________________
(२६४०) दोस भाभिधानराजेन्धः।
दोस ऋजुसूत्रनयस्येदं मतम्-क्रोधःप्रथमकषायो द्वेषः,अप्रीत्यात्म- यतः स स्वगुणोपकारोपयोगः स्वात्मनि मूछोऽऽत्मकत्वात न. कत्वाच्छेषाणां तु मानमायासोजानां रागद्वेषत्वविचारं प्रत्यत्तत् | त्रैव लोभेवरुद्धोऽन्तर्भूतः। तथा च सति समानमाययो स्वतस्य मतम् किमित्याह-अनेकान्तोऽनिश्चयः । एतदेव व्याचष्टे- गुणोपकारोपयोगः स्वात्मनि मृर्गऽऽत्मकत्वानश्च राग शेपे मानाऽऽदिकषायत्रयवर्गे कोऽपि रागः, कोऽपि वा द्वेषा, इत्यभिप्रायः । शेषास्तु परोपघातोपयोगरूपा मानमाययोरंशाः इत्ययं परिणामबशेनेवायसेयो निश्चयो नान्यथेति ॥२६७१॥ क्रोधश्च सर्वः, पते सर्वे परोपघातमयास्ततो द्वेष इति मन्तकुत श्त्याह
व्याः। न केवलमते तथा लोभोऽपि द्वेषः । किं सर्वः १. नेत्याह
यतस्तल्लकणः परोपघातोपयोगरूपः । अथ परानुपघातोपयोगसंपयगाहि त्ति नओ, न उपभोगदुगमेगकालम्मि ।।
रूपो मूर्गेपयोगाऽऽत्मको लोभः पृच्च्यते, तत्राऽऽह- केवलो राग अप्पीपीइमेत्तो-वोगो तं तहा दिस ॥ २७॥
एवासाविति । अथवा किंबहुनाक्तन ?, संक्षिप्य ब्रूमः । किमियतः साम्प्रतग्राही वर्तमान कक्षणवस्तुमाही तकोऽलो भू. त्याह- (मुच्छेत्यादि) यह सर्वेष्वपि क्रोधव्यतिरिक्तेषु मानमायाजुसूत्रः, ततः क्रोधमानी द्वेषो, मावालोभौतु राग इत्येषम. लोभकषायेषु यन्मूळऽऽत्मकमनुरजन यः कश्चिन्मूच्छेोपयोग सौ न मन्यते, मानाऽऽविकणकाले क्रोधाऽऽविकणाभावात्, प्रत्यर्थः । स रागो मन्तव्यः। अथ संदूषणमप्रीत्युपयोगम्ततोऽतदभावश्च तयोः क्रमभावित्वात, प्रातपस्व चोत्पश्यनन्तर- सौ द्वेषोशातव्यः । शब्दनयस्वेषं भजना विकल्पना । वाशमेव विनाशादिति । स एव मामो द्वेषो अवति, कदा ?, ब्दात् अजुसत्रस्य च । सयौ तु संग्रहव्यवहारमयो. नैगमस्यान. परगुणेषु यो द्वषोऽप्रीतिस्तदुपयोगे तदवसायपरिणतिका- योरेवान्तावादकै कस्थित पक्की-एकैक स्थिती नियमितः पत्तो ल इत्यर्थः । अस्तु वा कोषमानाऽऽदीनां समकालभाविता, यवोस्तावकै कस्थितपक्षौ । तथाहि-संग्रहनयः क्रोधमानौ तथाऽप्युपयोगद्वयमसावेक कालं न मयत इति कथं मिनकबा- द्वेषमेवेच्छानि, माया लोभौ तु रागम् । व्यबहारनयोऽपि लोभ यद्वयोपगाद् द्वेषो रागो वा स्यात् ।। इतदेवाऽऽह-(न नब
राममेव मन्यते, शेषकषायत्रयं तु द्वेषमेवेति । अतः शब्दाऽऽदिश्रोगगमेगकालम्मि ति) नव कवायच्योपयोगमेककाल- नया भजनाऽभ्युपगमपरत्वादेककस्थितपक्षवादिभ्यां ताज्यां मसौ मन्यते, येन क्रोधमानौ, हेयो, मायालोभी तु रागः जिन्ना इति । तदेवं व्याख्याती रागद्वेषौ ॥२९७५ ॥ २६७६ । स्यादिति । तहि किमसौ मन्यते ? , इत्याह-(अप्पी ईत्यादि) ॥ २७७ ॥ विश० । "दस दोसे पत्ते । तं जहा-तजायअप्रीतिप्रीतिमात्रोपयोगतस्तं तं मानाऽऽदिकपायं तथा तया- दोसे मइभंगदोसे पसत्यारदोसे परिहरणदासे सबक्षणव्यपदिशति ॥ २६७२ ॥
कारण हे नदोसे संकामरणनिग्गवत्यू दोसे । " स्था० १० टा०। एतदेव नावयति
(व्याख्या तत्तच्छन्दोपरि) माणो रागो त्ति मनो, साहंकारोवोगकालम्मि ।
द्वेषे उदाहरणमसो चेय होइ दोसो, परगुणदोसोवोगम्मि ||२|७३॥ "झोकेन बहुना सार्द्ध, नावा धर्मरुनि मुनिम् । माया मोजो चेवं, परोधाभोवोगो दोसो ।
गङ्गा मुतारयामास, नन्द नामकनाविकः ॥१॥
लोकाऽगादातरं दत्वा, मुनिस्तेन धृतः पुनः। मुच्छोरोगकाले, रागोऽभिस्संगग्निंगो ति ॥२७४||
भिकावेला व्यतिक्रान्ता, स तथाऽप्यमुचन्न तम् ॥२॥ मानो राग इति ऋजुसूत्रस्य सम्मतः । , साहङ्कारोप- अमुचपयानो रुष्टः सः, मुनिगविषत्रब्धिकः। योगकाले-स्वस्मिचास्मभ्यहोऽदं नमो मह्यमित्येवं योऽसाबह- शालोपय क्रूरया दृष्या, तमधाक्षात् पलालवत् ॥ ३॥ कारो निजगुणेषु बहुमानोऽभिध्वस्तदुपयोगकाले तदुपयो कापि ग्रामे सभायां सोऽभवद् मृत्वा गृहोलकः। गसमये इत्यर्थः, (स एव च मानो पो प्रमति, कदा?, सोऽपि साधुगतस्तत्रा--विशद्भोक्तुं च तां सभाम् ॥४॥ परगुणेषु यो पोऽप्रीतिस्तपमांगे तवयवसायपरिवतिसा- गृहोल कोऽपि तं दृष्टा, कोपेनाभूज्वलन्निव । भ इत्यर्थः ) एवं परोपघाताय व्याप्रियमाणो मायालोभी भुजानस्य मुनेरूद्ध, चिकेप पावकं ततः॥५॥ हेषः, स्वशरीरस्वधनस्व जनाऽऽदिषु मूर्योपयोगका से तु तावेव स मुनिर्यत्र यत्राऽऽस्ते तत्र तत्र तथैव सः । रागः। कुतः ?, स्वाह-अभियङ्गलिक इतिचा । अभिवको मुनिकात्वा स एवाय, नन्द इत्यदहलथा ॥६॥ हि रागो, यश्च स्वशरीराऽऽदिषु मूपिवोगः, ख व्यक्तोऽभिध्वज गङ्गा विशति पाथोधि, वर्षे वर्षे पराध्वना । इति युक्तमस्थ रागत्वमिति भावः ॥२५७३ ॥ २१७४॥ वाहस्तत्र चिरत्यक्तो, मृतगङ्गोते कथ्यते ॥ ७ ॥ কাপ্ত ছানিলন
हंसो उन्मृतगङ्गायां स नन्दाऽऽत्मा गृढोलकः । सद्दाइमयं मागे, मायाए चिय पुणोषगाराय ।
कर्मधर्मसमायोगात, साधेन सममन्यदा । ८॥
साधुः संचरमाणः स, महात्मा तेन वर्मना । नवओगोलोमो चिय, जमोस तत्थेव अरुको।७॥
माघमासे वसंस्तत्र, हंसस्तं प्रेक्ष्य सोऽकुपत् ॥ ६ ॥ सेससा कोहो वि य, परोवघाममध्य त्ति तो दोमो । पको भृत्वाऽथ नीरेण, शीकरैरशिनन्मुनिम । तसक्खपोय लोजो, अह सुच्छा केवलो रागो।।३६७६।। दग्धस्तत्रापि मृत्वा स, सिंहोऽजूदजनाऽचले ॥१०॥ मुच्चगणुरंजणं वा, रागो संदूसणं ति तो दोसो।
सोऽगात्तत्रापि सान, सिंहस्तं रुषितोऽभ्यगात् । सहस्स व भयपेयं, इयरे एकेकरियपक्खा
दग्धस्तेन तथैवात्पी, वाराणस्यामभूददुः ।। २१ ॥ || २६७७॥
सोऽपि तत्र गतः साधु-ईष्टा तं बटुरोर्णया। शब्दाऽऽदिन यानामिदं मतं, प्रामे मायायांचे स्वगुणोपकाराय जधान लघुभिर्ड, मत्वा तमपि सोऽदहत् ॥ १२ ॥ आत्मन उपकाराय व्याप्रियमारणायां य उपयोगः स लोभ एक, । अकामनिर्जरायोगान्द्राजा तत्रैव सोऽभवत्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org