________________
(२५४३) दीवसमुद्द अनिधानराजेन्भः।
दीवसमुद वहादिया समुद्दा. संगणतो एकविदिविहामाा, वित्या- शि, कुमुदं चन्छविकाशि, नलिनीषक्तपऱ्या, सुभगं पद्मवि. रतो अणेगविहिविहाणा-मुमुणा दुशुणा पमुपाएमाणा
शेषः, सौगन्धिकं कहार, पुण्डरीक शताम्बुजं, तदेव पृहत्
महापुरामरीकं. शतपत्रसहस्रपत्रे पाविशेषौ पत्रसंख्याकृतजे. पमुप्पाएपाणा पवित्यरमाणा पवित्यरमाणा प्रोनासमा
दौ। (पत्तेयं पत्तेयमिति) प्रतिशब्दोऽधानिमुख्ये, "वकणेनाभिवीश्या बहुनप्पलपनमकुमुदणझिएसजगसोगंधियपोम- प्रती आभिमुख्ये" ॥२।१।१४ ॥ इति च समासः, ततो रीयमहापोमरीयमतपत्तसहस्तपत्तयफुक्षकेतरोवचिया, पत्ते. वीप्साविबकायां प्रत्येकशब्दस्य निर्वचनं, पनवरवदिका परियं पत्तेयं परमवरवेश्या परिक्खित्ता, पत्तेयं पत्तेयं वणसंम- किप्ता, प्रत्येक प्रत्येक वनखण्डपरिक्षिताश्च (सयंतरमणपज्जपरिक्खित्ता अस्सि तिरियलोए असंखेजा दीवसमुद्दा
धसाणा इति ) जम्बूद्वीपाऽऽदयो द्वीपा:स्वयंभूरमणद्वीपपर्यव
साना:- लवणसमुजाऽऽदयः स्वयं नूरमणसमुपर्यवसानाः । सयंजूरमणपज्जवमाणा पसत्ता समानसो।।
अस्मिन् तियकोके यत्र वयं स्थिता असंख्येया द्वीपसमुखाःप्र. ( कदि गं भंते ! दीवममुद्दा इत्यादि) ककस्मिन् णमिति वा. इप्ताः। हे श्रमण! आयुष्मन् ! श्ह अस्मिन् "तिरियलोप". क्यालङ्कारे, भदन्त ! परमकल्याणयोगिन् !, द्वीपसमुखाः प्र. त्यनेने संस्थानमुक्तम । असंख्येया इत्यनेन संस्थानम," 5 कप्ताः । अनेन द्वीपसमुषाणामवस्थानं पृष्टम । (केवश्या गं अंते ! गुणा दुगुणा" इत्यादिना महत्वम्, “संगणतो" इत्यादिना दीवसनुहा इति) कियन्तः कियत्संख्याकाः, भदन्स! द्वीपसमु. संस्थानम् । जी. ३ प्रति०४ उ० । का? अनेन द्वीपसमुद्राणां संख्यानं पृतम (के माइलयाणं ते! कियन्ति दीपसमुषाणां नामधयानीति नगवानाहदीवसमुद्दा इति) किं महानाय श्राश्रयो व्याप्यत्ररूपो येषां
केवतिया णं ते ! दीवममुद्दा नामधेजोहिं पछत्ता। ते महानया, किंप्रमाणामहालया:, णमिति प्राग्वत् । द्वीपसमु. द्राः प्रज्ञप्ताः । किपमाणं दापसमुत्राणां महत्वमिति पाठः। ए.
गोयमा ! जावड्या लोगे सुभा नामा मुना बना० जाव सुतेन हापसमुजाणामायामाऽदिपरिमाण पृष्ठम् । तथा-(किंसं. जा फासा, एवतिया दीवसमुद्दा णामधेजेहिं पछत्ता । चिया णं भंते! दोवसमुद्दा इति) किं संस्थितं संस्थानं येषां ते
गौतम ! यावन्ति लोके सामान्यतः शुभानि नामानि शङ्खचक्रफिसंस्थिताः, णमिति पूर्ववत् । भदन्त!ीपलमुत्राः प्रज्ञप्ता?
स्वस्तिककनशश्रीवत्साऽऽदीनि, शुभाः वर्णाः, शुभा गन्धाः,शुअनेन संस्थानं पप्रच्छ । (किमागारनावपडोयारा ण भंते!दी
भारसा, शुजाः स्पर्शा:-शुभवर्णनामानि, शुजगन्धनामानि, गुघसमुद्दा पप्पत्ता इति ) आकारजावः स्वरूपविशेषः,कस्याऽऽका
भरसनामानि, शुनम्पर्शनामानि च, एतावन्तो द्वीपसमुहा नामरजावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यवताराः।ब.
धेयैः प्राप्ताः, एतान्ति द्वीपसमुखाणां नामधेयानीति भावः। हनग्रहणायधिकरण्येऽपि समासः। णमिति पूर्ववत् । बीपस. मका? किं स्वरूपं बीपसमुडाणामिति भावः । अनेन स्वरूप.
सागरोपमप्रमाणतो द्वीपसमुपरिमाणमादविशेषविषयः प्रश्नः कृतः। भगवानाह-(गोयमेत्यादि) गौतम! केवइया णं भंते ! दीवसमुद्दा उकारसमएणं पसत्ता ?। जम्बूद्वीपाइयो छीपा,तवगाऽदिका लवणसमुत्राऽऽदिकाः गोयमा ! जावइया अठाइजाई नछारसागरोवमाणं उसमुहाः, अनेन छीपानां समुत्राणांचाऽऽदिरुतः। एतच्चा पृष्टमपि
कारसमया, एवतिया दीवसमुद्दा उछारसमएणं पसत्ता । जगवता कथितमुत्तरत्रोपयोगित्वात् , गुणवते शिप्यायापृष्टमपि कथनीयमिति ख्यापनाच । (संगणतो इत्यादि) सं.
(केवश्या णते! इत्यादि)कियन्तो भदन्त ! द्वीपसमुद्रा उद्धास्थानतः संस्थानमाश्रित्य (एगविहिविहाणा इति) एकविधि
रसमयेन उद्धारपल्यौपमसागरोपमप्रामाणेन प्राप्ताः ? । भगएकप्रकारं विधानं येषां ते एकविधिविधानाः, एकस्वरूपा इति
वानाह-गौतम! यावन्तोऽद्धतृतीयानामुबारसागरोपमाणा मुद्धा. भावः। सर्वेषां वृत्तसंस्थानसंस्थितत्वात् ।विस्तरतो विस्तारम
रसमया पकैकसूदमबालाग्रापहारसमया:,पतावन्तो द्वीपसमुखा धिकृत्य पुनरनेकविधिविधानाः, अनेकविधानि अनेकप्रकाराणि उकारण प्रताः। उत्तं.च-"उद्धारसागराणं,अाइजाण जतिविधानानि येषां ते तथा, विस्तारमधिकृत्य नानारूपा इत्यर्थः । या समया। उगुणा पुगुणपवित्थर-दोबोदहिरज्जु पवाया॥१॥" तदेव नानारूपत्वमुपदर्शयति-(दुगुणा दुगुणा पमुप्पाएमाणा दीवसमुदाणं नंते ! किं पुढवीपरिणामा, भानपरिणामा, पमुप्पापमाणा पवित्थरमाणा पवित्थरमाणा इति)द्विगुणं द्विगुणं
जीवपरिणामा, पोग्गलपरिणामा ? | गोयमा! पुढविपरियथा भवति एवं प्रत्युत्पद्यमानाः प्रत्युत्पद्यमानाः, गुपयमामा श्त्यर्थः । प्रविस्तरम्तः प्रविस्तरन्तः, प्रकर्षेण विस्तारं गच्च
माणा वि, आउपरिणामा चि, जीवपरिणामा बि, पोग्गनन्तः। तथाहि-जम्बूद्वीप एक सक्ष, लवणसमुकोलकेधात.
परिणामा वि॥ कीखएमश्चत्वारि बकाणीत्यादि । (ोभासमागणवीइया इ. (दायममुद्दा णं भंते ! इत्यादि) द्वीपसमुडा, णमिति पूर्ववत् । ति) अवभासमाना वीच यः कयोद्धा येषां तेऽवभासमान- भदन्त ! पृथिवीपरिणामा अप्परिणामाः । नगवानाह-गौतम! वीचयः । इदं विशेषणं समुजाण प्रतीतमेव, द्वीपानामपि वेदि. पृथिवीपरिणामा अपि अप्परिणामा अपि, पृथिव्य एव जीतव्यम, तेष्वपि हुइनदीतडागाऽऽदिषु कात्रसंभवात् । तथा ब. वपुद्गल परिणामाऽऽत्मकत्वात् सर्वद्वीपसमुहाणाम। हुभिरुत्पमपाकुमुदनाल नसुभगसौगन्धिकपुपमरीकमहापुएड. दीवसमुद्देसु णं जंते ! सबपाणा सव्वतृया सव्वजीवा रीकशतपत्रसहस्रपत्रैः (फुल्ल त्ति) प्रफुलैर्षिकसितैः (केसरे
सव्वसत्ता पुढनिकाइयत्ताए० जाव तसकाइयत्ता नववष्ठत्ति) केसरोपलक्षितरुपचिता उपचितशोभाका बहुत्पनप.
पुवा ? । हंता गोयमा ! असति अदुवा अणतखुत्तो, इति अकुमुदनझिनसुनगसौगन्धिकपुण्डरीकमहापुरमरोकशतपत्रस. हमात्रफुल्ल केसरोवचिताःतत्र उत्पल गर्दभक, पयंस्यविका- दीवसमुद्दा समत्ता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.