Book Title: Abhidhan Rajendra kosha Part 4
Author(s): Rajendrasuri
Publisher: Abhidhan Rajendra Kosh Prakashan Sanstha
View full book text
________________
दुवई
(२५y) अभिधानराजेन्दः ।
दुवई
तणुसोझियसिंदुवारं कुंदेंदुसन्निगासं निययस्स वनस्स हरिसजणणं रिउसेणाविणामकरं पंचजम्म संखं परामुसति, परामुसइत्ता मुहवाउपूरियं करोति । तए णं तस्म पउमानस्स तेणं संखसद्देणं बनविभाए हए० जाव पमिसेहिए । (सुवति) श्रूयत इति श्रुतिः शब्दस्ताम्, (खुति बसि) कवणं सुतिः गत्काराऽऽदिः शम्न विशेष एव, ताम्, प्रयुक्ति वार्सी, वार्तापर्यायाधैन इति। (दिया व तिता प्रदेशान्तरे स्थापिता, नीता नेत्रा स्वस्थान प्रापिता,प्राक्षिप्ता आकृष्टैवेति। (इमा अन्नेत्यादि) इयमन्या अपरामदीयस्वामिनः संबन्धिनी, विनयप्रति. पत्तिरिति वर्तते । (समुहाणत्ति कह) स्वमुखेन स्वकीयवदनेन भणिता प्राप्तिपदेशः स्वमुखाऽऽज्ञप्तिरिति कृत्वा,एवमानिधाय (मामुरुते ति) क्रुः (बलवाउप त्ति) बलव्यापृतः, सैम्य. व्यापारवान्। (प्राभिमेकं ति) अनिषेकमहतीत्याभिषेक्य, मु.
भिषिक्तमित्यर्थः । (छयायरियउवरसमविगप्पणाविगष्पेदि ति)छको निपुणो य प्राचार्यः कलाचार्यः, तस्योपदेशात्तरपूर्वकाया मतेर्बुदेर्याः कल्पनाविकल्पाः कृतिभेदास्ते तथा तैरिति । इड यावरकरणादिदं श्यम्-" सुनिउणेहिं ति" सुनिपुणैर्नरः (उज्जानेवस्थहत्थपरिवच्छियं ति) उज्ज्वझनेपथ्येन निर्भक्षवेषण (ढत्थं ति) शीघ्र, पारपाकतः परिगृहीतः परिवृतो यः स तथा। नम् । (सुसज्ज) सुष्ठ प्रगुणं (वम्मियसन्नदबद्धकवञ्चिय उपी. लियकच्चवबद्गेज्जगलपवरभसणविरायंत) वर्मणि नियुक्ता बार्मिकास्तैः सन्नाः कृतसन्नाहो यः सबार्मिकसम्नद्धः, बई कवचं सम्नादविशेषो यस्य स बरूकवचा, स एव बद्धकव. चिकः। अथवा-वमितः सन्नद्धो बद्धस्त्वकुत्राणबन्धनात् कचितश्च यः स तथा,भेदश्चतेषां शोकतोऽबसेयः । एकार्थाश्चैते शब्दाः, संनद्धता प्रकर्षाभिधानायोक्ता इति । तथा उत्पीडिता गाढीकृता कका हृदयरज्जुर्वकसि यस्य स तथा। ग्रैवेयकं ग्रीवाss. भरणं बरूंगने का यस्य स तथा। प्रवरभूषणविराजमानो याम तथा। ततो वमिताऽऽदिपदानां कर्मधारयोऽतस्तम् । (आहयते. यजुत्तं सलीलतबरकरापूरविराश्तं पसंबओचूलमहुयर कयंधगारं) प्रलम्बानि अवचूनानि कटकन्यस्ताधे मुखकूर्चका यस्य स प्रनम्बावचूमा, मधुकरैभ्रमरमदजनगन्धाऽऽकृष्टः कृतमम्धकरं येन स तथा। ततः कर्मधारयोऽतस्तम् (चित्तपरिच्छेयपच्चदं) चित्रो विचित्र: परिच्छेको सघुःप्रच्छदो वस्त्रविशेषो यस्य स तथा तम्। (पहरणावरणभरियजुसज)प्रहरणानां कुन्तादी. नामावरणानां च ककटानां भृतो यः स तथा। सच युद्धसउजरचेति कर्मधारयोऽतस्तम् । (सन्धत्तं सच्कायं सज्झयं सघंटे पंचामेलयपरिमंमियाभिरामं ) पञ्चभिरापीडैः शेखरः परिमापकतोऽत एवाभिरामश्च रभ्यो यःस तथा। (भोसारियजमलजुयलघंट) अवसारितमवलम्बितं यमलं समं युगलं द्वयोर्घण्टयोर्यत्र स तथा तम् । (विज्जुपिणव कालमेह) घ. पटाप्रहरणाऽऽदीनामुज्वलत्वेनविद्युत्कल्पस्वात् हस्तिदेहस्य च कालत्वेन महरवेन च मेघकस्यत्वादिति। (उपाइयपवयं बचकमत ) चक्रममाणमिवोत्पातिकपर्वतम् । पानान्तरेण-श्री. स्वातिर्फ पर्वतमिव (सक्खं ति)साक्षात् (मत्तं ति) मवन्तं ( गुसु गुसुगुतं मणपवणजइणवर्ग) मनःपवनजयी वेगो यस्य स तथा तं जीमम्, [मंगामिमाोग] संग्रामिक
भायोगः परिकरो यस्य स तथा तम्। (प्राभिसेक हस्थिरयणं परिकप्पेति, पडिकप्पेत्ता उवणेति ति) हयमहियपवरविधमिचिंधद्धयपमागे) इतमथिता अत्यथै हताः, अथवा हताः प्रहारतो, मथिता मानमथनाद हतमथिताः, तथा प्रवरा वि. पतिताश्चिद्वश्वजाः कपिध्वजाऽऽदया, पताकाश्च तदन्या येष ते तथा । ततः कर्मधारयोऽतल्लान् । यावत्करणात-"किच्चोवगयपाणे ति" दृश्यम् । कष्टगतजीवितव्यानीत्यर्थः। (अम्हे वा पढमनाने वा राय ति कठ्ठ इति) अस्माकं पद्मनाभस्य च बलवरवादिह संग्रामे वयं वा भवामः, पद्मनाभी वा, नोभयेषामपीह संयुगे प्राणमस्तीति कृत्वा इति निश्चयं वि. धाय संप्रलग्नाः, योद्धमिति शेषः । ( अम्हे भो पमनाने राय त्ति कटु ति) वयमेवेह रणे जयामो न पद्मनाभो राजेति यदि स्वविषये बिजयनिश्वयं कृत्वा पद्मनाभेन सार्क योद्धं संप्रालगिप्यथ, ततो न पराजय प्राप्स्यथ, निश्चयसारत्वात्फलप्राप्तः। प्राह च"शुभाशुनानि सर्वाणि, निमित्तानि स्युरेकतः। पकप्तस्तु मनो याति, तद्विशुरूं जयावहम् ॥ १॥
तथास्थानिश्चयैकनिष्ठानां कर्यसिकिः परा नृणाम् । संशयकम्नचित्तानां, कार्ये संशोतिरेव हि ॥२॥" शवविशेषणानि कचिद् दृश्यन्ते (सेयं गोखारहारधवसंतगुसोल्लियर्सिऽवारं कुर्देऽसन्निगास) (तणुसोल्लिय त्ति ) मलिका, सिन्नारो निगुशिमा (निययस्स बलस्स हरिस जणणं रिसेणाविणासकर पंचजनं ति) पाश्चजन्याभिधानम् । तए णं से कण्हे वासुदेवे धणु परामुसति,वेढो धणुं पूरेझ,पूरेइत्ता धणुसई करेइ । तएणं तस्स पउमणानस्स दोच्चे बक्षीतजाए तेणं धणुसद्देणं हयमहिय जाव पमिस हेति । तए से पउमणाने राया तिनागबन्नावसेसे अथामे अवले अवीरिए अपरिमकारपरक्कमे अधारणिज मिति कट्टु सिग्यं तुरियं चवलं जेणेव अवरकंका रायहाणी तेणेव नवागच्छा , नवागच्छइत्ता अवरकंकं रायहाणि अणुप्पविसति, अणुप्पविसित्ता दुदाराई पिहेति, रोहसजे चिट्ठः । तए णं से कराहे वासुदेवे जेणेव अवरकंका एयरी तेणेव नवागच्चइ, बागच्चइत्ता रहं ग्वेड, वेत्ता रहाओं पञ्चोरुडेति, पचोरुहिता उब्धियसमुग्याएणं समोहणइ, एगं महं नरसीहरूवं विउमति, विनयइत्ता महया महया सद्देणं पाददद्दरं करोति । तए णं से कराहेणं वासुदेवेणं पहया महया सदेणं पादददरेणं करणं समाणेणं अवरकका रायहाणी संभग्गपायापुरहालयचरियतोरणपल्हत्यियपवरनवण सिरिघराओ सरसरस्स धरणियले सम्मिवाझ्या । तए णं से पनमणाभे राया अवरकंक रायहाणि संनगंजाव पासित्ता भीए तसिए नबिग्गे दोवई देविं सरणं नवे। तए णं सा दोबई देवी पउमणानं रायं एवं बयासी-किं णं तुम देवाणुपिया!ण जापासि कएहस्स वासुदेवस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 1271 1272 1273 1274 1275 1276 1277 1278 1279 1280 1281 1282 1283 1284 1285 1286 1287 1288 1289 1290 1291 1292 1293 1294 1295 1296 1297 1298 1299 1300 1301 1302 1303 1304 1305 1306 1307 1308 1309 1310 1311 1312 1313 1314 1315 1316 1317 1318 1319 1320 1321 1322 1323 1324 1325 1326 1327 1328 1329 1330 1331 1332 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412 1413 1414 1415 1416 1417 1418 1419 1420 1421 1422 1423 1424 1425 1426 1427 1428 1429 1430 1431 1432 1433 1434 1435 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458