Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
(२६३) दोछि भभिधानराजेन्छः।
दास दोधिअ-देशी-चमकूप, दे० ना०५ वर्ग ४६ गाथा ।
अश दोषस्य द्वेषस्य वा व्याख्यामाददोधार-द्विधाकार-पुं। व्यस्य द्विधाकरणे, स्था. ५ ग. दूसंति तेण तम्मि व, दूसणमह देसणं व देसो वि । ३उ०
देसो च सो चउछा, दवे कम्मेयरविनिमो॥२॥६६॥ दोनागकर-दौाग्यकर-न । कलाभेदे, स० ७२ सम० । "दुष" वैकृत्य, दुष्यन्ति विकृति भजन्ति तेम तस्मिन् वा दोमणसिया-दौमनसिका-स्त्री० । वैमन्यस्ये, स्था० ५ ० प्राणिन इति दोषः, दूषणं वा दोषः, इति स्वयमेव द्रव्यम् ।
अथवा "द्विष" अप्रीती, द्विषन्ति अप्रीति भजन्ति तेन तस्मिन्
वा प्राणिन इति वेषः,द्वेषणं वा द्वेषः । इत्यपि स्वयमेव दृश्यम् । दोमासिय-दैमासिक-नाद्विमासपरिणाममस्येति द्वैमासिकम्।
कुतः पुनरिदं दृश्यते इत्याह-(अह देसणं व देसो त्ति) अथवा मासद्वयपरिमाणे, नि• चू• २० उ०।।
द्वेषणं द्वेष इति भाबसाधनपक्षोपन्यासादनम्तरोक्तः स्वयमेव दोमासियपमिमा-द्वैमासिकप्रतिमा-स्त्री० । मासदयप्रतिमा- दृश्यते । (देसो व सो चउद्ध त्ति) सच द्वेषो. वाशब्दाद् दो निर्वाहो साधुप्रतिक्षाविशेषे, तत्र हि द्वौ मासौ याबद् वेद
षो बा, नामादिमेदाचतुको व्यः । तत्र इत्रव्यशरीरव्यतो भक्तस्य, द्वे एव च पानकस्य । औ०।
तिरिके इव्ये विनाये (कम्प्रेयरविभिन्नो त्ति) कम्मंद्रव्यदो
षः, नोकर्मजव्यदोषश्च भवतीत्यर्थः ॥ २९६६ ।। दोमिलि-दोमिल्ली-स्त्री० । ब्राया लिपेलेग्यविधाने, प्रज्ञा० १
अस्य च द्विविधस्यापि स्वरूपमाहपद ।
जुग्गा बद्धा बऊ-तगा य पत्ता नदीरणाचनियं । दारे-दोर--स्त्री.। सूत्रदवरके,रजौ, श्रा० म.१०२ मण्ड। अह कम्मदव्वदोसो, इयरो मुट्ठवणाईश्रो ॥२०६७।। कटिस्त्रे, दे० ना० ५ वर्ग ३८ गाथा।
पूर्ववच्चतुर्विधाः पुमलाः कम्मंजव्यदोषः, नोकर्मण्यदो दोरन्ज-ट्रैराज्य-नाराज्यद्वयभावे, स्था० ३ ग.१ उ०। षस्तु बुटवणाऽऽदिरिति ।। २६६७॥
जावदोषं भाषचं वा प्राददोन-दोष-पुं० । अनार्यभेदे, प्रज्ञा०१ पद ।
जं दोसनेपणिज, समुइएणं एस भावो दोसो। दोचारिय-दौरिक--पुं० । प्रतीहारे द्वारपाल के, भ० ६ श.
वत्यधिकिइस्सहावो-शानच्च यमपीलिगो वा ॥२६६७।। ५ उ० । नि. चू० । ज्ञा० । रा!" दोवारिजा तु दारिता दो
यद्दोपवेदनीय द्वेषवेदनीयं वा कर्म समुदीर्णमुदयप्राप्तमेष बारिया दारे चेव ( अन्तःपुरस्य ) जेसि भिलेति ।" नि.
नावदोषो नावद्वेषो वा । अयं च स्वभावस्थस्य वस्तुनः शरीचूह उ००।
रदेशादेर्विकृतिस्वभावः कार्य कारणोपचाराद् प्रकृत्यन्यथादोपारियभत्त-दौवारिकनक्त-न० । द्वारपालस्य कृतवृत्तेः ज
भावरूपः । तत्र जावदोषोऽनीप्सितलिङ्गोऽनिष्टदुटवणादिरापङ्गलादेः पेट्टकाऽऽदिसते. नि चू० न०1
कार्यगम्यः । भावपस्त्वप्रीतिलिङ्ग इति ॥ २६६।।
अत्र च क्रोधमानयोः कोऽपि मिश्रपरिणामोप्रीतिजातिसादोविड-द्विविध-त्रि० । द्विविध एव द्वैविध्यम् । विम्प्रका
मान्यतः संग्रहमतेन द्वेषः, मायालोभौ तु प्रीतिजातिसामान्य. रे, उत्त०२ अ०।
तः, स एव रागमिच्कृतीति दर्शयन्नाद.. दोनी-देशो-सायं भोजने, दे ना०५ वर्ग ५० गाथा।
कोई माणं चापीइ,जाईनो चई संगहो दोस। दोस-दोप-पुं० । मिथ्यात्वाविरतिप्रमादकपाययोगेषु, सूत्र १ मायासोभे य म पी-इजाइसामन्नो रागं ॥२६॥ थु०११ अ । प्रश्न । मले, ध० ३ अधि । चौर्याऽऽदिके, अ. गतार्था ॥ २६६ए । मत०३बर्ग०५ ०। आत्मनः परस्य वा दूरगो, भ० १२ श०
व्यवहारनयमाश्रित्याऽऽद५ उ० । मालिन्यकारिचेष्टायाम,तं० । कालदोषो पुर्भिकाऽऽदिः,
मायं पिदोसमिच्छइ, ववहारो जं परोधघायाय । नेत्रदोषः संयमाननुगुणत्वाऽऽदिः, द्रव्यदोषो भक्कादिना शरीराननुकूलता,जावदोषो ग्बानत्वज्ञाना 55दिवास्यादिः । पञ्चा०
नाओवादाणे चिय,मुच्या लोजोत्ति तोरागो॥२७॥ १७ विक।
न केवलं कधिमानौ, किन्तु मायामपि द्वेषमिच्छत्ति व्यवहारदेष-द्विष्यत्यनेनेति द्वेषः द्वेषवेदनीये कम्र्मणि,यद्वा दूषणं द्वषः।। नयो.यस्मादियमपि परोपघाताय परवचनायैव विधीयते । त.
तो माया द्वेषः, परोपघातहेतुत्वात् क्रोधमानवदिति। न्यायेन घेदनीयकम्र्माऽऽपादिते जावे,अप्रीतिपरिणामे,पं०म०१ सूत्रः।
नीत्या मायां मम्तरेणोपाहीयते चपाज्यत इति न्यायोपादानं, त. "एगे दोसे।" स्था०१०। श्रावश्री. श्रा०चू० भ०।
स्मिन् न्यायोपादानेऽपि वित्ते यतो मूळ भवति, ततस्तदात्मको श्रा०म० । सूत्र । काति । निचू । कल्प० । प्रव)। उप
लोभो रागः। अन्यायोपात्ते तु वित्ते मायाऽऽदिकपायसंभवेन शमत्यागात्मके, विकारे, उत्त.६ अ०। परवेपाध्यवसाये,
द्वेष एव स्यादिति न्यायोपादानविशेषणमिति भावः ॥२६७०॥ पाना मुखाभिन्नस्य तदनुस्मृतिपूर्व कविगहणे, वा०५५ द्वा०।
ऋजुस्त्रमाहस्वपराऽऽश्मनोबांधारूप, सूत्र० १ श्रु०१६ ०। क्रोधमानकषायाऽमके, ग० २ अधि० । स्था० । "दोसे दुबिहे पत्ते । तं
उज्जसुयययं कोहो, दोसो सेसाएमयमणेगंतो। जदा-कोहे य, प्राणे य । " प्रका० २३ पद।
रागोत्ति वदोसो निवपरिणामवसेण उ बसेओ।२५७२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458