Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1323
________________ 비 धकार घ- पुं० [ धावा ड च कुवेरे ब्रह्मणि, मुझे गु के, प्रबरे, पड़ो, या देशभेदे उपरिभागे, इन्कुम्भे ध न्वतरौ, ध्वनी, विशेषे निनादे, शशिनि च । पढे, पारुष्ये, जूनने सामस्य धने, चाम्ये च न आधारभूते यके, भूते, नीते च । त्रि० । "घो विधाता धनं घी के स्वरे । धश्च स्वाधारभूतेऽपि वहाँ वादे व धायके ॥ देशभेदे भृते भीते, धस्तथोपरि वर्त्तते । धं च षण्ढे च पारुष्ये, एका 46 धः पुंसीन्द्रेभकुम्भे स्यादूः धन्वन्तरि तथा द्वयोः । स्याद् ध्वनौ च विशेषे च निनादशशिधातृषु ॥ ५० ॥ तु धूनने सामर्थ्यदन्तिषु। धनधान्ये ..........॥ ५१ ॥" एका० । वाहरध्याएकोदाहरण- १० काका बाहर विषेया ।" स्वावकोदाहरणेन काकज्ञातेन । पञ्चा० १२ विव० । (तत्स्त्ररूपं 'गुरुकुलवास' शब्दे तृ० जा० ०३० पृष्ठे दर्शितम्) भंग- देशी-भ्रमरार्थे, दे० ना० ५ वर्ग ५७ गाथा । ........ || ( २६४४ ) अभिधानराजेन्ऊ: " Jain Education International 99 धंत - देशी - अतिशये, " घंतं पि दुरुकंखी, न लभर दुकं श्र धेश्रो । - (तंपत्ति) देशीवचनत्वादतिशये नाऽपि ग्धकाकी, न लभते रथमधेनोः सकाशादिति । बृ० १ उ० । ध्यान्त न० । ध्वनतः । अन्धकारे वाच० । ध्यात- त्रि । ध्माकः । दग्धे, आ० म० १ अ० २ खराम | वि शे० । श्रग्निसम्पर्केण निर्मलीकृते, आ० म० १ ० १ खएम । जी० नं० रा० । अग्निना तापिते च । औ० । शब्दिते, पिं० । दीर्घश्वासहेतुक शब्दयुक्ते च । वाच० | अग्निसंयोगे जी० ३ प्रति० ४ उ० । जं० । ज्ञा० । ' ध्मा' शब्दाग्निसंयोगयोरिति वचनात् । श्र० म० १ ० २ खएम । तपोषण गरु गरिसप्तकनकरुचकसदृशयनत्रि० । ध्यातमग्निना तापितं धौतं जलेन कालितं यत्कनक तस्य यो रुचको वर्णस्तत्सदृशप्रभः । गौराङ्गे, श्र० । पंथोपपट्टयातीतरूपपट्टनम् सम्पर्केण निर्मश्रीकृतो पोतो भूतिरस्तिमनविजित रूप्यमयः पट्टः विशदीकृतो यो रूप्यपट्टो रजतपत्रम् | जी० ४ प्रति० ४ ० । विशदीकृतो यो रूप्यपट्टो रजतपत्र कंसात धातरूपपट्टः । रा० । अन्ये तु व्याचकतेध्यातोअग्निसंयोगेन यो धौतः शोधितो रूप्यपट्टः स ध्यातधौतव्यपट्टः रा० । ० | अग्निसम्पर्केण निर्मन्नीकृते तिखरष्टित इस्तमानासले जनेोगेन शोध पत्र 44 धंतधोयरुप्पपट्टेइ वा जी० ४ प्रति० ४ उ० । जं० । तोरुपपट्टकचंद कुंदसापिरामिप्यनध्यात धौतरूप्यपट्टा ङ्कशङ्खचन्ऽकुन्दशालि पिष्टराशिसमपन - त्रि० । चन्द्रकु दशापिसाराम मे श 55 १ श्रु० १ श्र० । धंधा - देशी- बज्जायाम, दे० ना० ५ वर्ग ५७ गाथा । धंसण-ध्वंसन- न० । भ्रंशे, " धंसेइ जो श्रभूषणं । ध्वंसयति मायया भ्रंशयतीति । स०३० सम० । अपनयने, "सउणी जह पंसुगुंठिया, विहुणिय सइ ईसियं रयं । " ध्वंसयत्यपनयतीति । सूत्र० १० २ श्र० १ उ० । अधःपतने, गमने, नाशे च, वाचः । पंचायतुमि "मु सामा" मेरे " ॥६। ४ । १ ॥ इति सूत्रेण मुञ्चते साडाऽऽदेशः । धंसामइ । ' पके- 'मुअइ ।' प्रा० ४ पाद । मुञ्चति, श्रमुचत् । वाच० धंसामिप्र देशी - व्यपगते, दे० ना० ५ वर्ग ५०० गाथा । धअ- देशी - पुरुषे, दे० ना० ५ वर्ग ५७ गाथा । धगधगंत धगधगायमान- वि० जायमाने "सं। जाज्वल्यमाने, रूपणं । " ० १ ० १ अ० । “पजलंति जत्थ धगधग-ध गस्त गुरुणा वि चोइए सीसा।" (धगधगधगस्स त्ति ) अनुकर शब्दोऽयम् । धगधगिति धगधगायमानं यथा स्यात्तथेत्यर्थः । प्राकृतत्वाच्चैवं प्रयोगः । ग० २ अधि० । धगधगाइय- धगधगायित- त्रि० धगधगति कुर्वति, " धगधगा जानिरा कल्प० १ अधि० ३ कण | घट्टज्जुण-धृष्टद्युन्नपुं। धृष्टं प्रगल्भं द्युम्नं बलं यस्य । "घृष्टघुम्ने णः || ८ |२| ६४ ॥ इति प्राकृतसूत्रेण एस्य न द्वित्वम् । प्रा० २पाइ । दुपदराजपुत्रे, वाच० । 33 - धगा 33 For Private & Personal Use Only -- धमिया- घटिका - स्त्री । "मणैर्दशनिरेका च घटिका कथिता बुधैः ।" इत्युक्तलक्षणे दशमणाऽऽत्म के मानविशेषे, तंत्रा कल्पण धण- घण घा० । ध्वाने, ज्वादि०-पर०- सक० सेट् । धति । अघाणीत्। अधर्णात् । वाच० । भ्रण- घा०। ध्याने, स्वादि०- पर० अक० सेट् । भ्रणति । अभ्रणीत् । अभ्राणीत् । वाच० । ध्वण- घा० । ध्याने, स्वादि० पर०क० सेट् । ध्वणति, श्र वाणीत् । श्रध्वणीत् । वाच०। ध्वन-धा० शब्दे, चुरा०-०भ० सक० सेट् । ध्वनयति । श्रदिध्वनत् । अध्वनयीत् । वाच० । ध्वन घञ् । शब्दे, पुं० | वाच० । रवे, भ्वादि० पर० श्रक० सेट् । वा घटादिः । ध्वनति । श्रध्वानीत् । अध्यनीत् । ध्वनयति । ध्वानयति । वाच | धन-धानधान्योत्पादने, जुहो० पर० अक० सेट् । दधन्ति, अधानीत् । अवनीत् । वाचण, ज्यादि० पर० श्रक० सेट् । धनति । www.jainelibrary.org

Loading...

Page Navigation
1 ... 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458