________________
(२५४४ ) निधानराजेन्द्रः ।
दीवसमुद्द
( दीवसमुद्देसु णं भंते! सञ्चपाणा सम्वया इत्यादि) द्वीपस मुद्रेषु णमिति पूर्ववत् सर्वेष्विति गम्यते । नदन्त ! सर्वे प्राणा ब्रीडयाऽऽयः सर्वे छूताः तरवः सर्वे जीवाः पञ्चेन्द्रियाः, सर्वे सचाः पृथिव्यादय उत्पन्न पूर्वाः १ । भगवानाह - गौतम ! असकृत्पन्न पूर्वाः । अथवा अनन्तकृत्वः सर्वेषामपि सांध्यव द्वारिकान्तानां जीवानां सर्वेषु स्थानेषु प्रायोऽनन्तश उत्पादात् ॥ जी० ३ प्रति० ४ उ० । द्वीपसमुद्राण सुबत्यम
सच्चेपण दीवसमुद्दा दस जोयसाई उम्मेद्देणं पछता । "सचे दिवादि सुगनं वरमुपति मि दोइ ।" द्वीपानाम "श्रमरुणाभावे वि” मधदेशि सहस्रं याव देश जम्बूद्वीपे तु पश्चिमी "भमनमवि अस्थि त्ति ।” स्था०१० ठा० । द्वीपसमुपपत्तिप्रतिपाद के दीर्घदाने स्था० १० दीवसागरपयति-द्वीपमागरमइति श्री द्वीपसागराणां प्र कमयों यस्यां प्रत्यपती साडीपसागरः पाद रामे कालिकत पा० ०
-
दीहकालिगी
( जं स्यणि च णं इत्यादि ) यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः, यावत् सर्वदुःखप्रक्षीणः, तस्यां रात्रौ (न मई इत्यादि ) नधमल्लिकाजातीयाः काशिदेशस्य राजानः, नवलेच्छकाजातीयाः कोशल देशस्य राजानः, ते च कार्यवा [इ] गणमेलापकं कुर्वन्ति इति गणराजानोऽष्टादश ये टकमहाराजस्य सामन्ताः श्रूयन्ते, ते तस्याममावास्यायां पारं संसारपारमाभोगपति प्रापयति तमेवंविधं ( पोसोव वासंति ) पौषधोपवासं कृतवन्तः, भाहारत्यागपापरूपम् उपवासं चक्रुरित्यर्थः । अन्यथा दीपकरणं न संभवति, ततश्च गतः स ज्ञावोद्योतः ततो द्रव्योद्योतं करिष्याम इति तैः दीपाप्रपतिताः ततः प्रभृति दीपोत्सवः संवृतः कार्तिक प्रतिपदि च श्रीगौतमस्य केवलमहिमा देवैश्चक्रे श्रतस्तत्रापि जनप्रमोदः, नन्दिवर्द्धन नरेन्द्रश्च जगवतोऽस्तं श्रुत्वा शोकार्त्तः सुदर्शनया भगिन्या संबोद्ध्य सादरं स्ववेश्मनि द्वितीयायां जोजितस्ततो भ्रातृद्वितीयापर्यंरूढिः । कल्प० १ अधि० [६] [पण ती पालिका पणि सुखमसिकादि करने मिथ्यात्वमारम्भो वेति प्रश्ने, उत्तरम् - आरम्भो लगतीति ज्ञातमस्ति, न तु मिथ्यात्वमिति ॥ २२४ प्र० । सेन० ३ उला० ।
दीवसिहा- दीपशिखा - स्त्री० । ब्रह्मदत्त चक्रवर्तिभाय्यायां साग दीचि - देशी - उपदेहिकायां मृगाऽऽकर्षएयां च । दे० ना० ५ रयणसुतायाम् उ० १३०० ति० ।
दीवान भेव दीपाऽऽदिज्वलनभेद- पुं० [ दीपचन्द्रतारका
-
ssदीनां दीपनविशेत्रे, पञ्चा० २ विव० ।
दीवा - दीपापह - त्रि० । दीपविनाशके, द्वा० २४aro | दीवायण द्वैपायन-पुं० द्वीपमयनं जन्मभूमिर्यस्य स द्वीपा यनः, स एव प्रज्ञाऽऽद्यत् । "द्वीपे न्यस्तस्तया बाल-स्ततो द्वैपायनोऽभवत् । " इत्युक्ते व्यासे, वाच० सूत्र ० १ ० ३ ० ४ छ० । षष्ठे ब्राह्मण परिवाजके, औौ० । स्था० । ० । दश० श्रा० म० । स चाऽऽगमिष्यन्त्यामुत्सर्पिण्यां विंशतितमस्तीर्थकरो भविष्यति । स० ।
दीवाली - दीपावली - स्त्री० । दीपपङ्की, कार्तिका मायां च । २०२० फल्प श्रीमहावीरस्य निर्वाणसमये श्रमावास्या | विधिः, स्वाविनवं चाभूताम, दीपालिका संधिगुणसमये स्वातिनक्षत्रं कस्मिश्चिद्वर्षे ते भवतः कस्मिंश्चिच्च नेति । एतडुपरि केचनेत्थं कययन्ति यद्यदा स्वात्यमावास्ये भवतस्तदा गुणनीयम् । अन्ये च यस्मिन् दिने " मेरश्या " इति लोकप्रसिक्रियाविशेषस्तस्मिन् दिने गुणनीयमिति । तत्र " मेरइया " करणे नेदो भवति देशमध्ये गुर्जोका सन्ततेः पादितानि तानि तदेशीयैस्तु द्विवासरे ततः किं स्वस्यदेशानुसारंगा "मेरा" करणादिने गणनीयम् उत गुर्जरदेशानुसारेणेति उत्तर-पत्रिकागुनमाश्रित्य स्वस्वदेशीयलोका यस्मिन् दिने दीपाऽऽलिकां कुर्वन्ति तस्मिन् दिने गुणनीयमिति । ३ प्र० । है ० ४ प्रका० । कल्प० । जं रचिणं समणे जगवं महावीरे कालगए० जाव सम्बदुखप्पडणे, तं स्यचिणं नयमाई - नालेच्छई कालीकोसलमा अहारसवि गणरायाणो अमावासाए पारामो पोमोवा पह गए से भाजु, द जुयं करिस्तामो ॥ १२० ॥
Jain Education International
वर्ग ३ गाथा ।
दीजिय-दीपित त्रि० कथिते ओघ० ।
1
द्वीपिक-पुं । शाकुनिक पुरुष संबन्धि पज्जर स्थतित्तिरौ, ज्ञा० १ श्रु० १७ श्र० ।
द्वीपिन्- पुं० । चित्रके, श्रा० म०१ २०१ ख एक । न० प्रश्न० । प्रज्ञा० । झा० । जं० । स्था० । सूत्र० । प्रति० । श्राचा० । दीवियग- द्वैप्यवि० ०१०११ ० दीविया-दीपिका - स्त्री० । ह्रस्वो दीपो दीपिका | हस्ये दीपे जं० २ ० | " दं)वियाचक्कवालविंदं ।" दीपिकानां चक्रवासं सर्वपरिमण्डरूपं वृन्दं दीपिकाचक्रवालवृन्दम् | जी० ३ प्रति० ४ उ० । जे० ।
।
दीवस्व दीपोत्सव पुं० ०३२ अ - । दीपमालिकायाम, दसय अपावसा दीोत्सवमावास्याली | कार्तिकामाचा - स्थायाम्, ती० २० कल्प । दीसंत इयमान त्रिपात्
०१०३०४० दीह - दीर्घ- पुं० | - घञ्, घस्य नेश्वम् । शाललतावृक्के, उष्ट्रे, द्विमात्रे स्वरवर्णे च । वाचः। "पगे दोहे " श्रायते, स्था०ठा० । सूत्र० । विशे० प्रा० औ० रा० । प्रचुरे, भ० १ ० ६ उ० । असंख्येये, त्रि० । विशे० " दी दरदस्सदि मपक्काणि । " विपा० १० ८ ० ।
दीहुकाल - दीर्घकाल -त्रि० । दीर्घः सन्तानापेक्षया अनादित्यात् कालः स्थितिबन्धकालो यस्य तद् दीर्घकालम् । दीर्घस्थितिके. अ०म० १ श्र० २ खण्ड ।
काङ्क्षिणी दीर्घकाशिकी स्त्री० काशिसंज्ञायाम्, विशे० ॥ । । इह दीहकालिगी का-लिग तिसएला जया सुदीहं पि । संभर यमे, चिवेश व किड काय १ ।। ५००। लुगाद दोधेकानिकी काि
-
For Private & Personal Use Only
www.jainelibrary.org