति- ण यावि होत्या, विणदेनझे पमियतोरणघरे णाणाविताम्बा, प्रक्रमापापकर्मोपार्जिजनधनेनैव मृत्युमुखमिति भावः। एतच्च गम्यते, नरान् पुरुषान, पुनरुपादानमादरम्यापकमेका
हगुच्छगुणमयावद्विवच्छच्छाइए प्रणेगवानसयसंकणिजे स्तकणिकपकनिरासार्थ वा । एकान्तकणिकपके हि नयेरेवं
यावि होत्था । तस्म ण जिणुज्जाणस बहुमज्कदेसभाए धनमुपार्जितं तेषामेव प्रवर्तनम् । तथा च बन्धमोत्ताभा
पत्थ " महं एगे जग्गकूवए याचि होत्या, तस्स णं जग्गवश्चेति जावः । पतञ्च पश्य वैरं कर्म" वेरे वजे य कम्मे य" कूवस्स अदूरमामंने एत्थ णं महं एगे मालुयाकच्छए यावि इतिवचनात् । तेनानुबकाः सततमनुगता मैरानुगताः, नरकं होत्था, किएहे किण्होभासे० जाव रम्मे महामेहनिरंरत्नप्रभाऽऽदिकं नारकनिवासं पयान्ति पतद्भवनावितया सामीप्येन गच्छन्ति, त पव मृत्युमुखप्रवृत्ता इति प्रक्रमः । य.
बलूए बहूहिं रुक्खेहि य गुच्छेहि य गुम्भेहि य नयाहि य दि वा-पाशा व पाशाः स्यादयस्तेषु प्रवृत्तास्तर्वा प्रव- वहीहि य ताणेहि य कुसेहि य कुमुमेहि य खाणएहि । तिना: पाशप्रवृत्ताः पाशप्रतिता वा नरकमयान्तीति सब- संगहि य परिचले अंतो कुसिरे बाहिं गंभीरे अणेगन्धः । ते हि कव्यमुपाय॑ रूयादिष्यनिरमन्ते, तदनिरन्या च
वालसयसंकणिजे यावि होत्था । तत्य णं रायगिहे णनरकगतिजाज पव भवन्तीति भावः। शेष प्रावत। तदनेन सु. श्रेण धमिव मृत्युहेतुतयों परत्र च नरकयापकत्वेन तत्व.
यर धाणे णामं सत्यवाहे अले दित्ते० जाब विनमजततः पुरुषार्थ पवन भवतीति तथागतो धौ प्रति मा प्रमाद।- पाणे, तस्स णं धएस्स मत्थवाहस्स भद्दा नाम जारिया
६६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org