Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
धजय
गोत्रे च ।" उरापोडपदा से कि गोरो पाले, धणंजयसगोते पत्ते ।" सु० प्र० १० पाहु० 1 जं० । धनजयमा साद्विसन्धानमहाकाव्यविकृति जैनको कविः विक्रम
संवत् ८८४ मते विद्यमान आसीत् । जै० ६० । धएकता धनकान्ता-० कलियानपुर नगरस्यथनवदाम्
धणक्खय-धनक्षय- पुं० । धनहानी, व्य० ३ ० । धनक्षय इति बा। जी० ३ प्रति० ४ ० ।
धन गिरि-धनगिरि पुं० [अक्सीजनपदस्य तुम्बसवेशेापमाणाइकम- धनधान्यममाणातिक्रम - ।
स्थिते स्वनामख्याते इज्यपुत्रे, आ० म० १ अ० २ खडए । कल्प० । आ० क० । (तद्वक्तव्यता 'अजबहर' शब्दे प्रथमभागे २१६ पृष्ठे पता गिरिस्थविरस्य शिष्ये स्वनामध्याते स्थविरे (कल्पस्य शिष्ये स्वनामध्या ते वसिष्ठसगोत्रे स्थविरे व । " थेरस्स णं अज्ज फग्गुमित्तस्स गोपसमुत्तस्व गिरी घेरे अंतेवासी वासिहलगोत्ते । " ( कल्प० ) " धणगिरिं च वासिहं । " कल्प● २ अ. धि०८ कृण । धणगुत्त-धनगुप्त - पुं० । कस्मिँश्चिन्नगरे स्थिते स्वनामख्याते श्राचायें, श्रा०च० ४०। (तद्वक्तव्यता 'पच्चित्त' शब्दे वक्ष्यते )
65
श्राचार्या धनगुप्ताख्याः, एकत्र नगरेऽभवन् ” (१) आ०क० । उल्लुकातीरनगरस्थे आचार्यमहागिरिशिष्य है किपञ्चमन्विधमोचार्थस्य गङ्गायार्थस्य स्वनामस्यारी, श्रा० म० १ अ० २ ख एक । विशे० । स्था० ।
धण गोव- धनगोप- पुं० । राजगृहनगरस्यधनसार्थवाहस्य पुत्रे,
शा० १ ० ७ अ० ।
घणनंदि (दी ) धननन्दि ( द ) पुं० [स्त्री० द्विगुणे दे बद्रव्ये, “देवदव्वं गुणं धणणंद भट्ट |" दर्श० १ तत्र । पण लिहिधननिधि-धुं को सदरमके सीकिके निधिमेरे
( २६५४) अभिधानराजेन्
,
च। स्था० ५ ० ३ ० ।
पणतोसग धनवोपक० धनवतीति धोका | चौessies, "धणतोसगा गहिया य जे नरगणा ।" प्रश्न० ३
श्राश्रण द्वार ।
घ) नार्थिन् वि० नाभिक्षाविधि
भणे सेठी, धणत्थिणो जर तुमे तदा वि श्मं ।" ध० २० । घनन घनन-पुं. राजगृहनगरस्येनापराधेनामख्याते सार्थवाहे, नं० आ० क० आ० म० । आ० न्यू० । ( तत्कथा ' चिलाई पुत्त' शब्दे तृतीयभागे ११८८ पृष्ठे गता ) बसन्तपुरये तिखट स्वनामस्या
46
Jain Education International
तापराव' शब्दे चते) विमस्येव नामख्याते कुटुम्बिनि च । पिं० ।
धणदेव - धनदेव - पुं० | मण्डिकगधरस्य पितरि श्रा० म० १ श्र० २ खण्ड | आ० चू० । अस्थिकग्रामा परनामधेये वईमानकनगरस्थे स्वनामख्याते वणिजि श्रा० न्यू० १ ० । श्र०म० । कल्प० । स्था० । (तद्वक्तव्यता 'बीर' शब्दे ) " धनदेवो वणि क् तत्राऽऽयातः प्रेत्य महानदीम " (१३) श्र०क० । द्वारव
धणमित्त
तीवास्तव्ये कमला मेल्लायाः पत्यौ उग्रसेनस्य नप्तरि, आ० म १ भ० १ खण्ड । श्रा०यू० । काम्पिल्यपुरस्थे स्वनामख्याते वणिजि, उत० १३ श्र० । (तद्वक्तव्यता बंभदस ' शब्द ) कौ शास्त्रनिगरस्थे स्वनामख्याते वणिजि, घ० ० । (तद्वक्तव्यता भसेण' शब्दे ) राजगृहनगरस्थधनसार्थवाहस्य स्वनामख्याते पुत्रे, ज्ञा० १ ० ७ अ० ।
धणधम्मदव्वजाय - धनधान्यद्रव्यजात- न० । धनधान्य रूप्य का रे, " निक्वित्ताणि य दरंति घणघणदव्वजायाणि । ” प्रश्न ३ आश्र० द्वार ।
C
पुं० ० । धनधान्ययोः प्रमाणस्य बन्धनतोऽतिक्रमात चारः धनधान्यप्रमाणातिक्रमः । घ० र० । इच्छापरिमाणस्य पञ्चमाणुव्रतस्यातिचारभेदे, धनधान्यस्य प्रमाणप्राप्तस्याऽधमर्णादिभ्यो ऽधिकलाभे समुपस्थिते यावज्ञातनं विक्रीणीते तावद् गृह एव तत्स्थायतः सत्कारेण वा स्वीकुर्वतः स्थूलसूकाऽऽदिया धनधान्यातिक्रमरूपः प्रथमोऽतिचार इति । ध० २ अधि० । ध०
र० । श्राव० उपा० ।
घणघणसंचय - धनधान्यसंचय - पुं० । धनं हिरण्याऽऽदि, धान्यं
शाल्यादि, तयोः संचयो राशिर्धनधान्यसंचयः । धनधान्ययोराशौ, उस० ६ श्र० ।
घणपाल - धनपाल - पुं० । राजगृहनगरस्थधनसार्थवाहस्ते स्वनामख्याते सार्थवाहे, शा ० १ ० ७ श्र० । कौशाम्बी नगरस्थे स्वनामख्याते नृपे, "कोसंत्री जयरी, घणपालो राया, वेसमणभद्दे अणगारे मिलाभिए इहं०जाव लिये ।” वि० २०४ अ० । अत्रन्ती जनपदस्थ तुम्बवनल शिवशस्ये स्वनामख्याते इभ्ये च आ० म० १ अ० २ खण्ड । सर्वदेवब्राह्मणपुत्रे चन्द्रगच्छीयमदेन्द्रसूरिशिष्येण शोभनाचार्येण प्रतिबोधिते भावके, श्रयं धनपाल भोजराजसमकाको महाकविरासीत्
i
० इ० ।
जै० धपना- धनप्रभा- स्त्री० । कुराकलवरद्वीपस्यवैश्रमणमननगरस्योत्तरपार्श्ववर्त्तिन्यां राजधान्याम, धणप्पा उत्तरे पासे ।" ई० ।
-त्रि० ।
44
पनवर्द्धन पुं० [धनवृद्धिकारके स्था० १०० धणमण-धनवत्श्रादित्रोद्वाल-बन्तमन्ते ते रमणा मतोः ॥ ८ । २ । १०९ ॥ इति प्राकृतसूत्रेण मतोरेते आदेशाम प्रा० २ पाद । धनिनि, ध्य० ।
अधुना धनवतां स्वरूपमाह
कोमस हिरणं, मणिमुत्तसिलवालरयाणाई | अपिग एरिया होति ।।३३० ।। येषामार्यपिता पिता प्रतीतः पर्यायः प्रपितामहः, तेभ्य आगतं कोटा कोटिसंख्या हिरगमणिमुक्ताशिन चन्द्रायाः, मुकानिमि तनादीनि ते ईशा जवन्ति धनवन्तः व्य० १ ० ३ प्रक० । धणमंत धनवत्- त्रि० । धणमण ' शब्दार्थे, प्रा० २ पाद । धमित्त - धनमित्र - पुं० | विनयपुरस्थे वसुश्रेष्ठिते स्वनामख्याते श्रेष्ठिनि ध० र० ।
4
-
66
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458