________________
। २५४२) दीव अभिधानराजेन्फः ।
दीवसमुद्द चदादेरुत्तितीर्षवः समवाप्याश्वसन्त्येवं तं भावसंधानायोस्थिदीवकुमारावास-दीपकुमाराऽऽवास-पुं०। द्वीपकुमाराणां भवतं साधुमवाप्यापरे प्राणिनः समाश्वसन्ति । यदि या दीप प्रति | नाऽऽवासे,"छावतार दीवकुमाराणं वाससयसहस्सा पत्ता।" प्रकाशदीपः प्रकाशाय दीपःप्रकाशदीपः, स चाऽऽदित्यचन्द्रमा | स०७५ समः। श्यादिरसंदीनः अपरस्तु विद्युदुल्काऽऽदिः संदीनः। यदि वा प्रदीग-दीपक-पुं० । दीप-स्वार्थ कन् । प्रदीपे, आम.१ अ०२ चुरोधनतया विवक्कितकालावस्थाय्यमदीनो.विपरीतस्तु संदी.
खण्ड। श्येनपक्विाण, रागभेदे च । वाच । सम्यक्त्वजेदे, स्व. न इति । यथा ह्यसी स्फुटावेदनतो हेयोपादेयहानोपादानवतां
यं तत्वज्ञानरहित एव भिध्यादृष्टिः परस्य धर्मकथादिभिनिमित्तजावमुपयाति तथा कचिलमुबाऽद्यन्नतिनामाश्वासकारिभवति,एवं ज्ञानसंधानायोत्थितः परीषहोपसर्गाकोच्या
स्तषश्रदानं दीपयति प्रकाशयति, तत्सम्बन्धि सम्यक्त्वं दी.
पकमुच्यते । विशे०।। तयाऽसंहीनः साधुधिशिष्टोपदेशदानतोऽपरेषामुपकारायेति । अ.
सयमिह मिच्छद्दिट्ठी, धम्मकडाईहि दीवद परस्स । परेभावताप, भावदीपंचान्यथा व्याचकते । तद्यथा-भावद्वीपः सम्यकाचं,तच्च प्रतिपातिवादोपशनिक,कायोपशमिकं च ।सं.
सम्पत्तमिणं दीवग, कारणसभाव ओणेयं ॥ ५० ॥ दोनो भावद्वीपः, कायिक स्वसंदीन इति । तं द्विविधमध्यवाप्य
स्वयमिद मिथ्यादृष्टिरभव्यो जव्यो वा कश्चिद बारमर्द कव. परीतसंमारत्वात्प्राणिन माश्यासन्ति । भावदीपस्तु संदीनः श्रु
त । अथ च-धर्मकथाऽदिभिर्धर्मकथया मातृस्थानानुष्टानेनातशानम. असंदीमस्तु केवझमिति । तच्चावाप्य प्राणिनोऽवश्य
तिशयेन वा केनचिद्दीपयतीति प्रकाशयति परस्य श्रोतुः स. माश्वासन्त्येवेति प्राचा०१थु.६ अ०३३० समुहान्तःपति तस्य
म्यक्त्वमिदं व्यजकम् । आह-मिथ्यारष्टेः सम्यक्त्वमिति विजन्तोजसकहोलाऽऽकुनितस्य समृर्षीरतिधान्तस्य विधामहेता,
रोधः सत्यम्,
किंतु कारणफलभावतो ज्ञेयं तस्य हि मिथ्यासम्यक्त्वाऽऽदिके संसारजमणविश्राम हेतो,स्त्र०१ श्रु०११ अ०।
रष्टेरपि यः परिणामः स खलु प्रतिपत्तसम्यक्त्वस्य कारण(जम्बूदीपाऽऽदीनां गणना 'श्रा पुवी' शब्दे कितीयभागे। जावं प्रतिपद्यते, तद्भावनावित्वात्तस्य, अतः कारण एव का. १४७ पृष्ठे गता) (जम्बूद्धापनाम्ना कियन्तो द्वीपा इति 'जं. योपचारात्सम्यक्याविरोधा, यथाऽऽयुघृतमिति ॥५०॥ प्रा० । बूटीव 'शम्देऽस्मिन्नेव जागे १३७६ पृष्ठे गताः) (अन्तीपा रथवीपुरनामनगराट् बहिःस्थे स्वनामख्याते उद्याने, उत्त०३ 'अंतरदीच' शब्दे प्रथमभागे ८६ पृष्ठ नक्ताः)
अ० विशे। आ० म. । प्रा. चू आ० क० । कुडूमे, भ. दीव-देशी-कृकलासे, दे० ना०५ वर्ग ४१ गाया ।
थालङ्कारभेदे च । न वाच । दीपयति-मिगच-बुस् । यमा
भ्याम्, स्त्री० । कार्यप्रकाशके, कुशले च । त्रि०ास्त्रियां टाप, दीवंग-दीपाङ्ग-पुं० । सुचमसुषमा जाते चतुर्थे कल्पवृक्षभेदे,दी
अत इत्वम् । बाच.। पः प्रकाशक वस्तु, तत्करणवाद्दीपाङ्गः । स्था० १० ठा० । प्रश्न। यह स्निग्धं प्रज्वलन्त्यः काञ्चनमय्योदपिका उद्योत
दीवचंद-दीपचन्छ-पुं० । ज्ञानधर्माऽऽग्यपाठकशिष्ये स्वनामकुर्वाणा दृश्यन्ते तद दीपाको विस्र सापरिणतः प्रकृष्टोद्योतेन
ख्याते पाके, अष्ट. ३२ अष्ट। सर्वमुद्द्योतयन् वर्तते । तं० ।
दीवचंपय-दीपचम्पक-न० । दीपस्थगनके, भ. 0 श. ६ दीवालिया-दीपकनिका-स्त्री० ! दीपशिखायाम्, अनु.। । 60 । रा०। दीन कुमार-दीपकुमार-पुं० । भूषणनियुक्तसिंहरूपधरेषु भवन
दीवचंवग-दीपचम्पक-न । 'दीवचंपय' शब्दार्थे, भ० बास्तिविशेष, प्रा० 9 पद । स्था० । औ० । भ० ।
श० ६ न। द्वीपकुमासः सर्वे समाहारा इत्यादिवक्तव्यता- दीवण-दीपन-पुं०। त्रि.। प्रकाशने, वाचा ओघ । दीपनं दीवकुमाग भने ! मव्वे समाहारा, सव्वे समुस्सास- | करोति कययतीत्य, बृ० १ ०२ प्रक०। हिम्मासा ?णो इ8 समढे । एवं जहा पढममए चिति-दीवणिज-दीपनीय-त्रिकादीपयति जठराग्निमिति दीपनीयः, यनसिप दीवकुमारा वत्तब्धया नवजाब समानया स
| बादुलकारकत्तरर्यनीयप्रत्ययः । अग्निवृद्धिकरे, जी. ३ प्रति० ४
उ० । स्था०। झा०। प्रज्ञा०। मुस्मामणिमतासा। एवं पागाऽवि । दीवक्रमाग णं भंते !
दीव-दीव्यत्-पुं० । क्रीमति, सूत्र १ श्रु०२०२० । कर लेस्माओ पामत्तानो ? गोयमा : चत्तारिलेस्माोप
दीव यंत-दीपयत-पुं० । शोभयति, कल्प. २ क्षण। मनायो । तं नहा-कादमेस्सा. जाव तेउलेस्मा । एएसि
दीवय-द्वीपक-पुं० । चित्रके, जी०१ प्रति० । ण भने : दीव कुमाग कराइम्सा जाब तेनस्माण
दीववंदिर-द्वीपवन्दिर-न० । स्वनामख्याते श्रावक प्रधाने नगरे, य कय कयरेहिनो, जाव विमेमाहिया ? । गोयमा ! स
पं०व०४ द्वार। वयोवा दीव कुमाग नेलेम्सा, काउलेस्सा असंखेज- |
दीवसमुद्द-द्वीपसमध-पुं० । जम्बूद्वीपाऽऽदिखवणसमुकाउदि. गणालिन्लेम्मा विसेमाहिया,काबलेस्सा विसेसाहिया। | घु, जी ।
द्वीपममुऽवक्तव्यतामाहपामिने ! दीव क्रमाग कण्होसाणं जाब ने उ
कहि ए ने दीनसमुद्दा, केवड्या गं भंते ! दीवसमुद्दा, सेम्माण.य कयो कयरेहिंनो अपहिया वा, महिम्ध्यिा
के महालया णं नंते ! दीवसमुद्दा, किंसंठिया बागोमा ! काहोम्सेहिनो गीतलेस्सा महिमिया जान मन पहिया वा ने नम्सा । सेवं लेने ! भने चि
ते ! दीवसमुद्दा, किमागारभावपमोयारा णं नंते ! जाब विहाद।। ब० ११ श०१३ ।
। दीवस मुद्दा पम्पत्ता । गोयमा ! जंबुद्दीवा दीवा, स
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org