Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
देवदीव अभिधानराजेन्द्रः ।
देवमहावर योजनशतसहस्रा एयवगाद्य अत्रान्तरे विजयस्म बिजया नाम | स्तकेषु लिपीकरणं तनत्यव्यवहारमाश्रित्य संभाव्यते, तदभिराजधानी प्रशता । साच जम्बूद्वीपविजयद्वाराधिपतिविजयस्य | धानं तु कुरापिपं नास्तीति । ७३ प्र० । सेन० २ सला० । देवस्येव वक्तव्या । एवं वैजयन्तजयन्तापराजितवारवक्तव्यता. देवपूपाइणाय-देवपूजादिहात-न० । देवतार्चनप्रभृत्युदाहरणे, अपि भावनीया, ज्योतिप्कवक्तव्यता सर्वाऽप्य संख्येयतया वक्त
| पञ्चा. - विव० । देवपूजास्नात्रतश्य (?) तेणानन्तरं श्राव्य मा. म्या, नामान्यर्थचिन्तायामपि (दो देव त्ति) नदेवमहानदी
रत्युत्तारणमङ्गलप्रदीपाऽऽदिकृत्यं कुर्वन्ति, न वेति प्रश्ने, उत्तरवक्तव्यौ । शेष सर्वमरुण पवत *। जी० ३ प्रति०४ उ०।।
म्-तथाकरणेऽधुना प्रवृत्तिने दृश्यते, निषेधस्तु शास्त्रे दृष्टो ना. देवस-देवदृष्य-न•। जिनवरस्य स्कन्धे संयमग्रहणावसरे सु- स्तीति क्वचिद्देशविशेषे तस्कुर्वन्तीति। १५४ प्र.सेन०२ उल्ला। रपतिर्यत्सुरदूष्यं मुञ्चति, तस्यावस्थानस्य मानं प्रसायमि | देवप्पहमूरि-देवप्रभसूरि-पुं० । स्वनामख्याते प्राचार्य, दर्श०५ ति प्रश्ने, उत्तरम्-दीकासमये देवेन्द्रमुक्तजिनवरस्कन्धस्थदेव. तष । स च विचारसारप्रकरणकृतः शुम्नसरेर्गुरोः पनप्रभसूदूध्यस्थावस्थानकालनियममाश्रित्य सप्ततिशतस्थानकानुसा
रेर्गुरुः। द्वितीयोऽपि मुनिचन्दसूरिशिष्यः ताराचन्गुरुः, तेन रेण धीवीरस्य साधिकं वर्ष यावच्चेषाणां च तीयकृतां जा.
च पारामवचरित्रमहाकाव्यं मृगावतीचरित्रं चेति ग्रन्धी रचि. बज्जीब देवदूषयावस्थानकालमान श्रीवीरवदिति केयमिति ।।
तौ । तृतीयोऽपि विक्रमसंवत् १२६४ वर्ष मुनिसुव्रतचरित्र. १३५ प्र० । सेन• १ उछा० ।
कारकस्य पद्मपत्रसूरेगुरुरासीत् । जै००। देवदूसजुगल-देवदूष्ययुगल-न० । देववस्त्रयुग्मे, जी० ३ प्रति० | देवप्पिय-देवप्रिय-पुं० । धसन्तपुरे स्वनामख्याते श्रेष्ठिनि, ग.
२ अधि०। (तत्कथा 'खुद्धक' शब्द तृतीयभागे ७५४ पृष्ठे देवदेव-देवदेव-पुं० । इन्प्रेषु, तीर्थकरेषु च । प्रा०चू. ५०। अष्टव्या) देवदेवमहिय-देवदेवाधिक-पुं० । इन्द्रादप्यधिक तीर्थकरराऽऽदौ, देवफलिक्खोभ-देवपरिक्षोज-पुं० । तमस्काये, “देवपलि.
क्खोभे वत्ति।" देवानां परिकोनहेतुत्वादिति । भ०६ श.५ आ. चू०५०।
न. । स्था। देवदेवमहित-पुं० । देवाधिदेवपूजिते जिने, प्रा. न्यू०५
अ
निव-देवपरिघ-देवानां परिघ श्वार्गव दुष्यदेवदोषी-देवघोणी-स्त्री० । स्थल्याम, "साधम्मियस्थलीसुं।" त्वाद्देवपरिघ इति। न.६ श०५.। तमस्काये, न०६ श० नि० चू०१ ३०।
| ५००।स्था। देवपंचिंदियसंसारसमावनजीव-देवपञ्चेन्जियसंसारसमापन्न
देवनद-देवन-पुं० । देवद्वीपस्थे स्वनामख्याते देवे, चं० प्र० जीव-पुं०। पञ्चेन्द्रियसंसारसमापन्नजीबभेदे, प्रका० १ पद ।
२पाहु. । सू.प्र.। वैधगच्छस्थे चुवनेन्धमूरिशिष्ये स्वनाम:
स्याते मणिनि, वृ०। देवपडिक्खोन-देवप्रतिकोभ-पुं० । तमाकाये, " देवपमि.
चैत्रगच्चमधिकृत्यक्खोभे वा।" देवप्रतिकोम इति वा, तरक्षोभहेतुत्वात् । भ. "तत्र श्रीनुबनेग्मसूरिसुगुरुभूभूषणं जासुरं६ श.५०
ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणानवत् (८) देवपरियारण-देवपरिचारण-ज.। धीविजयराजगणिकृतप्रम- तत्पादाम्बुजमरामनं समभवत् पक्षद्वयीशुद्धिमास्तमुत्तरं च यया-शका ऽदयो देवाः संभोग कर्तकामा दे.
श्रीरकीरसरवदूषणगुणत्यागग्रहवाऽऽहतः। घलोकविमाने देवीनिः पारिचाराणं कुर्वन्ति, विमानावस्या वा
कालुष्यं च जमोद्भवं परिहरन् दरेण सम्मानसतदाश्रित्य प्रसाद्यमिति प्रश्ने, उत्सरम-शमाऽऽदयो देवा देवलो
स्थायी राजमरालवाणिवरः श्रीदेवनष्प्रतुः || " के स्वम्वधर्मसभायां देवीभिः सह परिचार न कुस्ति, तत्र वृ. ६० । ध• र०। ग० । द्वितीयोऽप्येतनामा रुद्रमाणचकत्यस्तम्भसमुहकस्थितजिनदंष्ट्राशातनाभयादित्यभि.. पाखीयगवस्थापकस्याभयदेवसूरेः शिष्यः प्रभानन्दसूरेगुरुः, प्रायः प्राप्तिदशमशतकपश्चमोद्देशकेऽस्तीत्युपलकणत्वादन्यत्र
स न विकमसंधत् १२९६ मिते आसीत् । तृतीयश्व चसिकाऽऽयतनव्यतिरिक्तस्थाने परिवारणां कुर्वन्तीति संभाव्यते गच्छे भश्वरसूरिशिष्यः, स विक्रमसंवत् १२४२ वर्षे इति । १०॥ प्र. । सेन• १ ग्वा ।
आसीत्, यच्छिष्मेण सिकिसेनेन प्रवचनसारोकारटीका रदेवपरिसा-देवपरिषत-स्त्री० । देवपरिवारे,ौ०।
चिता। चतुर्थश्च खरतरगच्छ प्रसन्नचन्द्राचार्यस्थ शिष्यः विक्र
मसंवत् ११६८ वर्षे विद्यमान आसीत, येन पार्श्वनाथचरित्रं देवपन्वय-देवपर्वत-पु.। जम्बूमन्दरपश्चिमस्थे सीतायाः महा- संवेगरमाला वीरचरित्रं कथारलकोशश्चेत्यादयोऽने के प्रथा नद्या उत्तरकुलस्थे स्वनामख्याते वक्षस्कारपर्वते, स्था०४ रचिताः । पञ्चमश्च चन्छसरेः शिध्यस्तकृतसङ्ग्रहिणीटीकाकगा. उ०। जंग। स्था० । पश्चिमवनस्त्र एमवेदिकान्स्यविजयाच्यां त । जै००। पूर्वस्थे स्वनामख्याते परंतयुगले च ।"दो देवपब्बया।"देवमा-देवमति-स्त्री.। स्वर्गिचातुयें, जं. ३ वक० । स्था० २ ठा० ३ ००।
देवमहानद-देवमहाजध-पुं०। देवद्वीपस्थे स्वनामययाते देवे, देवपुत्भय-देवपुस्तक-न । देवलोकपुस्तकेषु किंलिपीकृतम
सू.प्र. १६ पाहु० । चं० प्र०।जी। खामात प्रश्न, उत्तरम-देवलोकपु. देवमहावर-देवमहावर-पुं० । देवसमुझस्थे स्वनामयाते देवे, * पुस्तके मूल पाठो नोपलत्यते ।
सु० प्र० १६ पादु01 081 जी०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458