Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1332
________________ (१६५३) अभिधानराजेन्डः । धण धणंजय पश्चाद्भागे नयनेन बन्धनं यस्य स तथा तं कुर्वन्ति । (कस. लोनीभवति । (से वि एवं चेव त्ति) सोऽपि प्रवजितो विजयपहारे यत्ति)वधतामनानि, (ग्विति) श्लदणः कशः सता वदेववनरकादिकमुक्तरूपं प्राप्नोति । “जहा ग" इत्यादिनापि कम्बा, बालघातका प्रहारदानेन, बाजमारकः प्राणवियोजनेन, कातमेव विज्ञापनीये नियोजितम् (नमस्थ सरीरसारखणहाए (रायमचे त्ति) राजामास्यः (अपराति) अपराध्यति म. तिन शरीररक्षणार्थादन्यत्र तदर्थमेवेत्यर्थः।(जहा से धणे नर्थ करोति, (नमत्थ सि) न स्वायवेत्यर्थः । वामनान्तरे त्ति) राम्तनिमगनम् । इह पुनर्विशेषयोजनामिमामभिदधति स्विदं नाधीयत एव, स्वकानि निरुपचरितानि नोपचारे बहुक्षुताःहराजगृहनगरस्थानीयं मनुष्यक्षेत्रं, धनसार्थवाणाऽऽत्मनः संबन्धीनि, (लहुस्सगंसिसि)बघुः स्व प्रात्मा हस्थानीयः साधुजीवः, विजयचौरस्थानीय शरीरं, पुषस्थानीयो स्वरूपं यस्य स लघुस्वका अल्पस्वरूपः, राशि विषये अप निरुपम निरन्तराऽऽनन्दनिवन्धनत्वेन संयमो भवति। मसत्प्रवृ. राधो राजापराधस्तत्र संप्राप्त प्रतिपादितः, पिशुनैरिति भ. त्तिकशरीरात्संयमविघातः। प्रानरणस्थानीयाः शब्दाऽऽदिबिम्यते । (भोयणपिमयं ति) भोजनस्थाल्बाधारसूतं वंशमयं षयाः, तदर्थप्रवृत्तं दि शरीरं संयमविघाते प्रवर्तते, हडि बन्धनस्थानीयं जीवशरीरयोरविभागेनावस्थानं, राजस्थानीय भाजनं पिटकं,तत्करोति सजीकरोतीत्यर्थः । पाठान्तरेण-(भ कर्मपरिणामः, राजपुरुषस्थानीयाः कर्मभेदाः, सघस्वकासऐत्ति) पूरयति । पाठान्तरे-भोजनपिटकैः करोति-भशमा. दीनि लातिं रेखाइदिवानतो मुद्रितं कृतस्दादिमुझम, राधस्थानीयाः मनुष्याऽऽयुकबन्धहेतवः मृत्राभविमलपरिहाप नस्थानीयाः प्रत्युपेकणाऽऽदयो व्यापाराः, यतो भक्ताऽदि. ( उल्लछेत्ति) बिगतलाम्छनं करोति (परिबेसपति) भोजय दानाभाचे यथाऽसौ विजयः प्रश्रवणाऽदिव्युत्सर्जनाय न प्र. ति (अविया ति) अपिः संभाबने । (जाति) भाषाबाम । वृत्तवान, एवं शरीरमपि निरशनं प्रत्युपेक्षणाऽऽदिषु न प्रवर्सअरेः शत्रोरिणः सानुबन्धशनुभावस्थ, प्रखनीकस्य प्रतिकृल. ते । पान्धस्थानीको मुग्धलाधुः, सार्थवाहस्थानीया प्राचार्वाक, वृत्ते, प्रत्यमित्रस्य बस्तु बस्तु प्रति अमित्रस्य, (अणस्स सि) ते हि विषक्तितसाधुंजक्ताऽऽदिनिःशरीरमुपष्टम्नयन्तं साध्व. कर्मणि षष्ठी, चारप्रस्रवणं कर्तृ, नमित्वलकारे। (इण्या स्तरापश्रुत्योपालम्भयन्ति विवक्षितसाधुनैव निवेदिते वेदना. हित्य त्ति ) द्वाधपति स्म (रहि ताबबादि) एहि जागच्च वैयावृत्यादिके भोजनकारणे परितुष्यन्ति वेति । पठ्यते च. ताबदिति नापामात्रे। हे विजय! एकान्तं विजनमापक्रमामो "सिवसाहणेसु माहा-रविरहियो जन चट्टए देहो। यामः (जे ति) येनाह मुशाराऽऽदि परिष्ठापयामीति । (करे सम्हा धणो व्य विजय, साहतं तेण पोसेज्जा ॥९॥" णं ति) अभिप्रायेण, बधारचीत्यर्थः। (अलंकारिबसह ति) एवं स्वस्वित्यादि निगमनम, इतिशब्दः समाप्तौ । धीमीति यस्यां नापिताऽऽदिभिः शरीरसत्कारो विधीयते, अलंकारिक कर्म न स्वखरामनादि, दासा पृहदासीपुत्राः,प्रेमातथाथि. पूर्वबदेवेति । का०१६०२ अ० । कौशाम्बीनगरस्थे स्वना मख्याते सार्थवाहे, प्राचा०१शु०२ ५०१ उ०। (तस्कथा आ. धप्रयोजनेषु नगरान्तरादिषु प्रेष्यन्ते भृतका घेश्रामालत्पा. पोषिताः। (भाग ति) ये भागं लाभस्थ लजाते,ते बोम तटु'शब्दे द्वितीयभागे १५७ पृष्ठे दृश्या) चम्पानगरीवास्त बेसार्थवाहे, "चंपाए परममासरोधणोणाम सत्थवादो।" कुशलमनर्थानुभवानप्रतिघातरूपं, कराठे व गृहीत्वा पगकएि । यद्यपि व्याकरणे युद्धविषय मा० म० १०५ सयम । प्रा० चू० । ( तद्वतन्यता विधोऽभयाजाच प्यते, तथापि योगविमागाऽऽदिजिरेतस्थ साधुरापता ह 'चखिदिय' शब्द तृतीयभागे ११०५ पृष्ठे द्रष्टव्या ) चइयेति । (प्रवासिय ति) आशिया, नापत्रमोकसमानन्दा. म्पानगरीवास्तव्येऽहिच्छधासंप्रस्थिते स्वनामख्याते सार्थश्रुजनप्रमोचनमा(नायप चेत्यादि)नायका प्रमुः,न्यायदो बाया बाहे, शा० १६० १५०। (तत्कथा "दिफल" शब्. ऽस्मिन्नेव भागे १७५३ पृष्ठे द्रव्या) बसन्तपुरस्थे स्वनामयदर्शी,हातको वा स्वजनपुत्रकः । इति रुपनदर्शने, बाधिकर। (घामियर सिसहचारी, सहायः साहासकारी, सहम्मित्रम, ख्याते सार्थवाहे, आ. म० १ ०३ वम । पाटलिपुत्रन गरस्थे स्वनामण्याते श्रेष्ठिनि, तस्य दुहिता भगवतो महा( बंधेहि यत्ति) बन्धो रज्जबादिक वन, वो बधादिसामनं, बीरस्य सकाशे प्रबजिता । प्रा. चू० १० । अपरविदेहकशप्रहाराऽऽदयस्तु तहिशेषाः (काने कालाजास त्यादि) स्वक्रितिप्रतिष्ठितनगरस्थे स्वनामख्याते सार्थवाहे, सच प्रयोकालः कृष्णवर्णः, काल एवावभासते कष्टणां, कालो वा अयभासो दीप्तिर्यस्य स कालावभासह यावत्करणाविद श्य दशे भवे ऋषभनामा तीर्थकर मासीत्। श्रा० म०१ अ. १ खपम । श्रा.चू। कस्मिंश्चित् सन्निवेशे स्थिते प्रामाधिपतिसुके म्-" गतीरोमहरिसे जीमे उत्सासणए परमका वोणं, से धनवतीपती स्वनामख्याते सार्थवाहे, पुं० । स च सीर्थकरनाण तत्थ निच भीए नि तत्थे नि तसिए नि परमसुह. मकर्मोदयादरिष्टनेमिस्तीर्थकरोऽनृत् । उत्त० २५५० । संवर्क नरग ति।" तत्र गम्भीरो महान् रोमहा भयसन्तो रोमाञ्चोयम्ब यतोवा सकाशातस तथा। किमित्यवमित्याह- धणंजय-धनञ्जय-पु.। धनं जयति जि-खच मुम च । अर्जुभीमो भीष्मः, मत पयोतू त्रासकारित्वादुत्त्रामनकः । एतदपि ने, बद्दी, नागभेदे, पोपण करे देदस्वापिवायो, ककुलवृते, कुन इत्याह-परमकृष्णो धामनेति, परां प्रकृष्ट अशुभसंबड़ी चित्रक वृके च । वाच० । अपरविरेस्थमूकामअधानीभवे पापकर्मणोपनीनाम, (अजाइयमित्यादि) अनादिकम । (श्रण- स्वनामख्याते नृपे, यस्य पुत्रः नियमित्रो विशनिभिस्तीर्थकबदग्गं त्ति) अनन्तम् ( दीदमदं ति) दीर्धाबं दीर्घकाल,दी- रत्वकारणमतीर्थकरत्वमवाप। प्रा० म०१०१ खगड । आ. अंचवा दोघागंभ, चातुरन्तं चतुर्विभागं संसार एव कान्ता क० । श्रा०चू० करूप० । सौर्यपुरनगरस्थे स्वनामख्याते थेरमरण्यं संसारकान्तारमिति । अतोऽधिकृतं ज्ञानं ज्ञापनीये ष्ठिनि, माव०४ म.पाकामाचा (तत्कथा शौचन योजयत्राह-( पवामेवेत्यादि) एवमेव विजयचौरवदेव, (सा. योगसंग्रहावसरे 'मुर' शब्दे दृश्या) पक्कस्य पश्चरशसु दिवसेषु रेणं ति) सारे, णमित्यनारे करणे तृतीया चेयम् । लुभ्यति नवमे दिवसे, ज्यो.४ पाहु० । जं०। कल्प. । स्वनामग्यावे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458