________________
दुवई
(२५y) अभिधानराजेन्दः ।
दुवई
तणुसोझियसिंदुवारं कुंदेंदुसन्निगासं निययस्स वनस्स हरिसजणणं रिउसेणाविणामकरं पंचजम्म संखं परामुसति, परामुसइत्ता मुहवाउपूरियं करोति । तए णं तस्म पउमानस्स तेणं संखसद्देणं बनविभाए हए० जाव पमिसेहिए । (सुवति) श्रूयत इति श्रुतिः शब्दस्ताम्, (खुति बसि) कवणं सुतिः गत्काराऽऽदिः शम्न विशेष एव, ताम्, प्रयुक्ति वार्सी, वार्तापर्यायाधैन इति। (दिया व तिता प्रदेशान्तरे स्थापिता, नीता नेत्रा स्वस्थान प्रापिता,प्राक्षिप्ता आकृष्टैवेति। (इमा अन्नेत्यादि) इयमन्या अपरामदीयस्वामिनः संबन्धिनी, विनयप्रति. पत्तिरिति वर्तते । (समुहाणत्ति कह) स्वमुखेन स्वकीयवदनेन भणिता प्राप्तिपदेशः स्वमुखाऽऽज्ञप्तिरिति कृत्वा,एवमानिधाय (मामुरुते ति) क्रुः (बलवाउप त्ति) बलव्यापृतः, सैम्य. व्यापारवान्। (प्राभिमेकं ति) अनिषेकमहतीत्याभिषेक्य, मु.
भिषिक्तमित्यर्थः । (छयायरियउवरसमविगप्पणाविगष्पेदि ति)छको निपुणो य प्राचार्यः कलाचार्यः, तस्योपदेशात्तरपूर्वकाया मतेर्बुदेर्याः कल्पनाविकल्पाः कृतिभेदास्ते तथा तैरिति । इड यावरकरणादिदं श्यम्-" सुनिउणेहिं ति" सुनिपुणैर्नरः (उज्जानेवस्थहत्थपरिवच्छियं ति) उज्ज्वझनेपथ्येन निर्भक्षवेषण (ढत्थं ति) शीघ्र, पारपाकतः परिगृहीतः परिवृतो यः स तथा। नम् । (सुसज्ज) सुष्ठ प्रगुणं (वम्मियसन्नदबद्धकवञ्चिय उपी. लियकच्चवबद्गेज्जगलपवरभसणविरायंत) वर्मणि नियुक्ता बार्मिकास्तैः सन्नाः कृतसन्नाहो यः सबार्मिकसम्नद्धः, बई कवचं सम्नादविशेषो यस्य स बरूकवचा, स एव बद्धकव. चिकः। अथवा-वमितः सन्नद्धो बद्धस्त्वकुत्राणबन्धनात् कचितश्च यः स तथा,भेदश्चतेषां शोकतोऽबसेयः । एकार्थाश्चैते शब्दाः, संनद्धता प्रकर्षाभिधानायोक्ता इति । तथा उत्पीडिता गाढीकृता कका हृदयरज्जुर्वकसि यस्य स तथा। ग्रैवेयकं ग्रीवाss. भरणं बरूंगने का यस्य स तथा। प्रवरभूषणविराजमानो याम तथा। ततो वमिताऽऽदिपदानां कर्मधारयोऽतस्तम् । (आहयते. यजुत्तं सलीलतबरकरापूरविराश्तं पसंबओचूलमहुयर कयंधगारं) प्रलम्बानि अवचूनानि कटकन्यस्ताधे मुखकूर्चका यस्य स प्रनम्बावचूमा, मधुकरैभ्रमरमदजनगन्धाऽऽकृष्टः कृतमम्धकरं येन स तथा। ततः कर्मधारयोऽतस्तम् (चित्तपरिच्छेयपच्चदं) चित्रो विचित्र: परिच्छेको सघुःप्रच्छदो वस्त्रविशेषो यस्य स तथा तम्। (पहरणावरणभरियजुसज)प्रहरणानां कुन्तादी. नामावरणानां च ककटानां भृतो यः स तथा। सच युद्धसउजरचेति कर्मधारयोऽतस्तम् । (सन्धत्तं सच्कायं सज्झयं सघंटे पंचामेलयपरिमंमियाभिरामं ) पञ्चभिरापीडैः शेखरः परिमापकतोऽत एवाभिरामश्च रभ्यो यःस तथा। (भोसारियजमलजुयलघंट) अवसारितमवलम्बितं यमलं समं युगलं द्वयोर्घण्टयोर्यत्र स तथा तम् । (विज्जुपिणव कालमेह) घ. पटाप्रहरणाऽऽदीनामुज्वलत्वेनविद्युत्कल्पस्वात् हस्तिदेहस्य च कालत्वेन महरवेन च मेघकस्यत्वादिति। (उपाइयपवयं बचकमत ) चक्रममाणमिवोत्पातिकपर्वतम् । पानान्तरेण-श्री. स्वातिर्फ पर्वतमिव (सक्खं ति)साक्षात् (मत्तं ति) मवन्तं ( गुसु गुसुगुतं मणपवणजइणवर्ग) मनःपवनजयी वेगो यस्य स तथा तं जीमम्, [मंगामिमाोग] संग्रामिक
भायोगः परिकरो यस्य स तथा तम्। (प्राभिसेक हस्थिरयणं परिकप्पेति, पडिकप्पेत्ता उवणेति ति) हयमहियपवरविधमिचिंधद्धयपमागे) इतमथिता अत्यथै हताः, अथवा हताः प्रहारतो, मथिता मानमथनाद हतमथिताः, तथा प्रवरा वि. पतिताश्चिद्वश्वजाः कपिध्वजाऽऽदया, पताकाश्च तदन्या येष ते तथा । ततः कर्मधारयोऽतल्लान् । यावत्करणात-"किच्चोवगयपाणे ति" दृश्यम् । कष्टगतजीवितव्यानीत्यर्थः। (अम्हे वा पढमनाने वा राय ति कठ्ठ इति) अस्माकं पद्मनाभस्य च बलवरवादिह संग्रामे वयं वा भवामः, पद्मनाभी वा, नोभयेषामपीह संयुगे प्राणमस्तीति कृत्वा इति निश्चयं वि. धाय संप्रलग्नाः, योद्धमिति शेषः । ( अम्हे भो पमनाने राय त्ति कटु ति) वयमेवेह रणे जयामो न पद्मनाभो राजेति यदि स्वविषये बिजयनिश्वयं कृत्वा पद्मनाभेन सार्क योद्धं संप्रालगिप्यथ, ततो न पराजय प्राप्स्यथ, निश्चयसारत्वात्फलप्राप्तः। प्राह च"शुभाशुनानि सर्वाणि, निमित्तानि स्युरेकतः। पकप्तस्तु मनो याति, तद्विशुरूं जयावहम् ॥ १॥
तथास्थानिश्चयैकनिष्ठानां कर्यसिकिः परा नृणाम् । संशयकम्नचित्तानां, कार्ये संशोतिरेव हि ॥२॥" शवविशेषणानि कचिद् दृश्यन्ते (सेयं गोखारहारधवसंतगुसोल्लियर्सिऽवारं कुर्देऽसन्निगास) (तणुसोल्लिय त्ति ) मलिका, सिन्नारो निगुशिमा (निययस्स बलस्स हरिस जणणं रिसेणाविणासकर पंचजनं ति) पाश्चजन्याभिधानम् । तए णं से कण्हे वासुदेवे धणु परामुसति,वेढो धणुं पूरेझ,पूरेइत्ता धणुसई करेइ । तएणं तस्स पउमणानस्स दोच्चे बक्षीतजाए तेणं धणुसद्देणं हयमहिय जाव पमिस हेति । तए से पउमणाने राया तिनागबन्नावसेसे अथामे अवले अवीरिए अपरिमकारपरक्कमे अधारणिज मिति कट्टु सिग्यं तुरियं चवलं जेणेव अवरकंका रायहाणी तेणेव नवागच्छा , नवागच्छइत्ता अवरकंकं रायहाणि अणुप्पविसति, अणुप्पविसित्ता दुदाराई पिहेति, रोहसजे चिट्ठः । तए णं से कराहे वासुदेवे जेणेव अवरकंका एयरी तेणेव नवागच्चइ, बागच्चइत्ता रहं ग्वेड, वेत्ता रहाओं पञ्चोरुडेति, पचोरुहिता उब्धियसमुग्याएणं समोहणइ, एगं महं नरसीहरूवं विउमति, विनयइत्ता महया महया सद्देणं पाददद्दरं करोति । तए णं से कराहेणं वासुदेवेणं पहया महया सदेणं पादददरेणं करणं समाणेणं अवरकका रायहाणी संभग्गपायापुरहालयचरियतोरणपल्हत्यियपवरनवण सिरिघराओ सरसरस्स धरणियले सम्मिवाझ्या । तए णं से पनमणाभे राया अवरकंक रायहाणि संनगंजाव पासित्ता भीए तसिए नबिग्गे दोवई देविं सरणं नवे। तए णं सा दोबई देवी पउमणानं रायं एवं बयासी-किं णं तुम देवाणुपिया!ण जापासि कएहस्स वासुदेवस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org