________________
(१५१३) दिदिवाय अभिधानराजेन्द्र: ।
दिहिवाय धाण्यायते स दृष्टिवादो, दृष्टिपातो वा समासतः पश्च
गासपयाइं १, केउलयं . रासिबर्ष ३, एगगुणं ४, विधः प्रातः । तद्यथा--परिकर्म१, सूत्राणि २, पूर्वगतम ३,
दुगुणं ५, तिगुणं ६, के नजूए ७, पमिग्गहे ८, संसारपअनुयोगः४, चूलिका ५ । से किं तं परिकम्मे । परिकम्मे सत्तविहे पप्म ते । तं जहा
डिग्गहे ए, नंदावत्तं १०, विप्पजहणावत्तं ११ । सेतं
विप्पजहणसेणियापरिकम्मे ॥ ६॥ सिबसेणियापरिकम्मे १, मास्ससेणियापरिकम्मे २, पुट्ठः सेणियापरिकम्मे ३, ओगाढसेणियापरिकम्मे ४, नवसंप
से किंतं चुयाचुयसेणियापरिकम्मे ? | चुयाचुयसेणियाप
रिकम्मे एकारसविहे पत्ते । तं जहा-आगामपयाई १, ज्जणसेणियापरिकम्मे ५, विपजहणसेणियापरिकम्मे ६, चुयाचुयसेलियापरिकम्मे ।
के उतूयं २, रासिवद्धं ३, एगगुणं ४, दुगुणं ५, तिगुणंद,
केउजूए ७, पमिगहे८, संसारपमिग्गहे ए, नंदावतं १०, से किं तं सिखसेणियापरिकम्मे । सिघसेणियापरि
चुयाचुयावत्तं ११, सेतं त्याच्यसेणियापरिकम्मे ।। ७॥ कम्मे चन्दसबिहे पत्ते । तं जहा-माउयापयाई १,
छ चमकनइयाई, सत्त तेरासियाई। सेतं परिकम्मे ॥शा एगट्ठियपयांई ५, पादोदृपयाई ३, आगासपयाई ४,
तत्र परिकर्मनामयोग्यताऽपादनं तद्धप्तः शास्त्रमपि परिकर्म । केउजूयं ५, रासिवद्धं ६, एगगुणं ७, दुगुणं ८, तिगुणं
किमुक्तं भवति?-सूत्रपूर्वगतानुयोगः, तत्रार्थग्रहणयोग्यतासंपा६, के नन्नूर १०, पडिग्गहे ११, संसारपमिग्गहे १२, दनसमनि परिकर्माणि, यथा गणितशास्त्रे संकलनाऽऽदीन्यानंदावतं १३, सिकावतं १४ । सेतं सिद्धसेबियाप- द्यानि षोमश परिकर्माणि शेषगणित सूत्राथग्रहणयोग्य नासंपा. रिकम्मे ॥ १॥
दनसमर्थानि । तथाहि-यथा गणितशास्त्रे तद्योग्य-बोडशप
रिकमगृहीतसूत्रार्थः सन् शेषगणितशास्त्रज्रहणयोग्यो भयति, से किं न मणुस्ससेणियापरिकम्मे । मस्ससेणियापरिकम्मे नान्यथा, तथा गृहीतविवक्तितपरिकर्मसूत्रार्थः सन् शेपसूत्राच उद्दमविहे पणत्ते । तं जहा-ताईचेव माउयापयाई१, एग- ऽऽदिरूपदृष्टिवाद शुभग्रहणयोग्यो भवति, नेतरथा। तथा चोक्तं ट्टियपया, पादाढपयाई ३, आगासपयाई ४, केउनूयं चौँ-" पारेकम्मति योग्यताकरणं, जहा गणियस्स सोलस ५, रासिबछ ६, एगगुणं ७, दुगुषं , तिगुण है, केतुनूए
परिका, नगहियासुन्तत्थो सेसगणियस्स जोग्गो नवति, एवं
गहियपरिकम्मसुलत्थो सेसमुत्ताई दिठिवायसुयम्म जो. १०, परिग्गहे ११, संसारपरिणः १२, नंदावत्तं १३,
गो भव । सति" तश्च परिकर्म सिश्रोणिकापरियाऽऽदिमूस. माणुस्सावत् २४ । सेत माणुस्ससेणियापरिकम्भे ॥ २॥
नेशपाया मतविध, मातृकापदाऽऽधनरभेदापेक्कया उपशीतिः से कि तं पुढसेगियापरिकम्मे पहसेणियापरिकम्मे विध, सव समूहोत्तरभेम्वनोऽधतश्च व्यवनि यथागतसं. इकारसविहे पहाते । तं जहा-यागासपयाई, के
प्रायतोवाच्यम, पतेषां सिमणिकापरिकमीऽऽदीनां सप्ता
नां परिकर्मणामाद्यानिषट् परिकर्माणि स्वसमयवक्तव्यताऽनु. नजयं, रासिबळ ३, एगगुणं ४, दुगुणं ५, तिथं ६, गतानि, स्वसिकान्तप्रकाशकानत्यिर्थः। ये तु गोशालकप्रवर्तिता के उनए ७, परिगहे , संसारपमिग्गहे, नंदावतं १०, श्राजीविकाः पापरिमना, तन्मलेन च्युताच्युतश्रोणिकापरिपुहावतं ११ । सेतं पुडसेणियापरिकम्मे ॥३॥
कर्मसहितानि समापि परिकोणि, स्वसमय वक्तव्यता तु प्र
ज्ञाप्यन्ते । मंप्रायवेव परिकर्भसु न्यचिन्ता। तत्र-नया सप्त से किं तं मोगाढसेणियापरिकम्मे ?। प्रोगाढसेणियाप
नेगमाऽऽदयःनिगमोऽपिद्विधा-सामान्य ग्राही, विशेषनाही च। रिफम्मे इक्कारमविहे पछने । तं जहा-आगास- तत्र यः सामान्यग्राही स संग्रह प्रविष्टः, यस्तु विशेषग्राहीस पयाई, केनज्यं २, रासिबदं ३, एगगुणं ४, दुगुणं व्यवहारम् । श्राद च भाष्यकृत-"जो सामनग्गाही. स नेगमो ५, तिगुणं ६, केजजूए ७, पमिग्गहे ७, संसारपडिग्गडे संगहं गओ अहया । इयरो ववहारमिओ, जो रोण समाणनि६, नंदावत्तं १०, प्रोगाढावत्तं ११। सेतं श्रोगाढसेणि
हेसो॥ ३९ ॥" ( विशे०) शब्दाऽऽदयश्च त्रयोऽपि नया एक
एष नयः परिकल्प्यते, तत एवं चत्वार एव नया:, पतेश्व. यापमिकम्मे ॥४॥
तुभिनय राद्यानि षट् परिकर्माणि स्वममयवक्तव्यतया परिचि. से किंतं नवसंपजणसेणियापरिकम्मे । उपसंपज्जासे- न्त्यन्ते । तथा चाह चूर्णिकृत्-" इयाणि परिकम्मन यचिंता, णियापरिकम्मे इक्कारसविहे पाते । तं जहा-प्रा.
नेगमो दुविहो-संगहिरोसंगहि ओ यासंगई पविठोसंगहि.
ओ, असंगहिओ ववहारं । तम्हा संगहो, बहारो, उजुसुरो, गासपयाई, के नुनूयं २, रासिवई ३, एगगुणं ४, सहार य को, पवं च नरोनया पहिं चनाई नपहिं ससमय. दुगुणं ५, तिगुणं ६, के उनए ७, पमिग्गहे , संसारप- गइपरिकम्मा चिति जति ।" तथा चाऽऽह चूर्णिकृत्-"चउक मिग्गहे, नंदावतं१०, उपसंपज्जाणावत्तं ११ । सेतं
नश्याई ति।" आद्यानि पट परिकर्माणि । चतुर्नयिकानि चननवसंपजणसेणियापरिकम्मे ॥५॥
नयोपेतानि । तथा-ते एव गोशालकप्रवर्तिता श्राजीविका:
पापण्डिनः त्रैराशिका उच्यन्ते । कस्मादिति चेत् ?, उच्यते-द से किं तं विप्पजहणसोणेयापरिकम्मे ! विप्पजहणसेणि-] ते सर्व वस्तु सात्मकमिच्छन्ति । तद्यथा-जीयः, अजीयः, जी. यापरिकम्भे एक्कारसबिहे पछते । तं जहा-श्रा- बाजीचश्च । लोकः, श्रलोकः, लोकाझोकश्च । सत्, असद,
६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org