Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha

View full book text
Previous | Next

Page 1270
________________ (२५ ) अभिधानराजेन्द्रः। सय नाम ॥१॥" तथा-"जणं समणो वा समणी वा वलितं येन मनथा(काल मियचम्म उत्तरासंगरश्यवच्छे कामसावो वा सावित्रा घा तश्चित्ते तलेस्से तम्मणे उनी मृगचर्म उत्सरासलेन रचितं वसि येन स तथा। (दमकमंडकालं आवस्सप चिठंति, तं णं लोउत्सरियए भावाव लुहत्य जडामउमदित्तसिरए जण्णोवयगणेसियमुजमहलवा. स्सए।" इत्यादरनुयोगद्वारवचनात् । तथा सम्यग्दर्शनसंपन्नः गधरे) गणेत्रिका रुद्राककृतं कनाचिकाभरणं मुजमेखना मु. प्रवचन भक्तिमान् परिधाऽवश्यकनिरतः षट्स्थानकयुक्तश्च अमयः कटीदवरकावल्कनं तरुत्वक (हत्यकयकच्छभीए) कधायको भवतीत्युमास्वातिवाचकवचनात श्रावकस्य पहि- पिका तदुपकरणविशेषः। (पियगंधा) गन्धर्वप्रिया गीतप्रिघाऽऽघश्यकासकावावश्यकान्तर्गत प्रसिद्ध चैत्यवन्दनं सिद्धमेव यः।(धरणिगोयरपढाण) अाकाशगामिस्वात। (संवरणावरभवतीति । (सारत्ययं ति) सारख्यं सारथिकर्म " तप ण णिन्यवयणुपयणि लेसणीसु य संकामणिमानिश्रोगपछात्तिगम. सा किट्टाविया" इत्यादौ यावत्करणादेवं श्यम-" साभाविय. णीयंभणीसु य बहुसु बिज्जाहरीसु विज्ञासु विस्सुयजसे)ह घस्सं चोदह जणस्स कसुयकरं विचिसमणिरयणबद्धछरु संबरपयादिविद्यानामर्थः शब्दानुसारतो वाच्यः । (पिज्जाहमं ति । " तत्र क्रीडापिका कीमनधात्री, (सानावियघस्सं रीसुत्ति) विद्याधरसंबन्धिनीषु. विश्रुनयशाः स्यातकीर्तिः। ति) स्वाभाविकोऽकैतवकृतो धर्षे घर्षणं यस्य स तथा तं, (इके रामस्स य केसवस्स य पज्नुनपश्वसंबअनिरुद्धनिसहरदर्पणमिति योगः। (चोद्दहजणरस असुयकरं ति) तरुणलोक स्सुयसारणगय सुमुहम्नुहाईणं जायवाणं अद्धाण य कुमारस्य औत्सुक्यकरं प्रेक्षणलम्पटत्वकर (विचित्तमणिरयणबद्ध कोडोणं दिययदइए)वलन इत्यर्थः (संयवए) तेषां संस्तावक: ग्रुअंति) विचित्रमणिरत्नबंद्धः छरुको मुष्टिग्रहणस्थानं यास (कलहजुष्कोलाहलप्पिए) कल हो वागगुरूं,युद्धं तु प्रायुधयुरू, तथा सं (चिल्लग)दीप्यमानं, दर्पणमादर्शम (दप्पणसंकंत- कोलाहलो बहुलोकमहाध्वनिः। (भंगणानिन्नासी) भए उन पिटा. बिंबसंदंखिए से सि)दपणे संक्रान्तानि यानि राज्ञां बिभ्वाणि तक ऽऽदिभिः (बहुतु य समरसंपरापसुसंग्रामवित्यर्थग (दसप्रतिबिम्बानि तैः संदर्शिता उपलम्निता येते तथा ताँच (से) णरए रूपंतो कल सदक्खिणं ति) सदानमित्यर्थ।। (सणुगतस्या; दकिण हस्तेन दर्शयति स्म, बौपद्या इति प्रक्रमः। प्रव. बेसमाणे भसमाडि करे इसारवरवीरपुरिसतेलोकवसयगाणं रराजसिंहान, स्फुटमर्थतो विशद, वर्णतः विशुरूं, शब्दार्थ- श्रामंताण तं भगति पकमणि गगगमणइच्छं उपणियं दोषरहितं, रिभितं स्वरघोलनाप्रकारांपेतं, गम्भीर मेघशब्दध. जाब गगणतनमभिलंघयंतो गामागरनगरस्ने कम्बममपदो. दूमधुरकर्णसुखकर भणितं नाषितं यस्याः क्रीमापिकायाः सा णमहपहुणसंवाहसहस्समंमियं थिमियमेाणीय णिम्भयजणपदं तथा तम, तथा (तेषां) मातापितरौ वंशाऽऽदिकं हरिवंशाऽऽदि. बमुहं प्रोनोईतो रम्मं दत्थिणाउरंणगरं उबागप) (असंजय. कं. सवमापत्स्ववलम्यकरमध्यवसानकरं च । सामय बनं.गोवं अधिरय अप्पमियअप्पचक्खायपावकम्मे त्ति कट्टु) असंयतः गौतमगोत्राऽऽदि.विक्रान्ति विक्रम,कान्ति प्रभा, पाठान्तरेण की- | संयमरहितत्वात अविरतोविशेषतपस्यरतत्वान्न प्रतिहतानि न तिचा प्रख्याति, बहुविधागमं नानाविधशाखविशारदतामि- प्रतिषेधितानि प्रतीतकालकूतानि निन्दनतः न प्रत्याख्यातानि त्यर्थः, माहात्म्यं महानुनावतां,कुसं बंशस्यावान्तरभेद, शीसंच च भविष्यकालभावीनि पापकर्माणि प्राणातिपाताऽऽविक्रिया स्वभावं जानाति या सा तथा, कीर्तनं करोति स्मेति । वृष्णिपु- येना अथवा-न प्रतिहतानि सागरोपमकोटाकोट्याउन्तःप्रवेशनेजवानां यदुप्रधानानां दशाराणां समुजविजयादीनां, दशार- न सम्यक्त्वलाभतः, न च प्रत्याख्यातानि सागरोपमकोटाको स्य वा वासुदेवस्य येवरा वीराश्च पुरुषास्ते तथा, तेच ते ट्या संख्यातसागरोपमैन्यूनताकरपेन सर्वविरतिमानतः पा. त्रैलोकोऽपि बलवन्तश्चेति विग्रहः। वीरास्तेषां शत्रुशतसह- पकर्माणि कानाधरणादीनि येन स तथेति पदमयस्य च त्राणां रिपुलक्षाणां मानमवमृद्रन्ति येते तथा तेषां तथा भ- कर्मधारयः। (कृति)कजकं व्यावर्तकबलमिति भावः। विष्यतीति नवा भाविनी सा सिद्धिर्येषां ते जवसिद्धिकास्तेषां मध्ये वरपुएकराकाणीव वरपुएर्गकाणि येते तथा तेषाम(चि. तं जोणं देवाणुपिया!दोईए देवीए सुई वा खुई वा पवित्ति गाणं ति) दीप्यमानानां तेजसा। तथा-बलं शारीरं, बीर्य जी. वा परिकदेश,तस्स पं ते पंकए राया विउलं अत्थसंपयाणं पप्रभवं. कसं शरीरसौन्दर्य, यौवनं तारुण्य, गुणान सौन्द- दलइ तिकड घोसणं घोसावेह, एयमाणत्तियं पञ्चप्पिणह। योऽन्दीन, लावण्यं च स्पृहणीयतां कीर्तयति या सा तथा, तए णं ते कोमुबियपुरिसा. जाव पञ्चप्पिणंति । तर से क्रीमापिका कीर्तनं करोति स्मेति पूर्वोक्तमपि किश्चिद्विशेषाभिधानायाभिहितमिति न दुएम् । (समइत्यमाणी ति)समतिका पंकुर राया दोवईए देवीए कत्थइ सुई वा. जार अलभ. मन्ती (दसद्धवम्मेणं ति)३६ श्रीदामगरमेन पूर्वगृहीतेनेति सम्ब. माणे कुंतिं देवि सद्दावेति, सहावेत्ता एवं बयासी-गच्छा म्धनीयम । (कल्लाणकरे ति)कल्याणकरणं मालकरणमि- णं तुम देवाणु पिया ! वारवई णगरि कएहस्स वासुदेवस्स स्यर्थः । (मं च णं ति) इतश्च (कबुखए नारए सि) एतनामा एयमद्वं पिवेदेहि,कएहेणं परं वासुदेवे दोवईए देवीए मग्गतापसः । शह कचिद् यावरकरणादिदंश्यम्-“दंसणेणं अक्ष भदप " भरूदर्शनमित्यर्थः। ( विणीए अंतो अंतो य कमु. एगवेमणं करेजा, अनहा न नजद दोबईए देवीए सुई सहियर ) अन्तराऽन्तरा दुष्पचित्तः, केलीप्रियस्वादित्य वा सुई वा पवित्ति वा अवनज्जा । तर णं सा कुंती देवी र्थः । (मज्फत्थनवस्थिए यत्ति) माध्यस्थ्य समताम- पंकुए रए एवं वुत्ता समाणी. जाव पटिमुणेति, पमि. भ्युपगतो, व्रतग्रहणत इति भावः । ( अजीणसोम्मपियदसण सुरुवे) मालीनानामाश्रितानां सौम्यम प्रियं चद सुपत्ता एहाया कयवझिकम्पा इत्थिखंधवरगया इत्यिणाशनं यस्य स तथा । (अमलसगलपरिढिए) अमलिनं सक. उरणयरं मऊ मऊणं णिग्गच्छाणिग्गाश्त्ता कुरुजबमबकाशक वा खएडवल्कवास इति गस्यते।परिहितंति भवयं ए मकेणं जेणेव मुरडा जाणवए जेणेव बार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1268 1269 1270 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458