________________
(१५४५) दीहकालिगी अभिधानराजेन्छः ।
दीहदसा त्युच्यते, कालि की चासो संज्ञा च पुषद्भावात् 'कालिकसंझा' ह्मणोऽयमभवत, पाश्वनाथं चाऽपच्छत-"तं भंते ! जवणिजं." पति इष्टव्यम् । यया सुदीर्घमवि कालं नृतमतीतमय स्मरति, तथा-"सरिसवया मामा कुलत्था य ते भोजा," तथा-"एगे पभ्यश्च भविष्यवस्तु चिन्तयति-कथं नु नाम कर्तव्यम?,श्त्येषा भयं दुवे भवं।" इत्यादि। भगवना चेतेषु विभक्तेष्वाक्षिप्तः श्राचिन्तामाश्रित्य दोऽतीताऽनागतवस्तुविषयः कालो यस्यां | वको भूत्वा पुनर्विपर्यासादारामाऽदिलौकिकधर्मस्थानानि का. सा दधिकाशिकी कालिकसंझोच्यत इत्यर्थः ॥५.८॥ विशे०।। रयित्वा दिकप्रोतकतापमत्वेन प्रव्रज्य प्रतिषष्पारणकं क्रमेण ('सराणी' शब्द चैतया संझिनो द्रष्टव्याः)
पूर्वाऽऽदिदिग्भ्य आनीय कन्दाऽऽदिकमभ्यवजहार। अन्यदासो दोहकालिय-दीर्घकालिक-त्रि । दीर्घः कालो विद्यते यस्य स | यत्र कचन गर्ताऽऽदौ पनिध्यामि तत्रैव प्राणांम्त्य दयाम इत्यभि. दीर्घकालिकः। स्था० ३ ठा० १ ० । चिरन्तने,दशा० ७ अ० ।
ग्रहमाभगृह्य काष्ठमुच्या मुखं बद्धा उत्तराभिमुखःप्रतस्थौ,तत्र दीहकालियउचएस-दीर्घकालिकोपदेश-पुं० दीर्घः कालो
प्रथमदिवसे पराह्नसमये अशोकतरोरधो होमाऽऽदिक कृत्यो.
घास, तत्र देवेन केनाप्युक्तः-अहो सौमिल ब्राह्मण महर्षे! 5:दीर्घकालः, सोऽस्यास्तीति दीर्घकालिकः, स चासावुपदेशश्च,
प्रवजितं ते, पुनर्द्वितीयेऽहनि तथैव सप्तपर्णस्याध उपित उक्तः, उपदेशो भणनं, दीर्घकालोपदेशः । दीर्घकालिके भणने, प्रा.
तृतीयाऽऽदिषु दिनेषु अश्वत्थवटोदुम्बराणामध उषितो भणितो म०१०१खराम।
देवेन,ततः पञ्चमदिनेऽवादीदमौ-कथं नु नाम मे दुःप्रवजितम। दोहखक-दीर्घखद्ध *-त्रि० । प्रचुरतरे, व्य. ४००। देवोऽवोचतू -त्वं पाश्र्वनाथस्य जगवतः समीपे अणुवताऽऽदिक
श्रावकधम्म प्रतिपद्याधुनाऽन्यथा वर्तसे ति कुप्रबजितं तव, दीहगोरवपरिणाम-दीर्घगौरवपरिणाम-पुं० । यत आयुः स्व
ततोऽद्यापितमेवाणुवताऽऽदिक धर्म प्रतिपद्यख, यन सुप्रवजितं भावाद् जीवस्य दीर्घ दीर्घगमनतया लोकान्ता लोकान्तं याबद् गमनशक्तिर्भवति स दीर्घगौरवपरिणामः । अष्टमे श्रायुषः
तब जवतीति । एवमुक्तः तथैव चकार, ततः श्रावकत्वं प्रतिपा
ख्यानासोचितप्रतिकान्तः कालं कृत्वा शुक्रावतंसके विमाने शु. परिणामे, इह गौरवशब्दो गमनपर्यायः । स्था० ६ ग।
करवेनोत्पन्न इति । तथा श्रीदेवीसमाश्रयमध्ययनाश्रीदेवीति । त. दोहनीह-देशी-शो, दे० ना०५ वर्ग ४१ गाथा ।
थादि-रमा राजगृहे महावीरबन्दनाय सौधर्मादाजगाम, नाट्य दीदमक-दीर्घदष्ट-त्रि० । सर्पदष्टे, नि० चू०१ उ०।
दर्शयित्वा प्रतिजगाम च, गौतमम्तत्पूर्वभवं पप्रच्छ। भगवास्त दोहण-दृष्टान्त-पुं०। देशीयशब्दमेतत् । उदाहरणे, दर्श०१|
जगाद-राजगृहे सुदर्शनष्ठी बभूव, प्रियानिधाना च तद्भार्या,
तयोः सुता भूता नाम बृहत्कुमारिका पार्श्वनाथसमीपे प्रव. तत्व।
जिता शरीरवकुशा जाता साति चारा च मृत्वा दिवं गता, म. दहिणिद्दा-दीघनिजा-स्त्री० । मरणे, चिरकालव्यापिन्यां निमा
हाथिदेहे च सेत्स्यतीति। तथा प्रभावती चेटकहिता वीतनय. याम, आचा० श्रु०२ अ०४ ०। तुम्नाऽऽदित्वान्न णत्वम्। बाचा नगरनायकोदायनमहाराजभार्या,य या जिनबिम्बपूजाऽर्य स्नाना. दीहणिव-दीर्घनृप-पु. । काम्पिल्यपुरराजे, यो दि ब्रह्मदत्तेन नन्तरं चेट्या सितवसनार्पणेऽपि विभ्रमाद्रक्तवसनमुपनीतमनहतः। उत्त० १३ अ।
वसरमनयेति मन्यमानया मन्युना दपणेन चेटिका इता.मृताच, दीदत-दीर्घदन्त-पुं०। जम्बूद्वीपे द्वीपे भारते वर्षे आगमिष्यन्त्या
सा ततो वैराग्यादनशनं प्रतिपद्य देवत्वं प्रतिपन्ना, यया चो. मुत्सपियां भविष्यति द्वितीये चक्रवर्तिनि, म ति। ती।
जयनीराजानं प्रति विकेपेण प्रस्थितस्य ग्रीष्मे मासि विपा
सानिभूतसमस्तसैन्यस्योदायनमहाराजस्य स्वच्छशीतमजदीहदखा-दीर्घदशा-स्त्री० । ब० व० । दशाध्ययने ग्रन्थविशे.
लपरिपूर्णत्रिपुष्करकरणेनोपकारोऽकारीत्येवंलक्षणप्रभावतीच. षे, स्था।
रितयुक्तमध्ययनं प्रजावतीति संभाव्यते, न चैव निरयावलिका. दीहदमाणं दस अज्या पत्ता । तं जहा
श्रुत स्कन्धे दृश्यत इति पञ्चमम । तया बहुपुत्रिकादेवीप्रतिबद्धं "चंदे सूरे य सुके य, सिरिदेवी पहावई ।
सेवाध्ययनमुच्यते। तथाहि-राजगृहे महावीरवन्दनार्थ सौधर्मा. दीवसमुद्दोववनी, बहुपुत्ती मंदरे इय ॥ १ ॥
दबहुपुत्रिकाभिधाना देवी समवततार, वन्दित्वा च प्रतिजगाम,
केयमिति पृष्टे गौतमेन भगवानवादीत्-वाराणस्थां नगर्थी भथेरे संजूयविजए, पम्ह उस्सासनिस्ससे॥"
काभिधानस्य सार्थवाहस्य सुभद्राऽभिधाना भार्येयं बभूव,सा दीघदशाः स्वरूपतोऽनवगता एव, तदध्ययनानि तु कानिचि.
च बन्ध्या पुत्रार्थिनी निकायमागतमार्यासंघाटकं पुत्रलाभ निरयाऽऽवलिकाश्रुतस्कन्धं उपलच्यन्ते, सत्र चवक्तव्यताप्र
पप्रच्छ । स च धर्ममचीकथत् । प्रावाजीच सा बहुजनापत्येषु तिब चन्द्रमध्ययनम् । तथाहि-राजगृहे महावीरस्य चन्छ- प्रीत्याऽत्योधर्तनापरायणा सातिचारा मृत्वा सौधर्ममगमत, ज्योतिष्कराजो वन्दनं कृत्वा नाट्यविधिं चोपदश्यं प्रतिगतः, ततश्च्यत्वा च विमेलसंनिवेशे ब्राह्मणीत्वेनोत्पत्स्यते, ततः पि. गौतमश्च भगवन्तं तद्वक्तव्यतां पप्रच्च, नगवाँश्चोवाच
तनागिनेयनार्या नविष्यति युगक्षप्रसवा च, सा पोडशभिवाश्रावस्त्यामङ्गजिन्नामाऽयं गृहपतिरभूपार्श्वनाथसमीपे च
त्रिंशदपत्यानि जनयिष्यति, ततोऽसौ तन्निर्वेदादार्याः प्रक्ष्यति, प्रवजितो विराध्य च मनाक श्रामण्यं चन्डतयोत्पन्नो, महावि.
ताश्च धर्म कथयिष्यन्ति,श्रावकत्वं च सा प्रतिपस्यते, काला. देहे च सेत्स्थतीति । तथा सूरबक्तव्य ताप्रतिबकं सूरं, सूरव. स्तरे प्रवजिष्यति, सौधर्मे चन्छसामानिकतयोत्पद्य महाविकन्यता चवद, नवरं सुप्रतिष्ठो नाम्ना बनूवेति । शुक्रो ग्रहः, देहे सेत्स्यतीति। तथा स्थविरः संभूत विजयो भड़बाहुस्वामितक्तव्यता चैवम्-राजगृहे भगवन्तं वन्दित्वा के प्रतिगते
नो गुरुभ्राता स्थूल भस्य सगमाल पुत्रस्य दीकादाता, नद्वक्तगौतमेन पृटे तथैव जगवानुवाच- वाराणस्यां सौमिलनामा ब्रा
व्यताप्रतिवरूमध्ययनं स पयोच्यत इति नवमम् । शेषाणि त्री. खद्ध शब्देन प्रचुरमभिधीयते । प्रव.२द्वार।
एयप्रतीतानि ।
स्थाग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org