________________
धजय
गोत्रे च ।" उरापोडपदा से कि गोरो पाले, धणंजयसगोते पत्ते ।" सु० प्र० १० पाहु० 1 जं० । धनजयमा साद्विसन्धानमहाकाव्यविकृति जैनको कविः विक्रम
संवत् ८८४ मते विद्यमान आसीत् । जै० ६० । धएकता धनकान्ता-० कलियानपुर नगरस्यथनवदाम्
धणक्खय-धनक्षय- पुं० । धनहानी, व्य० ३ ० । धनक्षय इति बा। जी० ३ प्रति० ४ ० ।
धन गिरि-धनगिरि पुं० [अक्सीजनपदस्य तुम्बसवेशेापमाणाइकम- धनधान्यममाणातिक्रम - ।
स्थिते स्वनामख्याते इज्यपुत्रे, आ० म० १ अ० २ खडए । कल्प० । आ० क० । (तद्वक्तव्यता 'अजबहर' शब्दे प्रथमभागे २१६ पृष्ठे पता गिरिस्थविरस्य शिष्ये स्वनामध्याते स्थविरे (कल्पस्य शिष्ये स्वनामध्या ते वसिष्ठसगोत्रे स्थविरे व । " थेरस्स णं अज्ज फग्गुमित्तस्स गोपसमुत्तस्व गिरी घेरे अंतेवासी वासिहलगोत्ते । " ( कल्प० ) " धणगिरिं च वासिहं । " कल्प● २ अ. धि०८ कृण । धणगुत्त-धनगुप्त - पुं० । कस्मिँश्चिन्नगरे स्थिते स्वनामख्याते श्राचायें, श्रा०च० ४०। (तद्वक्तव्यता 'पच्चित्त' शब्दे वक्ष्यते )
65
श्राचार्या धनगुप्ताख्याः, एकत्र नगरेऽभवन् ” (१) आ०क० । उल्लुकातीरनगरस्थे आचार्यमहागिरिशिष्य है किपञ्चमन्विधमोचार्थस्य गङ्गायार्थस्य स्वनामस्यारी, श्रा० म० १ अ० २ ख एक । विशे० । स्था० ।
धण गोव- धनगोप- पुं० । राजगृहनगरस्यधनसार्थवाहस्य पुत्रे,
शा० १ ० ७ अ० ।
घणनंदि (दी ) धननन्दि ( द ) पुं० [स्त्री० द्विगुणे दे बद्रव्ये, “देवदव्वं गुणं धणणंद भट्ट |" दर्श० १ तत्र । पण लिहिधननिधि-धुं को सदरमके सीकिके निधिमेरे
( २६५४) अभिधानराजेन्
,
च। स्था० ५ ० ३ ० ।
पणतोसग धनवोपक० धनवतीति धोका | चौessies, "धणतोसगा गहिया य जे नरगणा ।" प्रश्न० ३
श्राश्रण द्वार ।
घ) नार्थिन् वि० नाभिक्षाविधि
भणे सेठी, धणत्थिणो जर तुमे तदा वि श्मं ।" ध० २० । घनन घनन-पुं. राजगृहनगरस्येनापराधेनामख्याते सार्थवाहे, नं० आ० क० आ० म० । आ० न्यू० । ( तत्कथा ' चिलाई पुत्त' शब्दे तृतीयभागे ११८८ पृष्ठे गता ) बसन्तपुरये तिखट स्वनामस्या
46
Jain Education International
तापराव' शब्दे चते) विमस्येव नामख्याते कुटुम्बिनि च । पिं० ।
धणदेव - धनदेव - पुं० | मण्डिकगधरस्य पितरि श्रा० म० १ श्र० २ खण्ड | आ० चू० । अस्थिकग्रामा परनामधेये वईमानकनगरस्थे स्वनामख्याते वणिजि श्रा० न्यू० १ ० । श्र०म० । कल्प० । स्था० । (तद्वक्तव्यता 'बीर' शब्दे ) " धनदेवो वणि क् तत्राऽऽयातः प्रेत्य महानदीम " (१३) श्र०क० । द्वारव
धणमित्त
तीवास्तव्ये कमला मेल्लायाः पत्यौ उग्रसेनस्य नप्तरि, आ० म १ भ० १ खण्ड । श्रा०यू० । काम्पिल्यपुरस्थे स्वनामख्याते वणिजि, उत० १३ श्र० । (तद्वक्तव्यता बंभदस ' शब्द ) कौ शास्त्रनिगरस्थे स्वनामख्याते वणिजि, घ० ० । (तद्वक्तव्यता भसेण' शब्दे ) राजगृहनगरस्थधनसार्थवाहस्य स्वनामख्याते पुत्रे, ज्ञा० १ ० ७ अ० ।
धणधम्मदव्वजाय - धनधान्यद्रव्यजात- न० । धनधान्य रूप्य का रे, " निक्वित्ताणि य दरंति घणघणदव्वजायाणि । ” प्रश्न ३ आश्र० द्वार ।
C
पुं० ० । धनधान्ययोः प्रमाणस्य बन्धनतोऽतिक्रमात चारः धनधान्यप्रमाणातिक्रमः । घ० र० । इच्छापरिमाणस्य पञ्चमाणुव्रतस्यातिचारभेदे, धनधान्यस्य प्रमाणप्राप्तस्याऽधमर्णादिभ्यो ऽधिकलाभे समुपस्थिते यावज्ञातनं विक्रीणीते तावद् गृह एव तत्स्थायतः सत्कारेण वा स्वीकुर्वतः स्थूलसूकाऽऽदिया धनधान्यातिक्रमरूपः प्रथमोऽतिचार इति । ध० २ अधि० । ध०
र० । श्राव० उपा० ।
घणघणसंचय - धनधान्यसंचय - पुं० । धनं हिरण्याऽऽदि, धान्यं
शाल्यादि, तयोः संचयो राशिर्धनधान्यसंचयः । धनधान्ययोराशौ, उस० ६ श्र० ।
घणपाल - धनपाल - पुं० । राजगृहनगरस्थधनसार्थवाहस्ते स्वनामख्याते सार्थवाहे, शा ० १ ० ७ श्र० । कौशाम्बी नगरस्थे स्वनामख्याते नृपे, "कोसंत्री जयरी, घणपालो राया, वेसमणभद्दे अणगारे मिलाभिए इहं०जाव लिये ।” वि० २०४ अ० । अत्रन्ती जनपदस्थ तुम्बवनल शिवशस्ये स्वनामख्याते इभ्ये च आ० म० १ अ० २ खण्ड । सर्वदेवब्राह्मणपुत्रे चन्द्रगच्छीयमदेन्द्रसूरिशिष्येण शोभनाचार्येण प्रतिबोधिते भावके, श्रयं धनपाल भोजराजसमकाको महाकविरासीत्
i
० इ० ।
जै० धपना- धनप्रभा- स्त्री० । कुराकलवरद्वीपस्यवैश्रमणमननगरस्योत्तरपार्श्ववर्त्तिन्यां राजधान्याम, धणप्पा उत्तरे पासे ।" ई० ।
-त्रि० ।
44
पनवर्द्धन पुं० [धनवृद्धिकारके स्था० १०० धणमण-धनवत्श्रादित्रोद्वाल-बन्तमन्ते ते रमणा मतोः ॥ ८ । २ । १०९ ॥ इति प्राकृतसूत्रेण मतोरेते आदेशाम प्रा० २ पाद । धनिनि, ध्य० ।
अधुना धनवतां स्वरूपमाह
कोमस हिरणं, मणिमुत्तसिलवालरयाणाई | अपिग एरिया होति ।।३३० ।। येषामार्यपिता पिता प्रतीतः पर्यायः प्रपितामहः, तेभ्य आगतं कोटा कोटिसंख्या हिरगमणिमुक्ताशिन चन्द्रायाः, मुकानिमि तनादीनि ते ईशा जवन्ति धनवन्तः व्य० १ ० ३ प्रक० । धणमंत धनवत्- त्रि० । धणमण ' शब्दार्थे, प्रा० २ पाद । धमित्त - धनमित्र - पुं० | विनयपुरस्थे वसुश्रेष्ठिते स्वनामख्याते श्रेष्ठिनि ध० र० ।
4
-
66
For Private & Personal Use Only
www.jainelibrary.org