Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1304
________________ (१६२५ ) देववंदविहि भनिधानराजेन्द्रः। देवसूरि न्दिताः शुद्धयन्तीति । १५४ प्र० । सेन. उदा० । पौषधिके मुषस्य विजयद्वारं देवोदकसमुषप्रापर्यन्ते नाम द्वीपपूर्वार्थत्रिसन्ध्यं विस्तरेण देवा वन्द्यन्ते, तदक्षराणिक सन्ति, मध्या- पश्चिमदिशि,अत्रेति वक्तव्यम्-राजधानी विजयद्वारस्य पश्चिम हे देवबन्दना तु सामाचारीपौषधविधिकरणाऽदिषु दृश्यते दिशि देवं समुतिर्यगसंख्येयानि योजनशतसहस्राणि भवइति प्रइने, उत्तरम्-यद्यपि पौषधिकथाद्धानां सामाचार्यादिषु । गाह्य वक्तव्या । एवं वैजयन्तजयन्तापराजितद्वारवक्तव्यताऽपि मध्याह्न पच वन्दनं दृश्यते, तथापि “पडिकमश्रो गिहिणो | जावनीया,नामान्वर्थचिन्तायामपि देववरदेवमहावरी देवी,शेष वि हु, सगवेला पंच वेल इअरस्स । पूनासु तिसंझासुम, तथैव यथा देवो द्वीपः । जी० ३ प्रति । होइ तिवेला जहन्नेणं" ॥१॥ इत्याद्यकरवशास्त्रिकाल पूजास्था- देवसम्मण-देवशर्मन-पुं० । काम्पियनगरासने कस्मिश्विद नीयत्वेन परम्परागतत्वेन च त्रिका देववन्दनं युक्तिम देवेति। ग्रामे स्थिते गौतमप्रतिबोधिते (तं०) स्वनामख्याते ब्राह्मणे, २९ प्र० । सेन०२ उल्ला० । उत्त०१३ अ. । श्रा० चू• । कल्पना०म० । जम्बूद्वीपे देववर-देववर-पुं०। देवसमुद्रे, स्वनामख्याते देवे, सू० प्र० | पेरवते वर्षे अस्यामेवोत्सपिण्यां जाते देवसेनापरनामके स्व१६ पाहु। चं० प्र०। जी० । नामख्याते एकादशे तीर्थकरे, स.। देववायग-देववाचक-पुं० । नन्द्यध्ययनकर्तरि दृष्यगणिशिष्ये देवसयाणिज्ज-देवशयनीय-न० । देवशय्यायाम, जी। स्वनामख्याते प्राचार्य, नं०।। तीसे गं मणिपेढियाए उपि एत्थ णं एगे महं देवदेवविम्गहगह-देवविग्रहगति-स्त्री० । देवानां नाकिनां विन- सणिज्जे पएणते, तस्त णं देवसयणिजस्स अयमेतारूवे हान् क्षेत्रविभागानतिक्रम्य गतिगमनं देबविग्रहगतिः। स्थिति- वएणावासे पएणत्ते। तं जहा-नाणामणिमया पेढीपादा सो. निवृत्तिलक्षणायामृजुवक्ररूपायां विहायोगतिकमाऽऽपाद्याया वलिया पादा नाणामणिमया पायसीया जंबूणदमयातिं गचा गती, स्था० १००। ताई वइरामया संधी नानामणिमए वेजे रयतामया तुली लोदेववूह-देवव्यूह-पुं० 1 देवानां व्यूहः साङ्घामिकम्यूह श्व यो दुरधिगमत्वात्स देवव्यूहः । सागराऽऽदौ, स्था० ४०१ हियक्खमया विव्वोयणा तवणिजमई गंमोवहाणिया,सेणं उ० भ०। देवसयणिज्जे सानिंगणवाहिए हओ विन्बोयणे हो देवसइ-देवस्मृति-स्त्री० । “नमो बीअरायाणं सचराणं तेलो. नएणए मज्कणए गंजीरे गंगापुझिणवालुउद्दालसालिसए कपूश्ाणं जहहिमवत्युवाईणं ।" इत्यादिरूपे जिनस्मरणे, नवचितखोमगुरपपमित्थयाणे मुविरइयत्ताणे रत्तंसुयध०२ अधि•। संबुमे सुरम्भे आईणगरुत्तचूरणवर्णीयतून फासमनए पादेवसंघ-देवसङ्घ-पुं०। देवसमुदाये, औ०। सातीए । जी० ३ प्रति०। देवसंसारविउस्सग्ग-देवसंसारव्युत्सर्ग-पुं० । संसारव्युत्सर्ग- | देवसिअ-दैवसिक-त्रि० । दिवसेन निवृत्तो दिवसपरिणामो भेदे, प्रा०। बा देवसिकः । दिवसभवे, प्राब०४०। ध० । प्रव० । देवसक्खिय-देवसाक्षिक-त्रि० । देवताः साक्विणो यत्र तहे- श्रा०म० । प्रा०चू०। स्त्रियां की । दिवसे नया देवसिकी। वसाविकम् । देवसाक्किमति प्रत्याख्यानाऽऽदी, पा०। दिवसभवायाम, औ० । प्रतिक्रमणभेदे, (तद्वक्तव्यता 'पद्धि कमण' शब्दे वक्ष्यते) देवसम्पत्ति-देवसंज्ञप्ति-स्त्री० । देवसंज्ञप्तर्देवप्रतिवाधना या सा तथा । प्रवज्यानेदे, स्था० १. ठा. । " उदायणसंबोह। देवसीह-देवसिंह-पुं० । मधुरानगरस्ये स्वनामस्याते श्रमणोपापजावाई देवसम्मानी।" पं0 ना० । पं० चू०। सके, ती० ए कल्प। देवससिवाय-देवसन्निपात-पुंगदेवानां भुवि समवतारे, "ति- | देवमुंदर-देवसुन्दर-पुं०।सोमतिलकत्रिशिष्ये स्वनामख्याते हिंगणेहिं देवसन्निवाए सिया। तं जहा-अरहतेहिं जायमाणे सूरी,ग०४ अधि। स च विक्रमसंवत् १४४७ मिते तपागच्छे हिं श्ररहंतेहि पम्वयमाणेहिं अरहताणं णाणुप्पयमहिमासु, विद्यमान यासीत,विक्रमसंवत्-१३६६मितेऽस्य जन्म,विक्रमसं. एवं देवुकलियादेवकहकहए।" स्था० ३ग० १ उ०। (अ. वतू-१४०४ मिते दीक्षा, विक्रम संवत्-१४२०मिते सूरिपदं कानईतां परिनिर्वाणमहिमासु देवसन्निपातो 'लोगुजोय' शब्द) सागरकुलमएमनगुणरत्नसोमसुन्दराश्चेति शिष्यास्तस्याऽऽसन् । जै००। देवानां सन्निपातः समागमो रमणीयत्वाद्यत्र स तथा । देवसभागमापेते शिलापट्टकाऽऽदौ, भ० २श. १००। देवसङ्घाते देवसुय-देवश्रुत-पुं० । जम्बूद्वीपे भारते वर्षे स्वनामयाते षष्ठे च । रा०। भविष्यति जिने, प्रब०७ द्वार। तथा षष्ठं देवश्रुतजिन बन्दे।" देवसत्त-देवशत-पुं०। नपुंसकभेदे, ग.१ अधि०। पं० भा०। प्रब० ४ द्वार । ती०। . देवेहि सत्तो देवसत्तो।" पं० चू०। देवमूरि-देवसूरि-पुं० । स्याद्वादरत्नाकर-(रत्ना. १ परि०) देवसमुद्द-देवसमुघ-पुं० । स्वनामख्याते समुझे, " जत्थ देवोदे जीवानुशासनवृत्तिकारके,जीवा०३६ अधिपतस्य महात्मनः ममुद्दे दो देवा महडिया देववरा देवमहावरा।"देवः समुछी वृ. संक्तिप्तमितिवृत्तम-गुर्जरदेशे मदाहृत ग्रामे देवनागगृहपतेतो वलयाकारसंस्थानसंस्थितो यावत् परिकिप्य तिष्ठति, अ- र्जिनदेव्यां भार्यायां पूर्णचन्छस्वप्नचितः सुतो जरे, स्वप्नाप्राऽपि समचक्रयालाऽऽदिसूत्राणि तथैव, नवरं देवोदकस्य स. नुसारेण पूर्णचन्द्र इति नाम्ना प्रसिकिमगमत् । भृगुकच्चपु ६५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458