Page #1
--------------------------------------------------------------------------
________________
GOOOOOOOOGOAGROGRUSOORVARIODOAGRAGDACOCOACCOED
॥श्रीः ।। हरि दो स संस्कृत ग्रन्थ मा लासमा ख्यकाशीसंस्कृतसीरिजपुस्तकमालायाः
ames cera 60x6he61.
५६
अलंकारविभागे (१) प्रथमपुष्पम् ।
केशवमिश्रकृतः अलङ्कारशेखरः।
000000000Vacapacecoverage-0000000000000000000000000000000000000
Greece Greece Gree Geese Giàye Gea G
साहित्योपाध्याय-वेतालोपाव्हश्रीअनन्तरामशास्त्रिणा
भूमिकादिभिः संभूष्य संशोधितः ।
प्रकाशक:जयकृष्णदास-हरिदास गुप्तःचौखम्बा संस्कृत सीरीज आफिस. विद्याविलास प्रेस-गोपालमंदिर के उत्तर फाटक,
बनारस सिटी।
Sesarcome YeoverGoGo GoGo Go
१९८४
राजशासनानुरोधेन सर्वेधिकाराः प्रकाशकेन स्वायत्तीकृताः ।
കണ്ണിന്റെ
കേ
Page #2
--------------------------------------------------------------------------
________________
Mode OCOROADOSEBODOVOROGORO
@
THE
KASHI-SANSKRIT-SERIES (HARIDAS SANSKRIT GRANTHAMĀLĀ)
56 ( Alaņkāra Section No. I.)
- ooo000000c
THE
ALANKĀRASEKHARA
by
KES'AVA MIS'RA.
-
H
.
Edited with Introduction etc. .
BY : ANANTARĀMA SĀSTRI VETĀL
Sāhityopādhyāya, Late Sādholāl Research Scholar& Post-Achārya Scholar,
Govt. Sanskrit College, Benares.
BUGGdada do CoccoBOOOOOOOOOOOOOOOOOOOOOoooooooooooOOOOOOOOON
PRINTED PUBLISHÈD & SOLD BY Jai Krishna Das Hari Das Gupta
The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopal Mandir Benares City.
1927.
ാരുടെ
Page #3
--------------------------------------------------------------------------
________________
1
2
3
Agents:
Luzac & co, Booksellers,
LONDON
Otto Harrassowitz, Leipzig:
GERMANY.
The Oriental Book-supplying Agency, POONA.
Page #4
--------------------------------------------------------------------------
________________
H
MERGEOGRAPGOOGOOGOLGOGONOLOGOLGOOGLEPORDERMY
॥ श्रीः ॥ हरिदास संस्कृत ग्रन्थ मा ला स.मा.लाय: काशीसंस्कृतसीरिज़पुस्तकमालायाः
५६ अलंकारविभागे (१) प्रथमपुष्पम् ।
NOLOROSCARSONSOMSONESH
oovetearetora doveo do do doo dooooooooooooooooooooooooooooooooooooooooooooooooo
केशवमिश्रकृतः अलङ्कारशेखरः।
200*Ocसाहित्योपाध्याय-वेतालोपाव्हश्रीअनन्तरामशास्त्रिणा
भूमिकादिभिः संभूष्य संशोधितः ।
प्रकाशक:जयकृष्णदास-हरिदास गुप्तःचौखम्बा संस्कृत सीरीज आफिस, विद्याविलास प्रेस-गोपालमंदिर के उत्तर फाटक,
बनारस सिटी।
OOOOOOOOOOOOOOOOOOOOOOKaraon@@COPY
राजशासनानुरोधेन सर्वेधिकाराः प्रकाशकेन स्वायत्तीकृताः ।
FacopdoCE COOOOOOOOONGAROORRORORSpace
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________
॥ श्रीः ॥
प्रस्तावना ।
उपक्रमः ।
अथैष मुद्रापयित्वा प्रकाशयितुमुपक्रम्यते अलङ्कारशेखरो नाम श्रीमन्महाराज माणिक्यचन्द्र कारितः श्री केशवमिश्रविरचितोऽलङ्कारशास्त्रीयो ग्रन्थः । उपयोगिनो ग्रन्थस्यास्य सर्वतोऽद्यत्वे दुर्लभत्वमाक लय्य 'विद्याविलास' मुद्रणालयस्वामिना प्रेरितोऽहमेतत्प्रकाशने सोत्साहं प्रावर्तिषि । काव्यमालायां शिलायन्त्रालये च समुचितपदच्छेदाभावादिदोषबाहुल्येन यथाकथंचिन्मुद्रितचरोऽपि साम्प्रतमयं नोपलभ्यत इति प्रकाशनमस्य साम्प्रतमेव ।
1
अलङ्कारशब्दस्य काव्यगतसकलविषयबोधकता |
ग्रन्थग्रन्थकारयोर्यथावत्परिचयाय ग्रन्थारम्भे किमपि प्रस्तावनादिकमवश्यं लेखनीयमिति पूर्वपरम्परानुगतं पन्थानमवलम्ब्य किञ्चि त्प्रसङ्गोचितमिदानीं निरूप्यते । तत्र तावत्प्रकृतग्रन्थनामधेयविषयिण मीमांसां पुरस्कृत्य 'किं नाम अलङ्कारशास्त्रम् ? कथं चास्य काव्यशास्त्रव्यवहारयोग्यता ? केन वेदं प्रथममाविष्कृतम् ?' इति विषयानवलम्ब्य विचारः प्रस्तूयते - 'अलङ्क्रियतेऽनेनेति व्युत्पत्त्या काव्यशोभाकराणामुपमादीनामलङ्काराणामेव चमत्कृतिजनकतया विश्वेश्वरपण्डितराजानकरुय्यक विरचितयोः अलङ्कारकौस्तुभालङ्कार सर्वस्वयोः प्राधान्येन निरूपणादत्रापि 'अलङ्कारशेखरे ' अलङ्कारमात्रं प्रति• पाद्यो विषय इति कल्पना नूनं नामधेयमद्सीयमवलोक्य समुत्पद्येत, परं ग्रन्थ पर्यालोचनया स्फुटं प्रतीयेत | यदसौ कल्पना न तावत्सर्वथा सामञ्जस्यमावहति । इह खलु काव्योचिताः सर्व एव गुणदोषालङ्कारादयो विषया निरूपिताः सन्ति । अलङ्कारशब्दश्चिरन्तनात्समयालक्षणरूपकाव्यशास्त्रव्यवहार योग्यतामधिगतो दृश्यते । तथाच 'अलङ्कतिरलङ्कार' इति व्युत्पत्त्या अलङ्कारशब्दस्य सौन्दर्यपरत्वाभ्युपगमेन काव्यालङ्कारशिरोरत्नायिते अलङ्कारशेखरनाम्नि अलङ्कारग्रन्थे काव्यविषयकं गुणदोषालङ्कारादिनिरूपणं समुचितमेव । अलङ्कार.
Page #7
--------------------------------------------------------------------------
________________
प्रस्तावना
शास्त्रं हि काव्यरचनोचितां दिशं दर्शयित्वा चमत्करोति सचेतसां चेतांसि । यत्खलु काव्यस्वरूपं निरूप्य दोषगुणरीतिरसालङ्काराणामवधारणे शक्तिमुन्मेषयति, तत्तावदलङ्कारशास्त्रं निगद्यते । काव्यनिर्माकलाकौशलानि लोकोत्तर विलक्षणानि नान्यत्र विलसन्ति । सहृदयहृदयानन्दसाधनं नान्यदस्तीति सर्वोत्कृष्टमिदमलङ्कारशास्त्रम् ।
सत्यपि काव्यप्रपञ्चेऽलङ्काराणां प्राधान्ये, तत्र शास्त्रे कथमिव काव्योचिताः सर्वेऽपि विषया गुणदोषादयः सन्निवेश्यन्ते इति बली यसीं शङ्कां समाधातुं तद्वीजमन्विष्यते - पूर्वे किल वाल्मीकिप्रभृतयो लक्ष्यैकचक्षुषः शक्तिशालिनो महान्तस्तानि तानि काव्यानि प्रणीय विविधं लोकोपकारं रचयाम्बभूवुः । ततस्तथैवान्येऽपि काव्यरचनासु प्राभवन् । परं काव्य निर्माणौपयिकान्नियमान् अविज्ञाय कथं नाम सर्वेऽपि लक्षणैकचक्षुषो मन्दास्तत्र प्रवर्तेरन्निति तेषामुपदेशाय काव्यशास्त्रं लक्षणरूपं नियामकं निरमीयत । तस्य च अलङ्कारशास्त्रमिति सङ्केतः समजनि । ततश्च अनित्यधर्माणामप्यलङ्काराणां चमत्कृतिजनकत्वेन तत्कृतचारुत्वस्यैव काव्यव्यवहारहेतुतया, प्रतीयमानमर्थं वाच्योपस्कारकतयाऽलङ्कारपक्षनिक्षिप्तं मन्वानैः प्राक्तनैर्भामहादिभिः 'अलङ्क्रियतेऽनेन' इति करणव्युत्पत्त्या 'प्राधान्येन व्यपदेशा भवन्तीति नयेन अलङ्कारा एव काव्ये प्रधानमिति सिद्धान्तितम् | इत्थंत्रिधे व्यवहारे प्रचलिते 'रीतिरात्मा काव्यस्य, वक्रोक्तिः काव्यजीवितम्, रसः काव्यात्मा, काव्यस्यात्मा ध्वनिः, नित्यधर्मा गुणाः काव्ये प्रधानम्' इति विविधान् पक्षानुपक्षिपतां वामनादीनां समये 'अलङ्कृतिरलङ्कारः' इति भावप्रधानां व्युत्पत्तिमवलम्ब्य काव्यशास्त्रेषु रसादिप्रतिपादकेषु अलङ्कारत्वव्यवहारः प्रावर्तत । तादृशमेव पन्थानमनुसृत्य श्रीमन्मन्मदभद्वैर्विरचितः 'काव्यप्रकाशो' नाम अलङ्कार शास्त्रीयो निबन्ध आकरशास्त्रं लक्षणशास्त्रं वेति प्रसिद्धिं गतः सर्वेष्वलङ्कारग्रन्थेषु मूर्धन्यतामधिगच्छति । तदनन्तरमन्येऽपि लक्षणग्रन्थाः शनैः शनै प्रादुरभूवन् । 'सौन्दर्यमलङ्कार' इति वामनोक्तालङ्कारलक्षणानुसारतोऽप्यलङ्कारशब्दस्य दोषाभावगुणालङ्कारकृत सौन्दर्य परत्वेन तत्प्रतिपादकं शास्त्रं 'अलङ्कारशास्त्र' मिति स्थाने सङ्केतमासाद यति । तदनुसारेणैव तादृशशास्त्रप्रणेतार आर.ङ्कारिका उच्यन्ते ! तथाविधं शास्त्रमुपजीव्य लक्षणलक्षितानि बहूनि काव्यानि बहुभिर्नि
Page #8
--------------------------------------------------------------------------
________________
प्रस्तावना
मितानि । तस्मादेव कालादारभ्य लक्ष्यलक्षणरूपविभागद्वयकल्पनया काव्यमलङ्कारश्चेत्युभयविधो व्यवहारः प्रववृते। - अत्र च अलङ्कारशास्त्र विविधानि दर्शनानि व्यवस्थितानि । तथा हि अलङ्कारसर्वस्वटीकायां समुद्रबन्धे–'इह विशिष्टार्थी शब्दो काव्यम् । तयोश्च वैशिष्ट्यं धर्ममुखेन व्यापारमुखेन व्यङ्ग्यमुखेन वेति त्रयः पक्षाः । आद्येऽप्यलङ्कारतो गुणतो वेति द्वैविध्यम्। द्वितीयेऽपि भणितिवैचित्र्येण भोगकृत्त्वेन वेति द्वैधम् । इति पञ्चसु पक्षेष्वाद्य उद्भ. टादिभिरङ्गीकृतः, द्वितीयो वामनेन, तृतीयो वक्रोक्तिजीवितकारेण, चतुर्थो भट्टनायकेन, पश्चम आनन्दवर्धनेन । व्यक्तिविवेककाराभिमत स्त्वनुमानपक्षः सिद्धान्तप्रदर्शनसमनन्तरं विचारासहत्वेन दूषितत्वात् मख़ुकस्य पूर्वपक्षत्वेनाऽप्यनभिमतः' इति । एतस्मिन्पक्षपश्चके ध्वनिकृताऽऽनन्दवर्धनाचार्यणाद्रियमाणश्चरमः पक्ष एव बहुशः सर्वैरङ्गीक्रियते। विचार्यमाणे सत्युचितमेतदेव प्रतीयते। अत्र बहुवक्तव्येऽपि विषये विस्तरभिया साम्प्रतं मौनमेवावलम्ब्यते। ____ 'अलङ्कारशास्त्रं हि पूर्व केनाऽऽविष्कृतम्' इत्यत्र यथावन्निर्णयस्तावत्कतुं दुःशक एव । तथापि प्रसिद्धेषु अलङ्कारग्रन्थेषु कालि दासकृतेरुदाहृतत्वात् कालिदासादुत्तरस्मिन्नेव काले तस्य विशेषतो व्यवहारयोग्यता जातेति कल्पयान्त केचित् । किन्तु नाट्यशास्त्रदर्श नेन कालिदासात्पूर्वकालेऽप्यस्य सत्ता आसीदिति निर्विवाद सिध्यति । नाट्यशास्त्रे हि अलङ्कारादिवर्णनं सर्वमप्युपलभ्यते । अद्यावधि उपलब्धेवलङ्कारनिबन्धेषु भामहस्यैव काव्यालङ्कारः शास्त्रीयग्रन्थे. षु साम्प्रतं प्रथमाभिधेयतामधिगच्छति । भामहीयकाव्यालङ्कारस्य प्राचीनतमत्वेन तस्मात्पूर्वभाविनोऽलङ्कारग्रन्थस्येदानीमनुपलभ्मात् प्रायो भामहोपजीवितमलङ्कारशास्त्रमिति वक्तुं युक्तमेव ।
ग्रन्थपरिचयः । अयं च अलङ्कारशास्त्रीयः प्रबन्धः शौद्धोदनिकृतालङ्कारसूत्रव्या. ख्यानरूपः 'अलङ्कारशेखरो' नाम केशवमिश्रेण माणिक्यचन्द्रप्रेरितेन विरचितः । अत्र च काव्यस्वरूपरीतिदोषगुणालङ्कारादिकं नातिसंक्षि. प्तं नातिविस्तृतं समुचितरूपेण सरलया भाषया वर्गितं वृत्तिकारेण ।
इदानीं प्रकरणविभागनिर्देशपुरःसरं तत्रत्या विषया निरूप्यन्ते । विषयानुक्रमणिकायां विस्तरेण विषयविवेचने विद्यमानेऽपि स्थूलदू.
Page #9
--------------------------------------------------------------------------
________________
प्रस्तावना
शा विशेषविषयविवरणरूपेण ग्रन्थसमालोचनं प्रासङ्गिकमेवेति तत्रावतीर्यते-अस्मिन्नलङ्कारशेखरे रत्नान्यष्टौ विलसन्ति। १ उपक्रमरत्नं, २ दोषरत्नं, ३ गुणरत्नम्,४ अलङ्काररत्न, ५ वर्णकरत्न, ६ कविसम्प्रदायरत्नं, ७ कविसामर्थ्यरत्नं, ८ विश्रमरत्नं चेति तेषां नामानि । आदितस्त्रिषु रत्नेषु मरीचयस्त्रयः, चतुर्थे चत्वारः, पञ्चमे त्रयः, षष्ठे चत्वारः, सप्त. मे प्रयः, अष्टमे तु द्वाविति । एतादृशः प्रकरणविभागसङ्केता ग्रन्थनामोचिताः कविना कल्पिताः सुतरां शोभन्ते ।
उपक्रमरत्ने प्रथमे मरीचौ-मङ्गलाचरणपूर्विकां ग्रन्थकारयितुर्वशपरम्परां निरूप्य अलङ्कारविद्यासूत्रकारस्य शौद्धोदनेरभिमतं 'रसालङ्कारभूषितं शब्दश्रव गाव्यवहितोत्तरकालावच्छिन्नसुखविशेषसाधनं वा काव्यामिति काव्यस्वरूपं प्रदर्श्य विशिष्टस्य तस्य कीर्त्यादिफलसाधनत्वप्रतिपादनमुखेन तत्र प्रवृत्त्यौपयिकानि फलानि सङ्ग्रहीतानि । किश्च प्रतिभायाः कारणत्वं व्युत्पत्तविभूषणत्वमभ्यासस्य भृशोत्पत्तिकारित्वं चाभिधाय 'काव्यसरणि परिशीलितवतां शुद्धान्तःकरणानां सततं पर्यालोचयतां करतलगतैव कविता विलसतीति तात्पर्यवतीं श्रीपादोक्तिमुद्भाव्य वृद्धसमतानीतराण्यपि कारणानि सङ्गह्य प्रकारपरिज्ञानस्यापि कारणत्वनिरूपणोपयिक भारत्याः सलक्षणं सङ्केपतश्चतुावधत्वं स्वमतेन दण्डिमतेन च प्रदर्शितं ग्रन्थकारेण । द्वितीये मरीचौ-रीतिप्रपञ्चनिरूपणं विधाय उक्तिमुद्रयोश्चातुर्विध्यमुदाहरणमुखेन प्रतिपाद्य 'एतासां प्रयोजनादिकमलङ्कारसर्वस्वे दर्शितामिति 'अलङ्कारसर्वस्वं' नाम निजनिर्मितिः सूचिता । तृतीये मरीचौ-पदवृत्तीस्त्रिविधा निर्दिश्य व्यञ्जनायाः शक्यलक्ष्यव्यङ्ग्यात्मकत्रिविधार्थवृत्तित्वस्य संसाधनेन उत्तमादित्रि विधकाव्योदाहरणप्रदशनेन च व्यञ्जनोपयोगिता साधु सिद्धान्तिता।
दोषरत्ने प्रथमे मरीचौ-पूर्वप्रतिज्ञातं दोषाणां त्याज्यत्वं दण्डिमतेन प्रमाणीकृत्य दोषसामान्यलक्षणकथनपूर्वकं पददोषानष्टौ सौ. दाहरणान् प्रादर्शयद्न्थकारः। द्वितीये मरीचौ-द्वादश वाक्यदो. षानुदाहृत्य गोवर्धनसंमतं असमर्थसमासस्यापि दोषान्तरत्वमुद. भावयत् । तृतीये मरीचौ-अष्टानामर्थदोषाणामुदाहरणानि प्रदर्श्य (१) परिशीलितकाव्यवर्मनां कविसंसर्गविशुद्धचेतसाम् ।
परिभावयतामनुक्षणं कविता पाणितले निषीदति ॥
Page #10
--------------------------------------------------------------------------
________________
प्रस्तावना
लोकप्रसिद्ध्यपेक्षया कविप्रसिद्धबलीयस्त्वमुदाहृत्य प्रागुक्तानां दोषत्वं समार्थयत्।
गुणरत्ने प्रथमे मरीचौगुणानां श्लाध्यत्वं समर्थ्य सामान्यतो गुणस्य द्वैविध्यं च निगद्य पञ्चविधशब्दगुणप्रदर्शनमुखेन तत्रैवेतरे. षामन्तर्भावमुक्तवान् । तृतीये मरीचौ-'पूर्वोदीरिताना दोषाणां स्थानविशेषेष्वदोषत्व'मिति कारिकोक्तं वैशेषिकगुणलक्षणं प्रकाश्य केषां. चिन्मतेन 'तत्र दोषाभावमात्रत्वं न गुणत्वम्', अन्येषां मतेन 'सहृद. यप्रतीतिसाक्षिकं गुणत्वं दोषाभावत्वं वेति सूचयित्वा 'रसप्रतिवन्ध. रहिते स्थले दोषाभावत्वं युक्तमिति श्रीपादमतप्रतिपादनेन पदेषु यथासम्भवमदोषत्वमुदाहृत्य आत्मनः श्रीपादस्य च संमतं सर्वसाधारणमदोषत्वं निरूपितवान् । ___ अलङ्काररत्ने प्रथमे मरीचौ-कारिकयोक्तपूर्वमलङ्काराणां शोभा. स्पदत्वं संसाध्य अलङ्कारसामान्यलक्षणकथनपुरस्कारेण शब्दाल ङ्काराणामष्टविधानामुदाहरणान्युपस्यता वृत्तिकारेण यमकस्य संक्षे. पतः सप्ताशीतिप्रकारत्वमुत्तवा गोवर्धनमतेन तस्य चित्रादनतिरि. तत्वं प्रतिपादितम् । द्वितीये मरीचौ--कारिकोक्तांश्चतुर्दश अर्थालङ्कारान् नामतो निर्दिश्य दशविधामुपमां समभिव्याहारोपमां च श्रीपादाभिमतामुदाहृत्य तत्र सर्वत्र न्यूनाधिक्यसम्भवेऽपि काव्य. महिम्ना साम्यं निरूप्य राजशेखरोक्तसाम्यवाचकशब्दपरिगणनपुर:सरं केशवमिश्रेण काव्यसम्पत्सर्वस्वरूपा अलङ्कारशिरोरत्नभूता उपमा कविकुलस्य मातृरूपत्वेन निर्दिष्टा । इत्थमेव अप्पय्यदीक्षितैरपि चित्रमीमांसायां सर्वालङ्काराणामुपमाविवर्नत्वं प्रतिपादितम् । तृतीये मरीचौ--रूपकस्य लक्षणं पञ्चविधत्वं च उदाहरणैः स्फुटी. कृत्य तत्र द्विविधाया लक्षणाया अन्तर्भावमुक्त्वा तदुदाहरणे प्रदर्शिते। चतुर्थे मरीचौ--उत्प्रेक्षाया लक्षणोदाहरणप्रदर्शनं कृत्वा सर्वालङ्कारसर्वस्वभूतां कवेः कोर्तिवधिनीमुत्प्रेक्षां नवोढास्मितादिवन्मानस
(१) अलङ्कारशिरोरत्नं सर्वस्वं काव्यसम्पदाम् ।
उपमा कविवंशस्य मातैवेति मतिर्मम ॥ (२) उपमैका शैलुषी सम्प्राप्ता चित्रभूमिकाभेदान् ।
रजयति काव्यरङ्गे नृत्यन्ती तद्विदां चेतः॥ ..
Page #11
--------------------------------------------------------------------------
________________
प्रस्तावना
हरन्ती निर्दिश्य समासोक्तिप्रभृतीनां विभावनान्तानामलङ्काराणां लक्षणोदाहरणे निरूप्य परमतानुसारमन्यदेशत्वविभावनाविशेषोतीनामेकतरस्वीकारेण तदितराऽन्यथासिद्धिकथनमुखेन व्यतिरेकाक्षेपयोरपि पूर्वोक्तेभ्योऽलङ्कारेभ्यः पार्थक्यभितरमतेनोक्तम् । . वर्णकरत्ने प्रथमे मरीवौ--योषिर्णनप्रकारमुपदिश्य तदवयवानां तानि तान्युपमानानि स्वाभिमतानि श्रीपादानुसारिकविकल्पलताकारोक्तानि च सह्य गोवर्धनोदीरिताः शरीरतदवयवयोवर्णनीया गुणाः प्रतिपादिताः। द्वितोये मरीचौ-पुरुषस्य तदवयवानां च वर्णनप्रकारानुपदर्य प्रशस्तार्थवाचकानि पदानि च परिगणय्य 'शिष्टप्र. योगानुसारेण सामुद्रिकायुक्तं सर्वमुभयोवर्णनीय'मिति सिद्धान्तो नि. रूपितः । तृतीये मरीचौ-सादृश्यप्रापकान् प्रकारान् दण्डिनोक्तांस्तत्प्रतिपादकान् शब्दांश्च निर्दिश्य कविघटनाया लोकतो वैलक्ष ण्यं प्रदर्शितम् । - कविसम्प्रदायरत्ने प्रथमे मरीचौ-कविसम्प्रदायस्य सर्वतोऽभ्यहितत्वं दिदर्शयिषुस्तस्य त्रैविध्यमभिधाय तत्प्रकारप्रदर्शनगर्भितान् कविसम्प्रदायसिद्धान् नियमान् सप्राञ्चं न्यरूपयद् ग्रन्थकारः। द्वितीये मरीचौ-नृपादीन् वर्णनीयानिर्दिश्य तवर्णनोचितान्प्रकारान् प्रादर्शयत् । तृतीये मरीचौ-चन्द्रादोनां घेतादिरूपैर्वर्णनात्मकं नियमान्तरं प्रत्यपीपदत् । चतुर्थे मरीचौ-एकठ्यादिसंख्याबोधकान् शब्दान् पर्यजीगणत् । - कविसामर्थ्यरत्ने प्रथमे मरीचौ-प्रकारोपदेशगर्भ कवीनां प्रकर्षबीजकथनं प्रतिज्ञाय वित्रकाव्योपकारकाणि चत्वारि गतागतसमत्वादीनि प्रदर्शितानि । द्वितीये मरीवौ-कठिनसमस्यापूरणोचितान् स्वाभिमतान् श्रीपादराजशेखरवृद्धाभिमतांश्च सप्रपञ्चं प्रकारानुपदर्थ्य तार्किकोक्तो वर्णनीयप्रकारविशेषः सङ्ग्रहीतः। - विश्रमरत्ने प्रथमे मरीचौ-काव्यात्मभूतं रसं विना काव्यस्य रसिकजनमनःसन्तोषाऽजनकतामुक्त्वा 'अङ्गाङ्गिभावापन्नसकलविभावादिसाक्षात्कारकत्व'मिति रसलक्षणं निरुच्य रसत्वमपि जातिरिति
११) सर्वालङ्कारसर्वस्वं कविकीर्तिविवधिनी।
उस्प्रेक्षा हरति स्वान्तमचिरोटास्मितादिवत् ॥
Page #12
--------------------------------------------------------------------------
________________
प्रस्तावना
वयम्' इति साभिमानं स्वाभिमतं पक्षमुपाक्षिपद् वृत्तिकारः । ततः 'कारणकार्यसहकारिभिर्व्यज्यमानः स्थायी रस' इति केषांचिन्मतमुपन्यस्य साविकभावभेदप्रदर्शनपूर्वकं नवधा कारिकाकृता विभक्तेषु रसेषु सम्भोगविप्रलम्भात्मनः शृङ्गारस्य नायिकाया नायकस्य च भेदाभिर्दिश्य विप्रलम्भे शृङ्गाररूपवं समर्थयता केशवमिश्रेण 'काव्यरत्ने मया विस्तृतमिद'मिति स्वनिर्मितो ग्रन्थ आविष्कृतः। तथैव देवादिभ्योऽन्यत्र कान्तायां रतेः शृङ्गारात्मकत्वं श्रीपादमतेनोक्त्वा देवादिरतिमुदा त्य हास्यादिरसोदाहरणपुरःसरं रसानामविरो. धविरोधावभ्यधायिषाताम। ततो नवधा निर्दिष्टस्य स्थायिनः प्रत्येक रत्यादीनां च लक्षणानि कथयित्वा सर्वेषु भावेषु स्थायिनो मुख्यत्वप्रतिपादनमुखेन विभावानुभावव्यभिचारिणो निर्दिश्य भावशबल ताया उदाहरणं प्रादर्शि । द्वितीये मरीचौ-रसदोषान् सविस्तरं नि. रूप्य तदन्तर्गतस्य अनौचितीनाम्नो दोषस्य सर्वथा हेयत्वे महिमभदृवचःप्रामाण्यं प्रदर्श्य दोषान्तरं चैक निर्दिश्य क्वचिदेषामदोषत्वमपि सूचितम् । तृतीये मरीचौ-तत्तद्रसानुकूलानि छन्दोरीत्यक्षरादीनि संसूच्य वक्ताद्यौचित्येन क्वचिद्वैपरीत्येऽप्यदोषत्वमुदाहरणप्रदर्शनमुखेन समर्थ्य सर्वसाधारणं दो सन्धिगतं वर्णदोषं च प्रतिपादयता ग्रन्थकारेण उपसंहारविधया प्रबन्धोऽयं समाप्तिं नीतः।
अस्मिन् किल प्रबाधे-काव्यलक्षणं बढशेन साहित्यदर्पणोक्तं तल्लक्षणमनुसरति । काव्यकारणानि च निरूपितानि वैशिष्टयं दर्शयन्ति। तिस्रो रीतयो, दोषाश्च अष्टाविंशतिः, अलङ्कारसहस्रेषु सत्स्वपि अत्यावश्यका गुणा नव, 'अपरेऽत्रैवान्तर्भवितुमर्हन्ति' इत्यपरानिषिध्य चतुर्दशैव अर्थालङ्काराः प्राधान्येन तेषूपमाया दश प्रभेदाश्च निरूपिता दृश्यन्ते । उपमोत्प्रेक्षयोस्तावत् सर्वालङ्कारेभ्यः साधितमुत्कृष्टतमत्वं केशवमिश्रेण । स्त्रीपुंसयोः वर्णनौपयिकाः प्रकाराश्च भूयांसः सहीताः सन्ति । कविसम्प्रदायसिद्धास्ते ते वर्णनप्रकारा ग्रन्थान्तरेभ्यो वैलक्षण्यमावहन्तः कवीनामुपकारकाः सविस्तरं प्रतिपादिता उपयोगिताऽतिशयं प्रकाशयन्ति । दुष्करसमस्यापूरणोचितानां प्रकाराणां सहोऽपि सम्यक्समुद्भासते । रसं विभावादिभिर्व्यज्यमानमन्ये मन्यन्ते । केशवमिश्रस्तु 'अङ्गाङ्गिभावापन्नानां सकलविभावानां साक्षात्कारको रस' इत्थं मनुते । एतावानेव आपाततोऽत्र वि
Page #13
--------------------------------------------------------------------------
________________
प्रस्तावना
शेषः प्रतीयते, सर्वमन्यत्समानमेव ग्रन्थान्तरेण । इत्थमत्राऽल्पीयस्यपि गुणगौरवेण श्लाघनीये अलङ्कारशेखरप्रबन्धे कविना चातुर्येण सर्वे विषयास्तथा समावेशिताः, यथाऽसौ ग्रन्थः सहृदयानामुपकाराय भूयसे मनोविनोदाय च प्रभवेत् ।
ग्रन्थकारपरिचयः । ग्रन्थपरिचयौपयिकमेतावन्तं विषयं विलिख्य साम्प्रतं ग्रन्थकारस्य परिचयं प्रदर्शयितुं समयादिकं च निरूपयितुं प्रसङ्गतोऽत्र ग्रन्थे समा. पतितानां ग्रन्थकाराणां च पारचयं प्रदातुमुपक्रम्यते । तत्र तावत् का रिकाकर्ता ग्रन्थकारयिता ग्रन्थकर्ता चेति त्रयाणां परिचयप्रदानं कर्तुः मावश्यकमिति पूर्व कारिकाकर्तुविषये किश्चिदुच्यते-प्रबन्धान्तर्गतः कारिकाभागो यः किल सूत्रनाम्ना व्यवह्रियते, शौद्धोदनिनाविरचितो. ऽस्तीत्युपक्रमोपसंहाराभ्यां सिद्धमेव । स चायं शौद्धोदनिर्वामनश्चेति द्वावेव अलङ्कारसूत्रकारत्वेन प्रसिद्धौ । ईशवीयद्वादशशताब्द्या अनन्तरं कारिका निर्मितेति संम्भाव्यते । शौद्धोदनिरिति वास्तविक नाम ? आहोस्विद्वौद्धमतानुयायिनोऽलङ्कारसूत्राणि प्रणेतुः कस्यापि स्वेष्टदेवतानुकूलस्तादृशः सङ्केतो वेत्येतद्विषये किमपि नैव निश्चेतुं शक्यम् । नामैतत् कुत्राप्यन्यत्रालङ्कारग्रन्थेषु नोपलभ्यते ।
साम्प्रतं ग्रन्थकारयितुर्विषयमवलम्ब्य तेन सहैव ग्रन्थकर्तुरपि वि. षये विचार्यते-केशवमिश्रं ग्रन्थकर्तृत्वे नियोजयन् माणिक्यचन्द्रस्तु तीरभुक्ति (तिरहुत) राज्यमलतवानिति एलिङ (Eggeling) मतम् । नृपालोऽयं काश्मीराधीश्वरो नासीत् । इन्द्रप्रस्थसमीपे यवनानां विजयात्पूर्वमधिवसति स्म । केशवमिश्रेण प्रदर्शिता ग्रन्थकार. यितुवंशपरम्परा 'कोटकांगडा'ऽधीशितुर्माणिक्यचन्द्रस्य वंशपरम्परया सह संवादं भजतीति प्रस्तुतो माणिक्यचन्द्रः 'कोटकांगडा'ऽधी. श्वराऽभिन्न एवेत्यत्र नापेक्ष्यते प्रमाणान्तरप्रदान किमपि । कणिघं (Cunningham) मतानुसारेण माणिक्यचन्द्रस्य राज्यारोहणं १५६३ मिते ईशवीये वर्षे समभूत् । अयं च दशवर्षावधि राज्यशासनमकरोत् । ____ अस्य पिता धर्मचन्द्रः (घपुस्तकानुसारेण सोमचन्द्रः) पितामहश्च
१Kane: Introduction to साहित्यदर्पण P. CXXIX. २. S. K. De: Sanskrit Poetics Vol, 1, P. 261.
Page #14
--------------------------------------------------------------------------
________________
प्रस्तावना
रामचन्द्र आसीत् । वंशश्चैतदीयः 'सुशर्मेत्याख्यया सङ्केतितः । रामचन्द्रो हि-परिपन्थिपार्थिवध्वंसकर्ता चरणशरणीकृताऽनेकभूपाल: साम्राज्यश्रिया नहुषं शिथिलयन् सुहृदो गोपायन् जगदानन्दयन् प्रतापाग्निभिः शत्रनन्तः सन्तापयन् देवद्विजवृन्दं सन्तोषयन्मनस्वी सप्तसमुद्रमेखलायितां सुचिरमशासद्वसुन्धराम् । कदाचित्काविल. (काबुल)भूपालेन सह दिल्लीधराधीश्वरस्य भीषणे सङ्गामे सम्प्रवृत्ते तदन्तिकस्थोऽयं रामचन्द्रभूपतिर्भूयसः शत्रुवीरान् निहत्य स्वयमपि तामेव गतिं जगाम। तस्मात् प्रतापशाली स्वर्गसुन्दरीगीयमानकी. तिः परिपन्थिभूपतिप्राणापहारेण तत्सीमन्तिनीः स्वातन्त्र्यमार्ग प्रापयन धर्मचन्द्रः समुदपद्यते । ततो वैरिभूपालराज्यलक्ष्मीसुखोपभोग. १ आसीत्प्रत्यर्थिपृथ्वीरमणकमलिनीवृन्दहेमन्तमासः कीर्तिभ्राजत्सुशर्मान्वयकुमुदवनीयामिनीजीवनाथः । राजद्राजन्यराजीमुकुटमणिगणप्रोल्लसत्पादपीठः प्रोद्यत्साम्राज्यलक्ष्मीशिथिलितनहुषो रामचन्द्रोऽवनीन्द्रः॥ मित्राणि प्रतिपालयंत्रिजगतीं कीर्तीन्दुनाऽऽहादयन् , शत्रणां हृदयं प्रतापदहनै रात्रिन्दिवं ज्वालयन । सर्वस्वेन कृतार्थयन् द्विजगणान् देवान्मखैस्तोषय. नेष प्रौढमनाश्चिराय बुभुजे सप्तार्णवां मेदिनीम् ॥ २ सुत्रामोहामदिल्लीपरिवृढविलसत्काविलक्षोणिभों: प्रकान्ते प्रौढयुद्धे समदलयदसौ कोटिशो वैरिवीरान् । पश्चान्मांसास्थिमेदःकलुषितवसुधां प्रोज्झ्य तांश्चाकलय्य द्यां यातान्वैरिवर्गान् दिवमपि सहसा जेतुकामो जगाम ॥ ३ क्षीराम्भोधेः शशीव अतिरिव वदनाद्वेधसो रामचन्द्रादस्मादुद्यत्प्रतापः समजनि सुमना धर्मचन्द्रो नरेन्द्रः। यस्याद्यापि प्रसन्नस्मितसुभगमुखाः स्विद्यदश्चत्कपोला रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त गायन्ति कीर्तीः॥ निष्क्रान्तं सदनादुदैक्षि भगवानम्भोजिनीवल्लभ- . स्ते वाताः परिशीलिताः कमलिनीसौरभ्यमेदस्विनः। विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदयादित्थं स्मेरमुखोः स्तुवन्ति विपदं यद्वैरिवामभ्रवः ॥
Page #15
--------------------------------------------------------------------------
________________
१०
प्रस्तावना
भाग्यशाली सकलगुणसम्पन्नो माणिक्यचन्द्रो जनुर्लब्धवान् । यः किल काव्यालङ्कारशास्त्रविन्मूर्धन्यः पार्थिव सार्वभौमः सर्वेषां काव्ये बुद्धिनैपुण्यमुत्पादयितुं वेदान्तन्यायतत्त्वज्ञं केशवं नियुज्य अलङ्कारशेखराख्यं ग्रन्थममुं निर्मितवान् । ११६० मिते खीस्टवत्सरे सङ्केताख्यां 'काव्यप्रकाश' टीकां रचयितुर्माणिक्यचन्द्रादयं १५६३ मिते ईशवीये a 'siastes मधिरूढो माणिक्यचन्द्रो भिन्न इति तावदुभयोः समयनिरीक्षणतः स्फुटमेव प्रतीयते ।
- प्रकृत प्रबन्धप्रणेता केशवमिश्रो हि जन्मना कतमं देशमलङ्कृतवान् किजातीयश्चेति यथावन्नावगन्तुं शक्यते । सम्भाव्यते परं, यदसौ उत्तर देशवासी मैथिलः स्यादिति । अस्य वेदान्तेषु न्याये च परमं प्रावीण्यमासीदिति ग्रन्थारम्भे 'वेदान्तन्यायविद्यापरिचयचतुरं केशवं सन्नियुज्ये 'ति लेखतः प्रतीयते । तर्कविषयोन्मिश्रकाव्यग्रन्थनिर्माण कौशलमेवामुष्य काव्यन्यायविद्यानैपुण्ये प्रमाणमुपलभ्यते । अपिच काव्यशास्त्रीयामेतदीयां योग्यतामलङ्कारशेखर एव तावत्प्रकाशयति । स्वस्मात्पूर्वभाविनामाचार्याणां मतमनेन साधु विदितमासीदित्यस्य लेखतः सम्यगवगम्यते ।
स्वातन्त्र्येण समयस्तु नैतस्य निर्णेतुं शक्यः, आश्रयदातुः समय एव समयमेतदीयं निर्णाययति । माणिक्य चन्द्र प्रेरणया केशवमिश्रो निबन्धमेनं निबबन्धेति माणिक्यचन्द्रसमये केशवमिश्रस्य सत्ता निश्चितैव । माणिक्यचन्दस्य राज्यारोहणकालस्तु १५६३ मितः खीस्टाब्दः । अतस्तदाश्रितस्य केशवमिश्रस्यापि समयस्तत्कृतग्रन्थनिर्माणकालश्च षोडशशताब्द्या उत्तरार्धस्तृतीयभागो वा निःसंशयं निश्चेतुं शक्यते । १ प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मीधम्मिल्लमाल्य सुरभी कृतपाणिपद्मः । तस्मादजायत समस्तगुणाभिरामो माणिक्यचन्द्र इति राजकचक्रशक्रः ॥ २ काव्यालङ्कारपारङ्गममतिरखिलक्ष्माभृतां चक्रवर्ती सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सन्निवेश्य । वेदान्तन्यायविद्या परिचयचतुरं केशवं सन्नियुज्य श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ ३ S. K. Do: Sanskrit Poetics Vol. 1, P.261,
Page #16
--------------------------------------------------------------------------
________________
११
प्रस्तावना
अस्य तार्किकत्वं समीक्ष्य तर्कभाषाकृतः केशवमिश्रादयमभिन्नएवेति न साम्प्रतं कल्पयितुम् । १३४४-१४१९ ईशवीये वर्षे तर्कभाषाकर्तुः, अलङ्कारशेखरकारस्य च षोडशशताब्द्या उत्तरार्धे सत्ता परस्परमुभयोर्भिन्नतां व्यक्तमेवावगमयति । एतावदेव ग्रन्थकर्तुर्विषये -मीमांसितुं पार्यते । कस्तावदस्य पिता भ्राता सुतो गुरुः शिष्यश्चेति किमपि न ज्ञायते ।
'अलङ्कार सर्वस्वं काव्यरत्नं' चेति ग्रन्थद्वयं स्वको कृतित्वेन नि. रक्षित्केशवमिश्रः । कदाचिदिदं तत्प्रणीत सप्तग्रन्थान्तर्गतमेव स्यादिति कल्प्यते, न निश्चीयते परं तयोर्ग्रन्थयोरनुपलम्भात् । इत्थंच केशवमिश्र निर्मितेषु ग्रन्थेषु अलङ्कारसर्वस्वं काव्यरत्नं चेति द्वयो नाम्नैवोपलभ्यते । अलङ्कारशेखरश्चायं नयनगोचरीभवत्येव । अन्ये तु ग्रन्था वस्तुतो नामतोऽपि नोपलन्धुं शक्यन्ते । केशवमिश्रेण किल 'आत्मना ग्रथितानि सप्त काव्यग्रन्थरत्नानि तर्ककर्कशबुद्धिभिरेवाssकलयितुं शक्यन्त' इति पर्यालोचयता कामिनीचरणशोभमानमञ्जुमञ्जीरशिञ्जितसुन्दरोऽयं प्रबन्धः प्रणीतेः ।
अत्र च श्रीपादनामधेयं बहुवारमुल्लिखितं दृश्यते । शौद्धोदने रंघादरबोधकोऽयं सङ्केतः स्यात्किमु ? अन्येष्वलङ्कारग्रन्थेषु प्रायो नास्य नामोपलभ्यते । राजशेखरभोजमहिमभट्टमम्मटभट्टादीनां ग्रन्थेभ्यो वाक्यान्युद्धृत्य यथाप्रसङ्गं ग्रन्थेऽस्मिन् सन्निवेशितानि व्याख्याकारेण । किञ्चात्र १८ पृष्ठे 'पत्रं श्रीजयदेव पण्डितक विस्तन्मूर्ध्नि विन्यस्यति' इत्यसमर्थसमासोदाहरणपद्ये जयदेवः पण्डितकवित्वेन निरदिश्यत । गीतगोविन्देऽपि 'जयदेवपण्डितकवेः' इत्युपलभ्यते । अतो बहुधा १ ग्रन्थाः काव्यकृतां हिताय विहिता ये सप्त पूर्व मया ते तर्कार्णव संप्लवव्यसनिभिः शक्याः परं वेदितुम् । इत्यालोच्य हृदा मदालसवधू पादारविन्दक्वणन्मञ्जीरध्वनिमञ्जुलोऽयमधुना प्रस्तूयते प्रक्रमः ॥ २ तथाचेदं पद्यम् (सर्ग १२ श्लो० १०) -
गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वरचनाकाव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥
Page #17
--------------------------------------------------------------------------
________________
१२
प्रस्तावना
सम्भाव्यते, लक्ष्मणसेनराज्यसभायां विद्यमान एष एव जयदेवः स्यादिति।
एतद्न्थान्तर्गनानां ग्रन्थानां ग्रन्थकाराणां च परिचयः ।
ग्रन्थकारादिपरिचये इत्थंरूपेण प्रदत्ते, ग्रन्थेऽस्मिन् प्रमाणत्वेन सङ्गहीतानां ग्रन्थनामतोऽप्यधिगतानां ग्रन्थकाराणां वर्णानुक्रमेण परिचयः संक्षेपतो वितीर्यतेअलङ्कारसर्वस्वम्-एतत्प्रणेता केशवमिश्र एव, राजानकरुय्यको नास्तीत्यस्मादेव ग्रन्थादवगम्यते । रुय्यककृतं तु अलङ्कारसर्वस्वमन्यदेव । कविकल्पलता कर:-अरिसिंहतो देवेश्वरतश्च भिन्नोऽयं सम्भाव्यते । कादम्बरी--एतस्याः प्रसिद्धाया आख्यायिकायाः कर्ता बाणभट्टः । एष किल हर्षचरितपार्वतीपरिणयमुकुटताडितकादिप्रणेता हर्षवर्धनभूपतेः सभायामासीत् । हर्षवर्धनस्य राज्यकालश्च ६०६-६४८ मिताब्दपर्यम्तः । अतः षष्ठशतकोत्तरार्धे बाणस्य स्थितिरवधार्यते । कालिदासः--आबालप्रसिद्धस्य विख्यातकीर्तेः काव्यनाटकत्रयीकर्तुः कविकुलचूडामणेरस्य समयनिर्णयं कर्तुं प्रयतमाना भूयांसो यथाप्रमाणोपलम्भं स्वस्वकल्पनानुसारेण तं तं समयं निरदिक्षन् । वैक्रम प्रथमं शतकं तावत्तदीयं समय युक्तमुत्पश्यामः । काव्यरत्नम् एतत्प्रणेता केशवमिश्रः पूर्व प्रदर्शितपरिचय एव । कुमारसम्भवम् --कालिदासमेतत्कर्तृत्वेन प्रसिद्ध को नाम न जानाति । गोवर्धनः-सम्भाव्यते यदसौ लक्ष्मणसेनसभाश्रितस्य पूर्वोक्तस्य जयदेवस्य सहवासी स्यात् । दण्डी-अयं किल भारवेः प्रपौत्र आसीदिति तत्कृतावन्तिसुन्दरीकथा. तः प्रतीयते । तत्रैवास्य वंशपरम्परा 'पश्चिमोत्तरप्रदेशे आर्यशिखारत्ने आनन्दपुरनाम्नि पत्तने समुद्भता कौशिकगोत्रसन्ततिः अचलपुरस्थले न्यवात्सीत् । तद्वंशजनुषः, काञ्चीपुरीपरिवृढेन सिंहविष्णुना स्वपुरमानीतानारायणस्वामिनो दामोदरः (भारविः) उदप. धत । तस्य पुत्रत्रितये मध्यमो मनोहरो वंशवर्धनकरोऽभवत् । तदा. त्मजन्मनां चतुणी मध्ये श्रीवीरदत्तःकनीयान् गौ-दण्डिनामानं सुतमजीजनत' इत्थं विलोक्यते । 'नासिक'प्रान्तान्निर्गतेन भारविणाकृता
१. S. K. De: Sanskrit Poetios Vol. 1, P, 262, 263.
Page #18
--------------------------------------------------------------------------
________________
प्रस्तावना
श्रयस्य दुविनीतभूपते राज्यशासनकालस्तावत् ६०५-६५० परिमिता. ब्दपर्यन्तोऽस्ति । भारविश्च षष्ठशतकान्ते सप्तमशतकादावासीत् । ७२०-७३० यावत्समये दण्डिनः स्थितिञ्जयते । अतः अष्टमशतकस्य पूर्वाधे उत्तरार्धे वा तस्य सम्भवो युज्यते। 'षष्ठे शतके दण्डिनः सत्ते'. ति मेक्डोनल् (Macdonell) महाशयस्य वचनं तु विचारणीयमेव । दण्डिनिर्मितप्रबन्धत्रितयमध्ये तृतीयमेकं द्विसन्धानकाव्यं धन. अयकृताद्विसन्धानकाव्यतो भिन्नं शृङ्गारप्रकाशिकायां सूचितम् । दण्डिना कृताः काव्यादर्शदशकुमारचरितादयो ग्रन्थाः प्रसिद्धा एव । नैषधम्-प्रसिद्धस्य काव्योत्तमस्य नैषधस्य कर्ता खण्डखाद्यादिवि. विधप्रबन्धनिबन्धनधरन्धरः साहित्ये तर्के च सरस्वत्याः समानली. लाविलासप्रसादमधिगतः श्रीहर्षो हि कान्यकुब्जाधीश्वरस्य प्रसिद्ध. क्षत्रियकुलाङ्गारजयचन्द्रस्य पितरं गोविन्दचन्द्रभूपालमाश्रितो द्वादशशतकान्ते विद्यमान आसीत्। भरतः-प्रसिद्धस्य नाट्यशास्त्रकर्तुरालङ्कारिकशिरोमणेः श्रीमतो भरत. मुनेः समयनिरूपणं कर्तुमशक्यमेव । भार्गवसर्वस्वम्-न ज्ञायते,कं विषयमवलम्ब्य केन वा ग्रन्थोऽयं निर्मित इति। भोजराजः-धारानगर्या राज्यासनमलर्वाणस्य भोजस्य ९९६-१०५५ ईशवीयाब्दमितोऽस्ति समयः। अमुना हि विख्यातिमता तत्र तत्र शास्त्रेषु ते ते ग्रन्था निरमायिषत। एतनिर्मितः 'शृङ्गारप्रकाशो' नामैको ग्रन्थो मद्रासराजकीयपुस्तकालये हस्तलिखितो विद्यते । म० म० कुप्पुस्वामिकृतवर्णनतः प्रतीयते, यदेष ग्रन्थः षट्त्रिंशत्प्रकाशात्मकोऽलङ्कारग्रन्थेषु सर्वेभ्यो महत्तम इति । चतुर्विशतिः प्रकाशा. स्तत्र रसनिरूपणपराः। अस्मिन् ग्रन्थे शृङ्गारस्यैव सकलरसमूलभूतत्वं प्रतिपादितम् । एतत्प्रमाणोपष्टम्भेनैव 'शृङ्गारः प्रथमो रस' इति तदितरैरपि सिद्धान्तितम् ।। महर्षिः-भरतमुनिरन्यो वा कश्चिदयं महर्षिरित्यत्र प्रमाण भावान्निश्चयो न कर्तुं शक्यते। महिमभट्टः–व्यक्तिविवेकनिर्माताऽसौ काव्यन्यायविचक्षणः प्रायो दशमशतके आसीत्। माघः -अस्य पितामहः 'सुप्रभदेवो' नाम वर्मलातभूपतेर्मन्त्री। वर्मला.
१ सर्वमिदमन्यदप्येतद्विषयकमवन्तिसुन्दरीकथातोऽवगन्तव्यम् ।
Page #19
--------------------------------------------------------------------------
________________
१४
प्रस्तावना
तस्य च कालः सप्तमशतकस्यान्तोऽष्टमशतकस्यारम्भः । अतः अष्टमशतकोत्तराधे माघस्य सत्ता सिध्यति । अनेन तावत् शिशुपालवधाभिधं कृतं काव्यं प्रसिद्धमेव । 'माघे सन्ति त्रयो गुणा' इत्युक्तिरस्मिन् वस्तुतो घटते ।
रघुवंशम् - एतदाख्यां काव्यरूपां कालिदासस्य कृतिं विरल एव न जानीयात् ।
राजशेखरः - अस्य हि काव्यमीमांसादिकर्तुः सरस्वतीपुत्रत्वेन प्रसिद्धि गतस्य कालो दशमशतकारम्भः ।
व्यक्तिविवेकः -- एतत्कर्तुर्महिमभट्टस्य परिचयः पूर्व प्रदर्शित एव । शौद्धोदनिः– एतस्य अलङ्कारशेखराख्यग्रन्थस्य सूत्रकर्ता प्रसिद्धोऽयम् । श्रीपादः – किमपि नास्य विषये पुनर्वक्तुमावश्यकमस्ति । वक्तव्यं पूर्वमुक्तमेव ।
श्रीहर्षः - एतद्विषये लेखनीयं पूर्व लिखितमेवेति न पुनर्लेखनावश्यकता । श्रुतबोधः – छन्दःशस्त्रीयस्य ग्रन्थस्यास्य रचयिता कालिदास इति प्रसिद्धमेव ।
आदर्शपुस्तकपरिचयः ।
अलङ्कनरशेखरमिमं मुद्रापयितुं प्रवृत्तेन मया यानि यानि पुस्तकानियतो यतः समुपलब्धानि, तत्तन्नामनिर्देशादिकमिदानीं विधीयते - पुस्तकमेकं (क) संज्ञकं शिलायन्त्रालये मुद्रित मशुद्धिबहुलं 'विद्याविलास' मुद्रणालयस्वामिनः सकाशादधिगतम् । द्वितीयं (ख) संज्ञकं निर्णयसागरे मुद्रितं शुद्धमशुद्धं च काशीस्थराजकीय सरस्वतीभवनतो - लब्धम् । तृतीयं (ग) संज्ञकं प्रायः शुद्धमेव हस्तलिखितं काशीस्थराजकीय सरस्वती भवन पुस्तकसङ्ग्रहान्तर्गतं पुस्तकं तत्पुस्तकालयाध्यक्षाणां खिस्ते श्रीनारायणशास्त्रिणां प्रसादादुपलब्धम् । पुस्तकमिदमादितः स्वल्पांशेन अन्ततश्च बह्वंशेन खण्डितमिति यावदुपलब्धात्त. -स्मादपि सुमहत् साहाय्यभभूत् । चतुर्थे च (घ) संज्ञकं लक्ष्मीधरपन्तधर्माधिकारिणां पुस्तकं शुद्धं सम्पूर्ण वरकलवैद्यनाथशास्त्रिसूचन या समासादितम् । पुस्तकं चैतत् ग्रन्थस्यार्थमागे मुद्रितेऽधिगतम् । यदि प्रथमत एवाधिगम्येत, तर्हि कियन्महानुपकारः स्यात् । अस्तु, तावतैव ग्रन्थसंशोधनं सुखेन साधु विधाय तत्रत्यपाठकल्पनया, पूर्वत्र स्थले आवश्यकान्समुचितान् पादान तत्पुस्तक स्थान एकी.
Page #20
--------------------------------------------------------------------------
________________
प्रस्तावना
१५
कृत्य ग्रन्थान्ते संन्यवेशयम् । एतत्पुस्तकचतुष्टयीसाहाय्यमाश्रयन्नुपक्रान्तमिदं कार्य कथमपि महता परिश्रमेण समपादयम् ।
उपसंहारः । पुस्तकस्यैतस्य मुद्रापणाय संशोधनकर्मणि प्रवृत्ते पुस्तकानामशुद्धीस्तत्तत्पाठभेदांश्च विलोक्य यथोचितं निर्णय कर्तुमपारयत्ययोग्येऽपि मयि सहजकरुणापूर्णया दृशा सन्दिग्धेषु स्थलेषु निर्णयोचितविचारसूचनानुग्रहेण पूज्यतमाः श्रीमन्तः सुगृहीतनामधेयाः श्रीगुरुचरणा वात्सल्यभावातिशयं प्राकाशयन्निति तेन महती सहायता. माधगतवतो यदभून्मे महत्कार्यम् , तत्र विषये किमपि लेखितं लेखनीयं न क्षमते । अवसरेऽवसरे स्वकीयसम्मतिविचारसाहायकं वितीर्य सुमहदुपकुर्वतां नियाजस्नेहशालिनां सुहृद्वरश्रीहोशिङ्गजगन्नाथ शास्त्रिणामुपकाराणामानृण्यमर्जयितुमपारयन् धन्यवादप्रदानपूर्व कमुपकारस्मरणमेव तावत्कर्तुं सन्नद्धो भवामि । एतत्प्रस्तावनालेखनौपयिकी सामग्री पुरस्कृत्य मयि स्वाभाविकं स्नेहभावं प्रदर्शितवतां यथासमयं समुचितविचारसाहाय्यं च विश्राणयतां श्रीबटुकनाथ. शर्म एम० ए० महोदयानामुपकारपरम्परा धन्यवादसहस्रेणापि न समीकतुं शक्यति तदुपकृतयो हृदये सङ्गहीताः।
पुस्तकप्रदानेन समुचितपरामर्शप्रदर्शनेन च खिस्तेश्रीनारायणशास्त्रिभिर्मयि निस्तुलां स्नेहदृष्टिं वितरद्भिरत्र विषये सुमहत्साहाय्यमा. चरितमिति तेषामुपकारान् स्मारं स्मारं सहर्षमाचरामि समुचितमेवाभिनन्दनम् । श्रीमद्भिः धर्माधिकारिभिः वरकलशास्त्रिभिश्च पुस्तकप्रदानसूचनाभ्यां सुबहूपकृतमिति तयोरुभयोनिरुपधिप्रेमभावं प्रकाशितवतोरुपकाराः कथमिव न संस्मरणगोचरतां व्रजेयुः। ।
अन्ते च दुर्लभानामुपयुक्तानामप्रकाशितानां च ग्रन्थानां प्रकाश नेन सर्वदा सुरसरस्वतीसेवां विधाय संस्कृतवाङमयप्रचारं चिकी. र्षतां मुद्रणालयस्वामिनां श्रेष्ठिवरश्रीजयकृष्णदासगुप्तमहोदयानामु. द्योगमिमं सुबहु प्रशस्य, इत्थमत्र सङ्ग्रहीतेष्वपि समुचितेषु पाठेषु सावधानं कृतेऽपि संशोधने दृष्टिदोषेण ग्रन्थेऽस्मिन्संभाविता अशद्धीः शुद्धिपत्रात्संशोध्य विद्वांसोऽलङ्कारशेखरमालोकयिष्यन्तीति दृढं विश्वस्य, सर्वान्तर्यामिणः श्रीपरमेश्वरस्य कृपयानिर्विघ्नं कार्यमिदं पूरयन् लेखादतो विरमामीत्यलं पल्लवितेन । काशी.
अनन्तरामशास्त्री वेतालः ।
Page #21
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे प्रमाणत्वेनोपन्यस्ताना..... ग्रन्थानां ग्रन्थकाराणां च
वर्णक्रमेण सूचीपत्रम्।
-
२९,
अलङ्कारसर्वस्वम् १०, ३९ । महर्षिः कविकल्पलताकारः ५१ | महिमभट्टः कादम्बरी
माघः कालिदासः
रघुवंशम् काव्यरत्नम्
राजशेखरः कुमारसम्भवम्
| व्यक्तिविवेकः गोवर्धनः १८, ३१, ३९४५, ५२ दण्डी ६,१४, २५, ३४५८
शौद्धोदनिः नैषधम्
श्रीपादः ४, ५, ७, २१, २४, २८, भरतः
३४, ५१, ७१, ७९,९० भार्गवसर्वस्वम् । २५ श्रीहर्षः ... ४४ भोजराज
. ८ श्रुतबोधः
इति ।
Page #22
--------------------------------------------------------------------------
________________
॥ श्रीः ॥ अलङ्कारशेखरस्य विषयानुक्रमणिका । विषयाः
पृष्ठाङ्काः प्रथमं रत्नम् .
. १-१३ प्रथममरीचिः शिष्टाचारानुगतं नमस्कारात्मकमादौ मङ्गलपद्यद्वयम् १ ग्रन्थनिर्माणकारणप्रस्तावः ग्रन्थकारयितुर्वशवर्णनम् सजनस्तुतिः, दुर्जननिन्दा च कायस्वरूपनिरूपणम् । कारिकाकर्तुः काव्यप्रकाशकारादीनां च मतेन काव्यल- . क्षणं निरूप्य पदावल्यां काव्यत्वं प्रतिपादयतांकेषांचिन्मतं. खण्डयित्या विशिष्टस्य तस्य कीयोदिफलसाधनत्वप्रति । पादनम् गुणादिविशिष्टस्य कीर्तिप्रीतिप्रयोजकत्वं प्रतिपाद्य शब्दा. र्थद्वयनिपुणस्य सकत्वेः सत्काव्यस्य च प्रशंसापूर्वक प्रवृत्त्योपयिकलाभपूजादिकाव्यफलनिरूपणम् । प्रतिभादीना काव्यकारणत्वं श्रीमन्मटभदृश्रीपादयोरभिमतं निरूप्य मनःप्रसादादीनां कोशादिपरिज्ञानस्य च । काव्येऽवश्यापेक्षणीयत्ववर्णनम् संस्कृतप्राकृतपैशाचीमागधीभेदेन संक्षेपतो भारत्याश्चतुविधत्वं देवकिन्नरपिशाचहीनजातीयानां क्रमेण संस्कृता- . दिभाषाभाषित्वं च प्रतिपाद्य संस्कृतस्य सर्वापेक्षया मूर्धः । न्यत्वनिरूपणम् गद्यपद्यमिश्रात्मना संस्कृतस्य सलक्षणं त्रैविध्यं निगद्य । समवैषम्यभेदेन तदानन्त्यप्रतिपादनम् दण्डिमतेन वाङ्मयस्य संस्कृतप्राकृताऽपभ्रंशमिश्ररूपेण सलक्षणोपन्यासं चातुर्विध्यं प्रदर्श्य यथाप्रसङ्ग तत्प्रयो... गोपपादनम्
Page #23
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः द्वितीयमरीचिः
६-१० 'रीत्युक्तिमुद्रावृत्तीनां जीवितत्वं, दोषाणां त्याज्यत्वं, गुणानां श्लाघ्यत्वम्, अलङ्काराणां शोभार्थत्वं, रसस्यात्मस्वं, रसदोषाभावानुकूलवर्णादीनां च मनस्त्वमिति शरी. . रतुल्यस्य काव्यस्य रूपान्तरवर्णनम् सलक्षणोदाहरणोपन्यासं गौडीवैदर्भीमागधीरूपेण रीतेस्वैविध्यं गौडीयादिभिः स्वभावतस्तत्सेव्यत्वं च प्रदर्श्य ... तस्या बहुविधत्वोक्तिः वैदर्भीमागधीगौडीनां भोजराजमतेन यथासंख्यमुत्तममध्यमाधमत्ववर्णनम् उदाहरणमुखेन लोकच्छेकार्भकोन्मत्तभेदादुक्तेश्चतुर्विध. त्वोपपादनम्
९-१० 'एतत्प्रयोजनादिकमलङ्कारसर्वस्वे निरूपित'मिति ग्रन्थ...
कर्तुः प्रतिक्षा तृतीयमरीचिः
१०-१३ शक्तिलक्षणाव्यञ्जनारूपेण पदवृत्तेस्रविध्यम् शतर्लक्षणमुक्त्वा कोशव्याकरणोदीनां तद्वोधौपयिक-.. . त्वकथनम् लक्षणाया लक्षणं निरूप्य तात्पर्यानुपपत्तेर्मुख्यार्थानुपपत्तेर्वा तद्वीजत्वं प्रदर्श्य तदुदाहरणम् तृतीयस्या वृत्तेर्व्यञ्जनाया उदाहरणम् प्रकरणादिसहकारिभेदात् पदानां तत्तद्विचित्रार्थोपस्थापकत्वम् तत्तदुदाहरणोपन्यासपूर्व पदानामेकदेशाद्यचरमादिबोध. . कतारूपेण विचित्रस्वभावत्वप्रतिपादनम् व्यञ्जनायाः शक्यलक्ष्यव्यङ्गयात्मकत्रिविधार्थवृत्तित्व.. प्रदर्शनम् शक्यार्थस्य व्यञ्जकताया उदाहरणम् लक्ष्यार्थस्य व्यङ्गयार्थस्य
Page #24
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः उत्तमादिलक्षणनिरूपणपुरःसरं त्रिविधस्याप्युत्तममध्यमाधमात्मकस्य काव्यस्योदाहरणानि
.... १२-१३ उदाहरणप्रदर्शनमुखेन तत्र प्रतिपाद्यस्यार्थस्य व्यञ्जनामन्तरेण प्रकारान्तरेणाऽप्रतीतेस्तदर्थ व्यञ्जनावृत्तेरावश्य. .. कत्वसमर्थनम् . ..
१३ . द्वितीयं रत्नम् . ..१३-२० प्रथममरीचिः
...१३-१५ दोषाणां हेयत्वौचित्यं प्रदर्श्य तत्र दण्डिनो वचनं प्रमाणतयोपन्यस्य दोषसामान्यलक्षणकथनमुखेन वक्ष्यमाणपददोषाणामष्टविधत्वोक्तिः कष्टस्य सलक्षणमुदाहरणम् अप्रयुक्तस्य सन्दिग्धस्ये व्यर्थस्य अश्लीलस्य लक्षणोदाहरणे प्रदर्श्य अमङ्गलबीडाजुगुप्सा. भेदैस्तस्य त्रैविध्यकथनम् अप्रतीतस्य सलक्षणमुदाहरणम् असाधुलक्षणं सोदाहरणम् .... .. अवाचक , . ,
ग्राम्यस्य अवाचकाश्लीलाऽन्यतरान्तर्भावः द्वितीयमरीचिः
१६-१८ वक्ष्यमाणवाक्यदोषाणां द्वादशविधत्वम् न्यून सलक्षणोदाहरणम् भेदप्रदर्शनपूर्वकं विसन्धिलक्षणं सोदाहरणम् व्याकीर्ण सलक्षणोदाहरणम् समाप्तपुनरात्तं , . भग्नकम भग्नयति भग्नच्छन्दः वाक्यगर्भ... ... .................. १७.१८
Page #25
--------------------------------------------------------------------------
________________
C.
99
विषयाः अरीतिमत् अविमृष्टविधेयांश " समुदायार्थवर्जितं विरुद्धमतिकृत्
गोवर्धनमतेन असमर्थसमासस्यापि दोषान्तरत्वमुक्त्वा
तदुदाहरणम्
तृतीयमरीचिः
19
""
अर्थदोषाणां वक्ष्यमाणानामष्टविधत्वम् विरसस्य लक्षणमुदाहरणं च
ग्राम्यस्य
""
विषयानुक्रमणिकां
""
,,
99
""
""
99
39
39
पृष्ठाङ्काः
१८
व्याहतस्य
35
खिन्नस्य (अपुष्टस्य ) हीनोपमस्य अघिकोपमस्य असदृशोपमस्य, 'देशादिविरोधि 'लक्षणमुदाहरणे सङ्गमय्य तत्तच्छास्त्रादिभेदेन तदानन्त्यप्रतिपादनम् लोककविप्रसिद्ध्योर्विरोधे कविप्रसिद्धेर्बलीयस्त्वनिदर्शनम्,, शङ्कासमाधिभ्यां दोषाणां दोषत्वं संसाध्य दोषलक्षणनिष्कर्षोक्तिः
""
•
33
"
""
१९-२०
१९
99
33
29
23
39
39
२०
"विदुषामनुद्वेगकारि काव्यं कर्तव्य मिति सम्प्रदायानुरोधेन व्याख्यां कुर्वतो ग्रन्थकर्तुर्वचनम्
तृतीयं रत्नम्
प्रथममरीचिः
अलङ्कारैरलङ्कृतेऽपि काव्ये गुणस्य अत्यन्तावश्यकत्व - समर्थनम्
२१
श्रीपादमतेन शब्दार्थयोः काव्यशरीरत्वं रसस्य च काव्यात्मरूपत्वं निरूप्य गुणदोषालङ्काराणां क्रमेण शौर्यकाणत्वकुण्डलादिसादृश्यकथनम् शब्दार्थनिष्ठत्वेन गुणस्य सामान्यतो द्वैविध्यं वैशेषिकमु
وو
२१-२८ २१-२२
"3
Page #26
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयाः
- पृष्ठाङ्काः णस्वरूपं च दर्शयित्वा शब्दगुणानां पञ्चविधत्वोक्तिपुर- स्कारेण तत्रैवेतरसमावेशकथनम्
संक्षिप्तत्वस्य सलक्षणमुदाहरणम् उदात्तत्वस्य प्रसादस्य उक्त
समाधेः द्वितीयमरीचिः वक्ष्यमाणान् चतुरोऽर्थगुणान् निरुच्य परेषामत्रैवान्तर्भावसूचनम् भावकत्वं __सलक्षणोदाहरणम् सुशब्दत्वं पर्यायोक्त
सुधर्मितायाः तृतीयमरीचिः
२४-२८ स्वमतेन परमतेन च वैशेषिकगुणलक्षणं निर्दिश्य रसप्रतिबन्धाभावे दोषाभावत्वमुचितमेवेति श्रीपादमतं .. प्रतिपाद्य पदेषु यथासम्भव दोषाभावत्वकथनम् कष्टस्य अनुप्रासेषु अदोषत्वं सोदाहरणम् , , अप्रयुक्तस्य श्लेषादौ सन्दिग्धस्य व्याजस्तुतौ व्यर्थस्य यमकादौ अश्लोलस्य भगवत्यादौ अप्रतीतस्य तद्वदितरि असाधुत्वस्व अनुकृती अवाचकस्य लक्षणादौ न्यूनस्य प्रतीतेरबाधात् विसन्धेः पादभेदे व्याकीर्णस्य सापेक्षे समाप्तपुनराचस्व वाक्यमेदे.,....
..
२५
"
२५-२१
"
... २६,
Page #27
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
पृष्ठाङ्काः
विषयाः
यतिभङ्गस्य समस्ते पदे अदोषत्वं सोदाहरणम् २७ । निरर्थकस्य बालादौ विरुद्धस्य तथात्वाभिप्रायेण प्रयोगे , , २८ विरसस्य अप्रधाने ग्राम्यस्य द्यर्थस्य नर्मविषये , रसहानिकरत्वाभावादेतेषामदोषत्वं प्रतिष्ठाप्य सर्वसामान्याऽदोषत्वकथनम्। श्रीपादमतेन पुनरुक्तस्य तदर्थातिशयादिषु दोषाभावत्वम् ,
चतुर्थ रत्नम् . प्रथममरीचिः
२९-३१ अलङ्कारस्य शोभार्थत्वे युक्तिं दर्शयित्वा 'चमत्कारविशेष. कारित्वं 'परम्परया रसोपकारित्वं' चेति स्वकीयपरकी. याऽलङ्कारसामान्यलक्षणे निर्दिश्य शब्दालङ्काराणामष्टविधत्वेन विभजनम् खड्गचक्रादिभेदादनन्तस्य चित्रस्य लक्षणम् पक्रोको लक्षणोदाहरणे अनुप्रासस्य , प्रदर्श्य द्वैविध्यकथनम् गूढस्य
,, क्रियाकारकादिभेदादनेकविध.. त्वप्रतिपादनम् श्लेषस्य ,, ,, विभक्तिपदवर्णादिभेदादष्टविधत्वोक्तिः प्रहेलिकायाः , , च्युताक्षरादिभेदैः षड्विधस्वनिरूपणम् प्रश्नोत्तरस्य बहिरन्त देन वैविध्यं कथयित्वा तदुदाहरणे ३१ यमकस्य लक्षणमुदाहरणं च प्रदर्श्व संक्षेपतः सप्ताशीति. प्रकारत्वप्रतिपादनम्
गोवर्धनमतेन यमकस्य चित्रात्मकत्वम द्वितीयमरीचिः
३२-३४ अर्थालङ्काराणां चतुर्दशविधत्वम् उपमायास्तत्प्रसङ्गादुपमानोपमेययोग लक्षणान्युक्त्वा ....
Page #28
--------------------------------------------------------------------------
________________
A
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्क: तस्या दशधात्वकथनम्
. . ३२.. . द्विविधाया वाक्यार्थोपमायाः सलक्षणमुदाहरणम् . ., .
आतशयोपमायाः . श्लेषोपमायाः निन्दोपमायाः
३२-३३ भूतोपमायाः विपर्ययोपमायाः संशयोपमायाः नियमोपमायाः स्वोपमायाः विक्रियोपमायाः श्रीपादसम्मतायाः समभिव्याहारोपमाया उदाहरणम् ३४ सर्वत्रोपमासु साम्यस्य न्यूनाधिकत्वयोः सत्त्वेऽपिकाव्यमहिम्ना तत्र साम्यप्रतीतेर्निर्बाधत्वम् 'समानाधिकन्यूनसजातीयविरोधिसकुल्यसोदरकल्पादीनां सर्वेषां साम्यवाचकत्व'मिति राजशेखरमत
प्रदर्शनम् - 'अलङ्कारमूर्धन्यायिता काव्यसम्पत्सर्वस्वरूपा उपमा
कविकुलस्य जनन्येवेति ग्रन्थकारमतोद्धाटनम् , तृतीयमरीचिः .
. ३४-३६ भेदप्रत्ययतिरोधानपूर्वकाऽभेदप्रत्ययरूपे स्वाभिमते . रूपकलक्षणे दण्डिवचनं प्रमाणत्वेनोपकल्प्य रूपकस्य । संक्षेपतः पञ्चविधत्वनिर्देशः
३४-३५ विरुद्धस्य
लक्षणमुदाहरणं च समस्तस्य
उदाहरणम् व्यस्तस्य
रूपकरूपकस्य . श्लिष्टरूपकस्य सोदाहरणस्य समस्तासमस्तादिभेदाद-: .
संख्यत्वं निरूप्य नत्र लक्षणाया अन्तर्भावकथनपूर्वक
Page #29
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषया
पृष्टाङ्काः द्वैविध्यप्रतिपादनमुखेन तदुदाहरणोपन्यसनम् ३५-३६ चतुर्थमरीचिः
३६--३९ लक्षणोदाहरणोपन्यासपुरःसरमुत्प्रेक्षायाः सर्वालङ्कार
सर्वस्वभूताथाश्चेतोहरत्वं व्याहृत्य उत्प्रेक्षाव्यञ्जकानां ४. पदानां परिगणनम् - समासोक्त
लक्षणोदाहरणे अपहनुतेः समाहितस्य स्वभावस्य द्विविधस्य विरोधस्य सारस्य दीपकस्य लक्षणलक्षितस्य भिन्नाभिन्नत्वरूपेण भेद.. द्वयं तदुहारणं च निर्दिश्य मालादीपकादिभेदेन तस्या. ऽगणनीयत्ववर्णनम् मालादीपकस्य द्विविधस्य लक्षणोदाहरणे सहोक्तद्विविधत्वमुक्त्वा तल्लक्षणोदाहरणोपन्यासः अन्यदेशत्वस्य लक्षणमुदाहरणं च विशेषोक्तः
३८-३९ विभावनायाः अन्यदेशत्वविशेषोक्तिविभावनानामेकतरस्वीकारेण त. दितरान्यथासिद्धिरिति तेषां तेषां मतान्युपन्यस्य व्यतिरेकालङ्कारस्यातिरिक्तत्वमेकेषां मतेन सोदाहरण निर्दिश्य आक्षेपलक्षणनिरूपणपूर्वकं तत्पार्थक्पस्योदाहरणेन स्पष्टीकरणम् 'बालानां सुखबोधार्थ प्रदर्शितानां संक्षेपतोऽलङ्काराणां परस्परं भेदस्तदितरेषामभावश्च सप्रपञ्चमलङ्कारसवस्वे दर्शित' इति प्रन्थकारस्योक्तिः ।
__पञ्चमं रत्नम् . प्रथममरीचिः
४०-५२ उपमायाः सादृश्यात्मकत्वमुक्त्वा तत्प्रतियोग्यनुयोगि
"
Page #30
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका ,
विषयाः
पृष्ठापः नोनिरूपणम्
. ४० . चन्द्रकलादिभिर्योषिवर्णनीयेत्युदाहरणाभ्यां स्फुटीकृत्य तस्या अत्यन्तानन्दसन्दोहदायिनीत्वरूपेण वर्णनीयरवमुक्त्वा तदुदाहरणप्रदर्शनम्
४०-४१ योषितः शरीरोपमानानां सोदाहरणं निरूपणम् , केशोपमानानां
४१-४२ ललाटोपमानयोः भ्रपमानानां कपोलोपमानानां मुखोपमानानां नासिकोपमानानां
४३-४४ कण्ठोपमानानां
४४ नेत्रोपमानानां ,
४४-४५ अधरोष्ठोपमानाना दन्तोपमानानां वाणीतन्माधुर्योपमानानां, बाहूपमानानां करोपमानानां
४६-४७ नखोपमानानां स्तनोपमानानां
४७-४८ रोमाल्युपमानानां माभ्युपमानानां वल्युपमानानां पृष्ठोपमानानां
४८-४९ मध्योपमानानां जघनोपमानस्य नितम्बोपमानानां ऊरूपमानानां चरणोपमानानां अङ्गठनखोपमानस्य ........
Page #31
--------------------------------------------------------------------------
________________
१०
- विषयानुक्रमणिका
विषयाः
.. पृष्ठाङ्काः योषितः गमनोपमानस्य सोदाहरणं निरूपणम्
कटाक्षोपमानानां , हासोपमानानां
५०-५१ ., दर्शनोपमानस्य . ,,
श्वासवर्णनप्रकारस्य , , नूपुरध्वनिवर्णनप्रकारस्य ,, श्रीपादानुसारिकविकल्पलताकारमतेन नारीणां वेणीधम्मि. ल्लसीमन्तभ्रदन्तदृष्टिजिह्वानासिकाबाहुद्वयाङ्गलिनखनाभित्रिवलीनां तानि तान्युपमानानि सङ्घह्य पुरुषाणां स्कन्धभुज. . गमनसादृश्यवर्णनम् गोवर्धनमतानुसारेण सौन्दर्यादीन् शरीरगुणान् वर्णयि. त्वा केशकपोलकण्ठनेत्राधरदन्तवाणीभुजकरस्तनरोमालि जङ्घानिश्वासानां वर्णनप्रकारप्रदर्शनम् मृदुवम॑ना संक्षेपतः सर्वाविरोधेन निरूपितस्य योषिवर्णन
प्रकारस्योपसंहारः । द्वितीयमरीचिः
अतिपुष्टत्वोच्चत्वविशालबाहुत्वरूपेण पुरुषा वर्णनीयाः ५३ पुरुषाणां सोदाहरणं बाहूपमानप्रदर्शनम्
, ,, वक्षोवर्णनप्रकारः " , भुज , मध्य ,
५३-५४ ,, ,, चरण ,,
, हृदि नारीस्तनयोरिवाऽतिस्वच्छत्वमभिधाय तदुदाहरणम् नारीवत्सर्व कान्तिप्रयोजकं पुरुषेष्वपि वर्णनीयमित्युक्का. तदुदाहणानि पूर्वोक्तवर्णनप्रकारस्योपलक्षणरूपत्वं निगद्य प्रकारान्तरेण । सोदारहणं तद्वर्णनम् प्रतापकीयोः अग्न्यादिचन्द्राद्यात्मना वर्णनीयत्वं निर्दिश्य करचरणभुजवर्णनविषयनिरूपणपूर्वकं सोदाहरणोप.
५४
Page #32
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
पृष्ठाङ्काः
विषयाः न्यासं गमनसादृश्यप्रतियोगिप्रतिपादनम् व्याघ्रपुङ्गवादीनामुत्तरपदस्थानां प्रशस्तार्थवाचकत्वं निगद्य शिष्टप्रयोगानुसारेण सामुद्रिकाद्यविरोधेन सर्वः
मुभयोवर्णनीयमिति सूचनम् तृतीयमरीचिः इवाद्यैः सादृश्यप्रतिपत्तिः प्रतिमानाद्यैः समानाद्यैर्निभादिभिः , बन्धुचौरशत्रुवंशाचैः ,
५६-५७ भृतकाद्यैः भृत्यायैः न्यक्कारार्थक्रियापदैः सादृश्यवर्णनप्रकारोपदर्शनम् , सन्देहतत्तद्वाक्यादिभिः
५७-५८, प्रतिच्छन्दसरूपादीनां सादृश्यप्रतिपादकानां शब्दानां दण्डिमतमवलम्ब्य सङ्ग्रहः । 'लोकविलक्षणा कवीनां घटना जगत् कर्तुमकर्तुमन्यथा कर्तुं समर्थे'ति ग्रन्थकर्तुः प्रतिक्षा षष्ठं रत्नम् .
५९-६८ प्रथममरीचिः
कविसम्प्रदायस्य सर्वाभ्यर्हितत्वप्रदर्शनपूर्वकमसतोऽपि निबन्धनेन सतोऽप्यनिबन्धनेन नियमस्य पुस्कारेण च । तस्य त्रैविध्यनिरूपणम् कविसम्प्रदायोक्तभेदत्रयस्य वर्णनप्रकाराः कविसम्प्रदायसिद्धानां वर्णनीयानामनेकेषां विषयाणां..
सप्रपञ्चं प्रकारान्तरैरपि प्रतिपादनम् द्वितीयमरीचिः
राजादीनां वर्णनीयानां सङ्ग्रहः राशि कीर्तिप्रतापादीनां वर्णनीयत्वकथनम् ... ६१-६२ देव्यां सौभाग्यलावण्यादीनां ... .. ६२..
५९-६१
Page #33
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
१२
विषया:
देशे बहुखनिद्रव्यादीनां वर्णनीयत्वकथनम् ग्रामे धान्यलतावृक्षादीनां नगरे अट्टपरिलावप्रादीनां सरिति समुद्रगामित्वतरङ्गादीनां सरसि अम्बुलहरीजलगजादीनां समुद्रे दीपाद्रिरत्नादीनां वने सर्पवराहगजयूथादीनां उद्याने सरणिसर्वफलपुष्पादीनां
पर्वते मेघौषध्यादीनां प्रयाणे भेरिनिस्वानभूकम्पादीनां
39
99
""
99
""
""
99
99
"
युद्धे कवचबलवीरादीनां अश्वे वेगितीत्यादीनां गजे सहस्रयोधितोच्चतादीनां सूर्ये अरुणतादीनां
चन्द्रे कुलटाचक्रवाकादिपीडादीनां वसन्ते दोलाकोकिलमलयानिलादीनां ग्रीष्मे पाटलमल्लीसन्तापादीनां वर्षासु मेघमयूरगर्वादीनां शरदि चन्द्रसूर्यपटुतादीनां हेमन्त दिवसलघुतादीनां
55
शिशिरे कुन्दसमृद्धिकमलम्लानतादीनां "
29
.
99
99
"
""
"
"
99
93
विवाहे स्नानशुद्धाङ्गभूषादीनां स्वयंवरे शचीरक्षादीनां मद्यपाने वचनवैकल्यगतिस्खलमादीनां " पुष्पावचये पुष्पावचयपुष्पार्पणादीनां जलक्रीडायां सरोवरक्षोभादीनां सम्भोगे सात्त्विकभावसत्किारादीनां वियोगे तापनिश्वास चिन्तादीनां मृगवायां संचार वागुरादीनां आश्रमे अतिथिपूजामृगविश्वासावीमां
"
99
"
99
99
59
""
पृष्ठाङ्काः
६२
35
99
93
19
39
59
६२–६३
६३
""
59
99
:
33
39
99
६४
39
C
"
39
"
99
ور
55
35
६४-६५
६५
w::
"
Page #34
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
-
विषयाः
पृष्ठाङ्क: प्रभाते पद्मकोशविकासस्य वर्णनीयत्वकथनम् मध्यान्हे सन्तापस्य सायं सूर्यारुण्यचक्रपद्मादिविप्लवयोवर्णनीयत्वमुक्त्वा ऋतुसन्धेर्वयःसन्धेश्च तथात्वकथनम् अन्धकारे अतिकाठिन्यादीनां वर्णनीयत्वकथनम् वृक्षे शाखाबाहुल्यादीनां
अभिसरणे निर्भयत्वभूषणराहित्यादीनां , तृतीयमरीचिः
६५-६७ कविसम्प्रदायसिद्धवक्ष्यमाणनियमान्तरपरिगणनम् चन्द्ररावतादीनां श्वेतत्वेन वर्णनीयत्वाभिधानम् कृष्णचन्द्रकलङ्कादीनां नीलत्वेन , क्षात्रधर्मत्रतारौद्ररसादीनां शोणत्वेन दीपादीनां पीतत्वेन रजोलूतादीनां धूसरत्वेन सूर्यतुरगादीनां हरितत्वेन वर्णनमुपदिश्य 'द्विरूपताया- ' मप्रसिद्धौ च नियमोऽयमुक्तः, अन्यत्र च स्वरूपेण
वर्णनं कार्य'मिति रहस्यप्रकाशनम् चतुर्थमरीचिः
६७--६८ 'एकद्वयादितः सहस्रं यावत् यानि वस्तूनि यत्संख्या. कानि, तानि कविप्रयोगानुसारेण तथा विज्ञाय वर्णनी. यानीति नियमान्तरसङ्ग्रहः
६७ ऐरावतपक्षकालवेदपाण्डववज्रकोणपातालयोगाङ्गहस्ताङ्गुलिमहादेवसूर्यताम्बूलगुणविद्यातिथिचन्द्रकला. दीनां यथाक्रममेकत्वादिषोडशत्वेन, द्वीपविद्यादीनाम: ष्टादशत्वेन, रावणभुजनेत्रादेविंशतित्वेन, धार्तराष्ट्रादीनां शतत्वेन, जान्हवीमुखादीनां च सहस्रत्वेन वर्णः नौचित्यसूचनम्
६७--६० स्फुटत्वादमीषामुदाहरणप्रदर्शनस्यानुपयोगित्वप्रति. पादनम्
Page #35
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः सप्तमं रत्नम् .
६९-७४ प्रथममरीचिः
६९--७० प्रकारोपदेशगर्भ कविप्रकर्षबीजकथनम् गतागतसमत्वस्योदाहरणम् पुंल्लिङ्गे संस्कृतप्राकृतैकताया उदाहरणम् स्त्रीलिङ्गे नपुंसकलिने
आख्याते . ऐकायें बहुवचनैकवचनयोः साम्यस्य ,,
धर्मिधर्माभिधायिनां शब्दानां परिगणनम्
विशेषसामान्यवाचक,भावाभाववाचकशब्दानां सङ्ग्रहः ,. द्वितीयमरीचिः
७१-७४ 'दुष्करसमस्यापूरणादिकं शक्तैः कविभिः कर्तुं शक्य'. मिति तत्प्रकारप्रदर्शनम् समस्यापूरणप्रकारान्तर्गतस्य प्रश्नोत्तरस्य उदाहरणम् ,,
पदभङ्गस्य , " ., पूर्वस्मिन्नाद्ययोजनस्य अवान्तरप्रकारं प्रकारान्तरं श्रीपादसंमतं च प्रकारं प्रदर्य तविशेषप्रदर्शनम् कासांचन समस्यानां नानाभुवनसम्बन्धित्वेन तत्प्रकारा. नुपदर्य श्रीकृष्णोदरे सर्वसंसर्गस्य सार्वकालिकत्वमुक्का अगस्त्यसमुद्रपानादिपौराणिककथाभिः शिवादिदेवसं. चारैः सादृश्यैश्च सर्ववर्णनसम्भवप्रतिपादनम् ७२-७३ श्रीपादस्य वृद्धानां च संमतं समस्यापूरणप्रकारं निर्दि. श्य तार्किकोक्तविशेषनिरूपणम्
७३-७४ अपरिकलितकाव्यमार्गमीश्वरं वशीकर्तुमिच्छताकविना समाश्रयणीयं प्रकारं निरूप्य 'शिशूनां कृते दिग्दर्शनमि.. दम्,समर्थानां तु कियानत्रार्थे परिश्रम' इति ग्रन्थकारो. कस्तत्प्रकारोपसंहारः
Page #36
--------------------------------------------------------------------------
________________
विषयाः
अष्टमं रत्नम् .
प्रथममरीचिः
रसस्य काव्यात्मरूपत्वेन, तं विना काव्यस्य अनास्वाद्यत्वं निगद्य रसलक्षणकथनम्
विषयानुक्रमणिका
७५
'कारणकार्य सहकारिभिरभिव्यक्तः स्थायिभावोरस' इति केषाचिन्मत्तेन रसस्वरूपं निरूप्य कार्यरूपाणामष्टविधला. त्त्विकभावानां निर्देश:
शृङ्गारादिभेदेन रसस्य नवविधत्वप्रतिपादनपुरःसरं स म्भोगविप्रलम्भात्मना शृङ्गारद्वैविध्यकथनम् सम्भोगस्य लक्षणं निर्दिश्य नायिकाश्रयत्वेन नायकाश्रय त्वेन च तद्भद्वयप्रदर्शनम् नायिकाश्रय सम्भोगस्योदाहरणम् अनूढास्वकीयापरकीयापणाङ्गनेति चतुर्णी नायिकाभेदानां
पृष्ठाङ्काः
७५-९३
७५-८५
""
लक्षणानि
चतसृणामपि नायिकानां खण्डितोत्कण्ठिताप्रोष्यत्पत्तिका
""
19
७५-७६
७६
99
ऽभिसारिकाकलहान्तरितावासकसज्जाविप्रलब्धास्वाधीन - भर्तृकेति रूपेण पुनर्भेदाष्टकनिरूपणम्
99
मायकाश्रयसम्भोगस्योदाहरणम्
नायकस्य लक्षणं बहुप्रकारस्यापि तस्य अनुकूलदक्षिणशठधृष्टात्मना संक्षेपतश्चतुर्विधत्वं च प्रतिपाद्य अनुकूलादीनां लक्षणानि
लक्षणलक्षितस्य विप्रलम्भस्य पूर्वानुरागमानप्रवास करुणात्मकत्वेन चातुर्विध्यम् पूर्वानुरागस्य लक्षणोदाहरणे
मानस्थ
प्रवासस्य
करुणस्य
49
७७
१५
७७-७८
७८
"
,
रतिप्रकृतिकस्य शृङ्गारस्य भेदरूपत्वं विप्रलम्भे समर्थ्य रतेर्देवादिवृत्तित्वं श्रीपादाभिमतं प्रतिपाद्य कान्ताविषयायास्तस्याः शृङ्गारत्वेन निरूपणम्
"
Page #37
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
०९
विषयाः
पृष्ठाकार देवविषयाया रतेरुदाहरणम् मुनि , " पुत्र " .. " नृप , गुरु , हास्यरसस्य लक्षणमुदाहरणं च शोक , रौद्र , वीर , भयानक, बीभत्स, अद्भुत ,
८१-८२ शान्त ,, रसानां अविरोधविरोधयोः प्रदर्शनम्
૮૨-૮૩ रत्यादिनिर्वेदान्तानां नवानां स्थायिभावानां सङ्ग्रहः ८३ निर्वेदस्य स्थायित्वसमर्थनपूर्वकं स्थायिनो लक्षणम् , रत्यादीनां विशेषलक्षणानि निर्दिश्य सोदाहरणं तेषां सर्व भावेषु मुख्यत्वनिरूपणम् उहीपनाऽऽलम्बनात्मना द्विविधस्य विभावस्य विषय प्रदर्शनम् अनुभावस्य लक्षणमुक्त्वा तत्र हेलाविच्छित्यादीनां शृङ्गार भावजानां चेष्टानां प्रतिपादनम्
साविकभावस्य लक्षणम् । . व्यभिचारिलक्षणमुक्त्वा तस्य निर्वेदादिविभागप्रदर्शनम् ८४-८५ निर्वेदादीनां प्रत्येकं भाव्यत्वं कथयित्वा क्वचिद्विद्यमानाया
भावशबलतायाः ससमन्वयमुदाहरणम् द्वितीयमरीचिः
रसदोषाणां परिगणनम् व्यभिचारिणः स्वशब्दोपादानस्य उदाहरणं तत्समन्वयश्च८५-८६
" प्रत्युदाहरणम् ८६
Page #38
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः स्थायिनः स्वशब्दोपादानस्य उदाहरणं तत्समन्वयश्च रसस्य , ,, शृङ्गारादिपदप्रतिपादितस्य ,, अनुभावस्य कष्टप्रकल्पनीयत्वस्य ,,
८६-८७ विभावस्य ,
८७ विभावव्यभिचारिणोः प्रकान्तरसवैरित्वस्य उदा० तत्स०८७-८८ व्यक्तिविपर्ययं लक्षयित्वा तत्तल्लक्षणोदाहरणोपन्यासपुर:- . सरं दिव्यत्वमदिव्यत्वं दिव्यादिव्यत्वं चेति व्यक्तीनां त्रैवि.. ध्यप्रतिपादनम् दिव्यादीनां चातुर्विध्यमभिधाय चतुर्णामपि तेषामुत्तमः मध्यमाऽधमादिभेदाबहुविधत्वकथनम् दिव्यादिव्ययोर्वर्णनीयविषयाणां निरूपणम् 'अनौचिती च रसदोषो महानिति तस्याः सर्वथा । हेयत्वम्
८८-८९ 'अनौचितीं विहाय रसभङ्गस्य नान्यत्कारणामिति महिमा भहमतप्रदर्शनम् 'परिगणितेभ्योऽन्येऽपि रसदोषा अनौचित्यमूला भवन्ती'. ति रसदोषान्तरस्य वर्णनम् 'यत्र रसहानि व सम्भविनी तत्रैते दोषा अदोषत्वमपि
भजन्तीति रसदोषोपसंहारः तृतीयमरीचिः
८९-९३, तत्र तत्र रसेषु छन्दोरीत्यक्षरादीनां यथोचितमुहामत्व. हृद्यत्वमध्यमत्वाभिधानम् उद्दामहृद्य छन्दोरीती निर्दिश्य श्रीपादोक्तानामुद्दामानां हृद्यानां चाक्षराणां परिगणनम् शृङ्गारे हृद्याक्षरोदाहरणम् 'रचनावृत्तिवर्णा वक्त्राद्यौचित्याक्वचिदन्यथापि भवन्ती'ति वर्णनम् वनौचित्यस्य उदाहरणे समन्वयः वाच्यौचित्यस्य ,"
९०
९०-९१
२१
Page #39
--------------------------------------------------------------------------
________________
विषयानुक्रमणिका
विषयाः
पृष्टङ्काः प्रवन्धौचित्यस्य उदाहरणप्रदर्शनम् गृहीतमुक्तकादिसर्वसाधारणदोषान्तरप्रतिपादनम् , गृहीतमुक्तकस्य उदाहरणम् गृहीतमुक्तकरूपाणां हकारेफचकाराणां विशेषतो दोषास्प. दानामुदाहरणम् मात्राभेदे गृहीतमुक्तकस्य स्वल्पदोषत्वमुदाहृत्य पदे गुणस्वास्पदस्योदाहरणम् 'रणयोश्चवर्णस्य च भूयस्त्वं रसहानिकर'मिति सूचनम् ९२ सन्धी दोषास्पदानां वर्णानां परिगणनम् मूलसूत्रकृन्नामग्रहणपूर्व ग्रन्थोपसंहारः । विषयविभागबोधकानां प्रकरणसंख्यासहितानां सङ्केतानां प्रदर्शनम् ग्रन्थमिमं द्वेषेण दूषयत्सु ग्रन्थकारवचनोद्वारः एतस्या व्याख्यायाः व्याख्यान्तरादुत्कृष्टत्वकथनम् ग्रन्थकारनामनिर्देशः, ग्रन्थसमाप्तिश्च
इति ।
Page #40
--------------------------------------------------------------------------
________________
॥ श्रीः ॥ केशवमिश्रकृतः अलङ्कारशेखरः।
प्राणान् कृशोदरीणां राधानयनान्तसर्वस्वम् । तेजस्तमालनीलं शरणागतवज्रपञ्जरं वन्दे ॥ स्वप्रकाशचिदानन्दमयाय परमात्मने ।
अविद्यानिबिडध्वान्तभास्कराय नमोऽन्यहम् ॥ ग्रन्थाः काव्यकृतां हिताय विहिता ये सप्त पूर्व मयाँ
ते तर्कार्णवसंप्लवव्यसानिभिः शक्याः परं वेदितुम् । इत्यालोच्य हृदा मदालसवधृपादारविन्द कण
न्मीरध्वनिमञ्जुलोऽयमधुना प्रस्तूयते प्रक्रमः ॥ आसीत्प्रत्यर्थिपृथ्वीरमणकमलिनीन्दहेमन्तमासः
कीर्तिभ्राजत्सुशर्मान्वयकुमुदवनीयामिनीजीवनाथः । राजद्राजन्यराजीमुकुटमणिगणप्रोल्लसत्पादपीठः
प्रोद्यत्साम्राज्यलक्ष्मीशिथिलितनहुषो रामचन्द्रोऽवनीन्द्रः ॥ मित्राणि प्रतिपालयस्त्रिजगती कीर्तीन्दुनाऽऽहादयन्
शत्रूणां हृदयं प्रतापदहनै रात्रिंदिवं ज्वालयन् । सर्वस्वेन कृतार्थयन द्विजगणान देवान् मखैस्तोषय
मेष प्रौढमनाचिराय बुभुजे सप्तार्णवां मेदिनीम् ॥ सुत्रामोद्दामदिल्लीपरिवृढविलसत्काविलक्षाणिभत्रों: - प्रक्रान्ते प्रौढयुद्ध समदलयदसौ कोटिशो वैरिवीरान् ।
Page #41
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेपश्चान्मांसास्थिमेदःकलुषितवमुधां पोज्य ताँश्चाकलय्य
द्यां यातान् वैरिवर्गान् दिवमपि सहसा जेतुकामो जगाम ॥ क्षीराम्भोधेः शशीव श्रुतिरिव वदनाद्वेधतो रामचन्द्रा.
दस्मादुद्यत्प्रताप: समजनि सुमना धर्मचन्द्रो नरेन्द्रः। यस्याद्यापि प्रसन्नस्मितमुभगमुखाः स्विद्यदश्चकपाला
रोमाञ्चस्तम्भभव्यास्त्रिदशयुवतयो हन्त ! गायन्ति कीर्तीः । निष्क्रान्तं सदनादुदक्षि भगवानम्भोजिनीवल्लभ.
स्ते वाता: परिशीलिताः कमलिनीसौरभ्यमेदस्विनः । विश्रान्तं गिरिकाननेषु निबिडच्छायेषु भाग्योदयादित्यं स्मरेमुखाः स्तुवन्ति विपदं यद्वैरिवामभ्रवः ।। प्रत्यर्थिभूपतिपरिग्रहराज्यलक्ष्मी.
धम्मिल्लमाल्यसुरभीकृतपाणिपनः । तस्मादजायत समस्तगुणाभिरामो
माणिक्यचन्द्र इति राजकचक्रशक्रः ।। काव्यालङ्कारपारङ्गममतिरखिलक्ष्माभृतां चक्रवर्ती
सर्वेषामस्तु काव्ये मतिरतिनिपुणेत्याशये सन्निवेश्य । वेदान्तन्यायविद्यापरिचयचतुरं केशवं सनियुज्य
श्रीमन्माणिक्यचन्द्रः क्षितिपतितिलको ग्रन्थमेनं विधत्ते ॥ बहुदोषोऽपि विदोषः क्रियते सुजनेन बाण इव हरिणा। गुणवदपि निर्गुणीयति दुर्जनतो मूषिकात इव पुस्तम् ॥
परोकेंगे परानन्दे खलसज्जनयाईयोः ।
स्वभाव एव शरणं विषपीयूषयोरिव ॥ अलङ्कारविद्यासूत्रकारो भगवान् शौद्धोदनिः परमकारु. णिकः स्वशास्त्रे प्रवर्तयिष्यन् प्रथमं काव्यस्वरूपमाहकाव्यं रसादिमद्वाक्यं श्रुतं सुखविशेषकृत् ॥
Page #42
--------------------------------------------------------------------------
________________
प्रथमरने प्रथममरीचिः ।
आदिपदेनालङ्कारपरिग्रहः । तथाच-तदुभयान्यतरवत्व वा लक्षणम् । अन्यतरत्वं च तदन्यान्यत्वम् । मुखविशेषसाध. नत्वं वा लक्षणम् । समुदायार्थशून्येऽपि तदुभयमस्त्येवेति वृ. द्धाः । अदृष्टद्वारा तहेतुशब्देऽतिव्याप्तेराह-श्रुतमिति । सदिति शेषः । सुखे वैजात्यं सर्वानुभवसिद्धमेव । केचित्तुतददोषौ शब्दार्थों सगुणावनलङ्कती पुनः कापि ।
इत्याहुः। रसमतिपत्ति(१)द्वारा सुखविशेषसाधनं वाक्यं(२) काव्यमित्यपरे। केचित्तु- पदावली काव्यम् , नतु निर्दोषगु. वदादि । काव्यदोषाणामपरिगणनापत्तेः । नच दोषाभावघटि. तकाव्यत्वज्ञानार्थमेव प्रतियोगिपरिगणनमिति वाच्यम् । त. वैत(३)त्काव्यं दुष्टमित्यनुद्भावनापत्तेः । इदं काव्यमेव नेसभिधानस्यैवोचितत्वा'दित्याहुः । तन्न, तवायं हेतुराभास इतिवदुप. पत्तेः। व्याप्तिविशिष्टपक्षधर्मस्यैव हेतुत्वात् । नच हेतुत्वेना. ऽभिमत इति वाच्यम, तुल्यत्वादिति । वस्तुतस्तु तत्काध्यं पृथगेव, यत्र दोषगुणादिचिन्ता। नहि दुष्टं शरीरं शरीरमेव न भवतीत्यन्ये । कादिरूपफलसाधनता तु विशिष्टस्य ।
यदाहसाधुशब्दार्थसन्दर्भ गुणालङ्कारभूषितम् । स्फुटरीतिरसोपेतं काव्यं कुर्वीत कीर्तये ॥ आहुश्व-- निर्दोष गुणवत्काव्यमलङ्कारैरलङ्कतम् ।
रसान्वितं कविः कुर्वन् प्रीति कीति च विन्दति ।। (१) प्रतिपत्तिगुणद्वारा-इति कपुस्तके पाठः । (२) वाक्यं--इति कपुस्तके नास्ति । (३) नचैतत्--इति खपु० पाठः।
Page #43
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेइति । प्रवृत्यौपयिकं फलमाह--
हिताय सुकविः कुर्यात् सुकवेरेव हितमन्यस्य तु प्रतिकूलं(१) तत् । तदुक्तं च--
गौ!ः कामदुधा सम्यक् प्रयुक्ता स्मयते बुधैः । दुष्पयुक्ता पुनर्गोत्र प्रयोक्तुः सैव शंसति ॥ श्लाघ्यः पामरपरिषदि कविरिति(२) होलाककर्तापि । यस्मै स्पृहयति विद्वाँस्तकाव्यं काव्यमित्याहुः ॥ अर्थेः कृतार्थयन्त्येके घटनापटवः परे ।
उभयत्र प्रवीणा ये त एव कर यो मताः ॥ हितमाह श्रीपादः--
लाभः पूजा ख्यातिधर्मः कामश्च मोक्षश्च । इष्टानिष्टमाप्तित्यागी ज्ञानं फलानि कान्यस्य ॥ इष्टेति गोषन्यायात् । आहुश्चकाव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासमिततयोपदेशयुजे ॥ वृद्धास्तु
श्रोतृणां द्राङ् महानन्दः स स्वस्मिन्नाभिमानिकः ।
तत्कालफलमेतावत् क्रमात्कीर्तिधनादिकम् ॥ ननेवं सर्वः सुकविरेच स्यात् , अत आह
तहेतुः प्रतिभादिकम् ॥ १॥ तदाह- .. . ... .. ... ...
प्रतिभा कारणं तस्य व्युत्पत्तिस्तु विभूषणम् । भृशोत्पत्तिकदभ्यासः काव्यस्यैषा व्यवस्थितिः । (१) प्रतिकूलमिति तन्न-इति कपु० पाठः । (२) कवयति दोलीककर्तापि-- इति क,खपुस्तकयोः पाठः ।
Page #44
--------------------------------------------------------------------------
________________
प्रथमरने प्रथममरीचिः ।
।
व्युत्पत्तिर्नानातन्त्रज्ञानम् । आहुश्चशक्तिर्निपुणता लोकशास्त्र काव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ।। शक्तिः पुण्यविशेषः । स एव प्रतिभेत्युच्यते । व्युत्पत्तिः शक्तिरभ्यासस्त्रितयं काव्यसाधनम् । इत्यपि । श्रीपादस्तु - परिशीलितकान्यवर्त्मनां कविसंसर्गविशुद्धचेतसाम् । परिभावयतामनुक्षणं कविता पाणितले निषीदति ॥ वृद्धास्तु - (१)
नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलम् । अमन्दश्चाऽभियोगोऽस्याः कारणं काव्यसंपदः ॥ मनःप्रसत्तिः प्रतिभा प्रातःकालेऽभियोगिता | अनेकशास्त्रदर्शित्वमित्यर्था लोकहेतवः ॥ द्वित्रिकोषपरिज्ञानं द्वित्रिव्याकरणज्ञता । छन्दोविद्याप्रवीणत्वं काव्येऽवश्यमपेक्ष्यते ॥ आदिपदात्मकारपरिज्ञानम् । तथाहि - सा खल्वेषा भारती सुरसरिदिव सहस्रमु (२)ख्यपि संक्षेपेण चतुर्धा प्रवर्तते ।
तदाहु:
संस्कृतं प्राकृतं चैत्र पैशाची मागधी तथा । विद्याश्चतस्र एवैताः संक्षेपात्काव्यवर्त्मनः ॥ देवाद्याः संस्कृतं प्राहुः प्राकृतं किन्नरादयः । पैशाची च पिशाचाद्या मागधी हीनजातयः ॥ चतसृष्वपि मूर्धन्यं संस्कृतं मुनयो विदुः ।
(१) वृद्धास्तु - इति कपुस्तके नास्ति । (२) मुखापि -- इति पु० पाठः ।
Page #45
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
गद्यं पद्यं च मिश्रं च तत्रिधैव व्यवस्थितम् ॥ गद्यमुत्कलिकामा पद्यगन्धीति च द्विधा । तत्रापि पयं तदपि वृत्तकं वर्णमात्रयोः ॥ समवैषम्यभेदेन तदानन्त्याय कल्पते ।
दण्डिनस्तु -
तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा । अपभ्रंशश्च मिश्रं चेत्याहुरार्या ( १ ) श्चतुर्विधम् ॥ प्राकृतं तज्जतत्तुल्यदेश्यादिकमनेकधा । अपभ्रंशश्च यच्छुद्धं तत्तद्देशेषु भाषितम् ॥ संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादिकम् । आसारादि स्वपभ्रंशो नाटकादि तु मिश्रकम् ॥ यथामति यथाशक्ति यथौचित्यं यथारति । कवेः पात्रस्प चैतासां प्रयोग उपपद्यते ॥
इत्यलङ्कारशेखरे उपक्रमरने काव्यस्वरूपफलकारणमरीचिः ।
शरीरकल्पस्य काव्यस्य रूपान्तरमाहरीतिरुक्तिस्तथा मुद्रा वृत्तिः काव्यस्य जीवितम् ( २ ) ॥ त्रिविधस्यापि दोषास्तु त्याज्याः श्लाघ्या द्वये गुणाः ॥ १ ॥
अलङ्कारस्तु शोभायै रस आत्मा परे मनः ॥
द्वय - इति शब्दार्थभेदात्रितयान्वयि । परे - रसदोषाभावानु
कूलवर्णादयः ।
( १ ) राप्ता - इति गपु० पाठः ।
( २ ) जीवनम् - इति गपुर पाठः ।
Page #46
--------------------------------------------------------------------------
________________
प्रथमरने द्वितीयमरीचिः ।
तत्र ( १ ) रीतिमाह - तत्तद्रसोपकारिण्यस्तत्तद्देशसमुद्भवाः ॥ २ ॥ पद्येषु रीतयो गौडी वैदर्भी मागधी तथा ॥ तदेतत्पल्लवयन्ति श्रीपादा:--
गौडी समास भूयस्त्वाद्वैदर्भी च तदल्पतः । अनयोः सङ्करो यस्तु मागधी साऽतिविस्तरा ॥ गौडीयैः प्रथमा मध्या वैदर्भ मैथिलैस्तथा । अन्यैस्तु चरमा रीतिः स्वभावादेव सेव्यते ॥ तत्र गौडी यथा --
उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर
क्रीडस्को किलकाकली कलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥
の
वैदर्भी यथा
मनीषिताः सन्ति गृहेषु देवतास्तपः क वत्से ! कच तावकं वपुः । पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ! मागधी यथा-
पाणौ पद्मधिया मधूककुसुमभ्रान्त्या पुनर्गण्डयोनीलेन्दीवरशङ्कया नयनयोर्बन्धूक बुद्ध्याऽधरे । लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः क्रियन्ति तरुणि ! स्थानानि रक्षिष्यसि (२) । इयं बहुप्रकारेति (३) विस्तृतमन्यत्र ।
( १ ) तत्र रीतिमाह - इति कपुस्तके नास्ति ।
( २ ) संरक्षसि - इति गपु० पाठः ।
( ३ ) इयं च बहुधा - इति कपु० पाठः ।
Page #47
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे -
भोजराजस्तु -
शस्ता विदग्धगोष्ठीषु वैदर्भी रीतिरुत्तमा । मागधी मध्यमा गौडी गोडी कलहायते ॥ यदाह-
ब्रह्मन् ! विज्ञापयामि त्वां स्वाधिकार जिहासया । गौडस्त्यजतु वा गाथामन्या वाऽस्तु सरस्वती ॥ उक्ति विभजते-
लोकच्छेकार्भ कोन्मत्तभेदादुक्तिश्चतुर्विधा ॥ ३ ॥
तत्र लोकोक्तिर्यथा
-
―
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषान्मासान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादानां विरहगुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ इत्यादौ (१) 'लोचने मीलयित्वे 'ति । छेको विदग्धस्तस्योक्तिर्यथा
योऽतिदीर्घासिताक्षस्य विलासचलितभ्रुवः । कान्तामुखस्यावशगस्तस्मै नृपशवे नमः ॥ अत्र 'नृपशव' इति । अर्भकोक्तिर्यथा-
स कि स्वर्गतरुः कोऽपि यस्य पुष्पं निशाकरः । मातस्ते कीदृशा वृक्षा येषां मुक्ताफलं फलम् ॥ अत्र 'पुष्पं निशाकरः, फलं मुक्ताफल' मिति । उन्मत्तोक्तिर्यथाकाकार्ये शशलक्ष्मणः कच कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः (२) श्रुतमहो ! कोपेऽपि कान्तं मुखम् ।
( १ ) इत्यादी लोचने मीलयित्त्वेति इदं कपुस्तके नास्ति । (२) दोषाणामुपशान्तये - इति गपु० पाठः ।
Page #48
--------------------------------------------------------------------------
________________
प्रथमरने द्वितीयमरीचिः।
किं वक्ष्यन्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा ..
चेतः ! स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥ अत्र विरहोन्मत्तस्यैवमभिधानम् । विन्यासविशेषवशाधना. ऽभिप्रायविशेषलाभेन मुदो हर्षस्योत्पत्तिः सा मुद्रा । तामिदानी विभजते-.
मुद्रा पदस्थ वाक्यस्य विभक्तर्वचनस्य च ॥ ४ ॥ तत्र पदमुद्रा यथा - निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी
भ्रूयुग्मस्य सनाभि मन्मथधनुज्योत्स्ना स्मितस्पाञ्चलम् । सङ्गीतस्य च मत्तकोकिलरुतान्युच्छिष्टमेणीदृशः
सर्वाकारमहो ! विधेः परिणतं विज्ञानशिल्पं चिरात् ।। अत्र निर्माल्या'दिपदानां गौणवृत्याऽभिप्रायविशेषान्मुत्प्रदायिता। वाक्यमुद्रा यथा--
रामे तटान्तवसतौ कुशतल्पशायि
न्यचापि नाम भवतो भगवन्ननास्था । स्मृत्वा तदेहि सगरं च भगीरथं च
दृष्ट्वाऽथवा मम धनुश्च शिलीमुखांश्च ॥ अत्र 'सगरं च भगीरथं चेत्यादिवाक्यस्य प्रागुपकारा. भिप्रायेण दृष्ट्वा(१) यावदपकारसामर्थ्याभिप्रायेण निवेशनान्मुत्म. दायिता । विभक्तिमुद्रा यथा-- श्रियं प्रदुग्धे विपदो रुणद्धि यशासि सूतेऽविन्यं प्रमाटिं। संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः किल कामधेनुः ।। __ अत्र 'प्रदुग्ध' इत्यादितिविभक्तीनां द्वयोर्दिकर्मकयोनिवेशनान्मगल्याऽमङ्गल्यार्थकानामपि.मङ्गल्य एवाभिप्रायवशाद्विभक्ति
(१) दृष्टाऽन्यादेरपकार--इति गपु० पाठः ।
Page #49
--------------------------------------------------------------------------
________________
१०
अलङ्कार शेखरे
1
मुद्रा | वचनमुद्रा यथा
विश्वंभरा भगवती भवतमिस्रुत
द्वचनमुद्रा |
-
राजा प्रजापतिसमो जनकः पिता ते ।
तेषां बंधूत्वमसि नन्दिनि । पार्थिवानां येषां गृहेषु सविता च गुरुवयं च ॥ : अत्र 'वर्ग' मिति बहुवचनेन सवितुरप्यहं महानिसभिप्राया
प्रयोजनं यथैतासां रसमैत्री च विस्तरः । तथाऽलङ्कार सर्वस्वे समपञ्चमदर्शयम् ॥ इत्यलङ्कारशेखरे उपक्रमरत्नं रीत्यादिबहिरङ्गत्रय मरीचिः ।
अथ वृत्तिं विभजतेपदानां वृत्तयस्तिस्रः
तिस्रो वृत्तयः पदानां भवन्ति । शक्तिर्लक्षणा व्यञ्जना चेति । तत्र शक्तिरीश्वरेच्छा, या सङ्केत इत्युच्यते । सा पदेषु प्रसिद्धैव । सा च
-
कोशव्याकरणाप्तोक्तिवाक्यशेषोपमादितः । प्रसिद्धपदसम्बन्धाद्व्यवहाराच्च बुध्यते ॥
लक्षणा शक्यसम्बन्धः । सा च तात्पर्यानुपपश्या मुख्यार्थानुपपच्या वा प्रवर्तते । यथा 'निर्माल्यं नयनश्रिय' इत्यादौ 'निर्माल्यदासा 'दिपदे | तृतीया वृत्तिर्व्यञ्जना । यथा-निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनअने पुलकिता तन्वी तवेयं तनुः । - मिध्यावादिनि ! वृत्ति ! बान्धवजनस्याज्ञातपीडागमे ! वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥
Page #50
--------------------------------------------------------------------------
________________
प्रथमरने तृतीयमरीचिः। अत्राधमपदेन रन्तुं गतासीति व्यज्यते ।
ननु रविरस्तं गत इत्यादौ तान्येव पदानि कथं श्रोतृणां विचित्रबुद्धीरुत्पादयन्तीत्यत आहविचित्रसहकारिणाम् ॥
तदेव हि पदं स्वरससमभिव्याहारप्रकरणतात्पर्यज्ञानादिरूपसहकारिभेदात्तत्तद्धियमुत्पादयति । दण्ड इव गवाभ्यजनघटौ । - ननु शक्त्यादिकमानुपूर्वीविशेषविशिष्टवर्णसमुदाये, तत्क. थमेकदेशस्य बोधकता । अत आहस्वभावधैचित्र्यजुषाम्
विचित्रस्वभावानि खलु पदानि भवन्ति । कचिदेकदेश. स्याद्यस्य बोधकता । यथा भीमसेनबलदेवादिपदादौ । कचिच्च. रमस्य । यथा मतङ्गजनमुन्धराधराधरपदादौ । सा च तत्तत्पदस्मरणेन प्रकारान्तरेण चेत्यन्यदेतत् ! किंच कर्णावतंसपदवत् शक्यतावच्छेदकस्य पृथगुपादानेनापि न पौनरुत्तयं भवति । यथा करिबृंहितमयूरकेकादौ । कचित् शक्यस्यापि । यथा उद. याचलकारागृहादौ । उदयपदस्य पूर्वाचले, कारापदस्य बन्दि. गृहे शक्यत्वात् । किंचित्पदं(१) परस्परविरुद्धतया तिरस्कृत. तृतीयकोटिकमिवान्यरप्रतिक्षेपेऽपरस्यैव लाभं जनयति । यथा 'शीतेतरानुष्णकरा हिमांशोः' इत्यादौ 'अपांसुलानां धुरि कीर्तनीया, स नन्दिनीस्तन्यमनिन्दितात्मा' इत्यादौ प्रक पलाभवदित्यवधेयम् । किंचित्पदमनपेक्ष्यरूढिकम् । यथा सिं. हादवांपद्विपदं नृसिंह' इत्यादौ । किंचिच्चानपेक्ष्ययौगिकम् । यथा 'क्षीराम्भोधे रिसादौ । अन्यथाऽनन्वयापत्तिः । किंच वामनयना वामोरुरिति भवति । नतु वामवदना वामपाणिरिति । सर्व चेदं कचिदेव पदे । अत उक्तं स्वभावेति ।
( १ ) किंव-इति क, खपुस्तकयोः पाठः ।
Page #51
--------------------------------------------------------------------------
________________
१२
अलङ्कारशेखरे
तरिक यद्यञ्जनापि पदमात्रवृत्तिरेव नेत्यत आह-- ध्यानार्थत्रयेऽपि च ॥ १ ॥
शक्यलक्ष्यव्यङ्गयात्मक इत्यर्थः । शक्यार्थस्य व्यञ्जकता
यथा--
अवलोकय निःस्पन्दो बिसिनीपत्रे बको भाति । निर्मलमरकतभाजनपरिस्थितो(१) विमलशङ्ख इव ॥ अत्र निःस्पन्दशब्दस्या(२)र्थन क्रियाविरहेण बकगतमाश्व. स्तत्वं व्यज्यते । लक्ष्यार्थस्य यथा-- मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं
समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसबन्धोद्धरं
बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥ अत्र विकासः पुष्पधर्मो मुखेऽनुपपन्न इति लक्षितेन प्रस. तत्वेन लोकोत्तररमणीयतात्मकातिशयो व्यज्यते । एवमग्रेऽपि । व्यङ्गयार्थस्य यथा 'अवलोकय' इत्यादावेव व्यङ्गयेनाश्वः स्तत्वेन देशस्य सङ्केतयोग्यत्वं व्यज्यते ।
त्रिविधस्यापीति । उत्तममध्यमाघमात्मकस्य । तत्र वाच्यनिरूपितव्यङ्गयप्रकर्षाधारस्वमुत्तमत्वम् । यथा 'निःशेषच्युतचन्दन'. मित्यादौ । अत्र हि वाच्यार्थापेक्षया व्यङ्गयार्थ एव झटिति चमत्कारविशेषमारोहति । वाच्यनिरूपितव्यङ्गयप्रकर्षाऽनाधारत्वं मध्यमत्वम् । यथा-- - ग्रामतरुणं तरुण्या नववजुलमञ्जरीसनाथकरम् ।
पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥ अत्र वजुलकुछ दत्तसङ्केता तरुणी न गतेति व्यज्यते । (१) परिस्थिता विमलशवशुक्तिरिव-इति कपु० पाठः। (२) शब्दस्यानेकार्थक्रिया-इति गपु० पाठः।
Page #52
--------------------------------------------------------------------------
________________
प्रथमरने तृतीयमरीचिः।
तच्च गुणीभूतं, तदपेक्षया वाच्यस्यैव चमत्कारित्वात् । चमत्क. तिहेतुव्यङ्गयरहितत्वमधमत्वम् । यथा---
वन्दामहे महेशानचण्डकोदण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ अत्र व्यङ्गयः कोऽप्यर्थस्ताहशो नास्ति । अत्र सर्वत्र(१) वक्तुरेव तात्पर्य नियामकम् । सज्ज्ञानमेव बोधोपयोगि । तदभावादधममित्युच्यते । अपश्चितं चेदं मयैव काव्य(२)रत्ने । ननु व्यञ्जना वृत्यन्तरमित्यत्र किं मानमिति, उच्यतेभद्रात्मनो दुरधिरोहतनोर्विशाल
वंशोन्नतेः कृतशिलीमुख सङ्घहस्य । यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ अत्र प्रकरणेन 'भद्रात्मन' इत्यादिपदानां राज्ञि तदन्वययोग्य चार्थेऽभिधानियन्त्रणेऽपि गजस्य तदन्वययोग्यस्य चार्थस्य व्यजनयैव प्रतीतिः । वस्तुतस्तु
अद्यारभ्य चिरं साधो ! निःशङ्कमिह सचर । रेवाकुञ्जे मृगेन्द्रेण स दुष्ट(३)श्वाध घातितः ।। अत्र भिक्षुकं प्रत्येवं वदन्त्याः प्रतिवेशिनं प्रति निशाङ्क रत्यभिधानं स्फुटमिति । किंच रेवाकुञ्जस्य रतस्थानत्वं लभ्यते । सिंहबुद्धया परेण न गन्तव्यम् । सिंहस्तु वस्तुगत्या नास्त्येव । तदेतव्यानां विना प्रकारान्तरेण लब्धव्यमित्याशळेच नास्तीति(४)। ... इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे।
उपक्रमरत्ने वृत्तिमरीचिः । (१) एतदने-व्यञ्जनासु-इत्यधिकः पाठः ख, गपुस्तकयोः।। (२) वाक्यरत्ने-इति क,खपु. पाठः। (३) दुष्टश्चाद्य-इति क, खपु० पाठः । (४) नास्तीत्याहुः श्रीपादा:--इति गपुस्तकेऽधिकम् ।
Page #53
--------------------------------------------------------------------------
________________
अलंङ्कारशेखरे -
द्वितीयं रत्नम् |
दोषास्त्याज्या इत्युक्तम् । युक्तं चैतत् । यदाह (१) -- दोषः सर्वात्मना त्याज्यो रसहानिकरो हि सः । अन्यो गुणोऽस्तु वा मास्तु महानिर्दोषता गुणः ॥ दण्डी च -
१४
तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथंचन । स्याद्वपुः सुन्दरमपि श्वित्रेणैकेन दुर्भगम् ॥ दोषत्वं च रसोत्पत्तिप्रतिबन्धकत्वम् । रसकारणीभूताभावप्रतियोगियथार्थज्ञानविषयत्वमिति यावत् । तत्र प्रथमं पददो
पानाह—
कष्टाप्रयुक्त सन्दिग्धव्यर्था लीलाप्रतीतकाः ॥ 'असाध्य वाचकौ दोषाः पदेऽष्टावेव भाषिताः ( २ ) ॥ १ ॥ कष्टं श्रुतिकटु । यथा -
बर्हिनिहादनार्हेऽस्मिन्काले जीमूतमालिनि ।
आलिङ्गितः स तन्वङ्गया कार्ता लभतां चिरात् ॥ अत्र 'बहिनिहादनकर्तार्थ्या' दिशन्दाः । अप्रयुक्तम्-तथाSSनामपि कविभिर्नादृतम् । यथा
तोऽयं दारुणाचारो न हन्ति सुरनिम्नगाम् । अतो मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथवा ॥ अत्र 'हन्ती'ति गमने, 'दैवत 'शब्दः पुंसि कविभिर्न प्रयुक्तः । सन्दिग्धम् - सन्देहजनकम् । यथा
अपिधानेन हे वत्स ! किमर्थमिह वर्तसे । आरादेवास्ति स प्रायो यतस्ते भयमुस्थितम् ॥
--
( १ ) इत्यन्तः पाठः कपुस्तके नास्ति । ( २ ) नापरे - इति गपु० पाठः ।
Page #54
--------------------------------------------------------------------------
________________
द्वितीयरने प्रथममरीचिः ।
१५
अत्र 'अपिधानारा'च्छन्दौ । व्यर्थम् - प्रकृतार्थानुपयुक्तम् ।
यथा
बिभर्ति यश्च देहार्थे प्रियामिन्दुं हि मूर्धनि ।
सवै देवः खलु त्वां तु पुनातु मदनान्तकः ॥ अत्र ‘च हि वै खलु तु' शब्दाः । अश्लीलम् - औज्ज्वल्याभाववत् । तदपि त्रिविधम् । अमङ्गलव्रीडाजुगुप्साभेदात् । क्रमेणोदाहरणम्
M
'विनाशान्मारुतस्तस्य सु ( १ ) मरुत्साधनोऽपि सन् । नासाग्रेण स सुग्रीवो वायुं त्यजति केवलम् ॥ अत्र 'विनाशसाधनवायु' शब्दाः । अप्रतीतम् - शास्त्रमात्रम - सि (२) द्धम् । यथा-
त्रुटी विश्रान्तिरित्येके पीलावस्तीति चापरे । स्वन्मध्यमाऽणिमा तन्वि ! नं केनापि विभाव्यते ॥
अत्र 'त्रुटिपीलु' शब्दौ । असाधु- अनुशासनविरुद्धम् । यथा-शातोदरि ! कथङ्कारं मानमेतचिकीर्षसि । मानिनीमानदलनो विजयत्येष चन्द्रमाः ॥ अत्र 'मानमेत, द्विजयती 'ति । अवाचकम् प्रकृतार्थाशक्तम् । यथाभूयो मत्तद्विरदगमनां हारकेयूरयु (३) क्तां पीनोत्तुङ्गस्तनभरन मन्मध्यभागाभिरामाम् ॥ स्मेरोदश्चन्नवकिसलयस्पर्धिताम्राधरौष्ठीं
लक्ष्मीमक्षिस्फुरितवदनामन्वहं संस्मरामि ॥ अत्र 'लक्ष्मी' पदमङ्गनायाः । ग्राम्यं त्ववाचका लीलान्यतरान्तर्भावान्न पृथगिति ।
इस्लङ्कारशेखरे दोषरत्ने पददोषमरीचिः ॥
(१) सुमहत - इति ख० पु० पाठः ।
(२) विरुद्धम् - इति खपु० पाठः । (३) भव्यां - इति पु० पाठः ।
-
Page #55
--------------------------------------------------------------------------
________________
। अलङ्कारशेखरेअथेदानी साधारणान् (१) वाक्पदोषानाह-- न्यूनं विसन्धि व्याकीर्ण समाप्तपुनरात्तकम् ॥ . भग्नक्रमयतिच्छन्दो वाक्यगर्भमरीतिमत् ॥ १ ॥ अधिमृष्टविधेयांशं समुदायार्थवर्जितम् ॥ विरुद्धमतिकृवाक्ये दोषा द्वादश कीर्तिताः ॥२॥ तत्र न्यूनम्-अन्वयबोधप्रयोजकपदशून्यम् । यथा--
तथाभूतां दृष्ट्वा नृपसदसि पाश्चालतनयां - बने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः ॥ विराटस्यावासे स्थितमनुचितारम्भनिभृतं - गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषु ॥
अत्र ‘स्थित'मित्यनन्तर'मस्माभिरिति, 'खिब'इत्यस्मात्पू. 'मिथ' मिति च दातुमर्हति । विसन्धि-सन्धिविरहो विरु. द्धसन्धिश्च । आयोऽपि द्विविधः, ऐच्छिकः प्रगृह्यादिनिबन्धनश्च । ऐच्छिकः सकृदपि दोषः । उभयोरुदाहरणम्(२)--
मेघानिलेन अमुंना एतस्मिन्नद्रिकानने । पादपा उत्तमा उच्चा इदानीमेव पातिताः ॥ चरमश्चतुर्विधः, अश्लीलः कष्ट उत्वप्राप्त(३)विसर्गों लुप्तवि. सर्गश्च । क्रमेणोदाहरणानि--
बुरिन्दीवरश्रेणिबान्धवा यत्र वायवः । मञ्जर्युद्गमगर्भाऽसौ ताल्युर्वी विध्यते ॥ धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोसिक्ता भक्ता बुद्धिप्रभाविताः ॥
(१) असाधारणान्-इति खपु० पाठः। (२) उभयोरुदाहरणम्-इति कपुस्तके नास्ति । (३) उपहतविसर्गो-- इति गपु०पाठः।
Page #56
--------------------------------------------------------------------------
________________
द्वितीयरने द्वितीयमरीचिः।
व्याकीर्णम्-व्यवहितान्वयम् । यथा-- ममृणचरणपातं गम्यतां भूः सदर्ण
विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः । - तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधुभिर्वीक्षिता शिक्षिता च ॥ अत्र 'तद्गम्यताम् तद्विरचये'त्यन्वये तदिति व्यवहितम् । समाप्तपुनरात्तकम्-समाप्ती प्रधानवाक्यार्थबोधे जाते पुनरुपात्तम् । यथा 'निर्माल्यं नयनश्रिय' इत्यादौ 'चिरा'दिति । यथा च(१)--
क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो . ___ झङ्कारो रतिमअरीमधुलिहां लीलाचकोरध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण
काणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः । अत्र 'वेणुस्वन' इति । भग्नक्रमम्-यत्रार्थः शब्दो वा (२)क्रमेण नास्ति । उभयं यथा
तुरङ्गमथ मातङ्गं प्रयच्छास्मै मदालसम् ।
कान्तिप्रतापौ भवतः सूर्याचन्द्रमसो समौ ॥ भग्नयति यथा 'रामे तटान्तवसतौ कुशतल्पशायिन्यवापि' इत्यादौ । अत्राऽऽवश्यकी पदशेषयतिनास्ति । भग्नच्छन्दो यथा
ततः परमोमित्युक्त्वा प्रतस्थे मुनिमण्डलम् । भगवानपि संप्राप्तः प्रथमोद्दिष्टमाश्रमम् ॥ अत्र (३)पश्चमं लघु कर्तुमर्हति । यत्रापर्यवसितवाक्यमध्ये तदनपेक्ष वाक्यान्तरमनुपविशति, तद्वाक्यगर्भम् । यथा
योग्यो यस्ते पुत्रः सोऽयं दशवदन! लक्ष्मणेन मया। (१) द्वितीयमिदमुदाहरणं गपुस्तके नास्ति । (२) शाब्दो वा क्रमो नास्ति-इति गपु० पाठः। (३) एतदनन्तरं-चतुर्थे गौरवे-इत्यधिकः कपु० पाठः ।
Page #57
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
रक्षनं गदि शक्तिमृत्युवशं नीयते विवशः ॥
अत्र तृतीयपादगर्भता। अरीतिमत्-यां रीतिमुपक्रम्य प्रवृत्तं तद्भङ्गवत् । यथागाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । .. विश्रब्धः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्लले
विश्राम लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ।। अत्र तृतीयपादेऽनभिहितकादरात्तद्भङ्गः। अविमृष्टविधेयांशम्प्राधान्याऽनिर्दिष्टविधेयकम् । यथा
वपुर्विरूपाक्षमलक्ष्यजन्मता, दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि! मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ अत्र जन्मोद्दिश्यालक्ष्यत्वं विधेयम् , तच्च समासप्रविष्टतया न प्राधान्यन निर्दिष्टम् । समुदायार्थवर्जितं यथा-- जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि । तं ब्राह्मणी पृच्छति पुत्रकामा राजन्!रुमायां लशुनस्य कोऽध:(१)। अथ विरुद्धमतिकृत्
कुबेरस्येव भगवान् भवानीरमणो हरः। . अकार्यमित्रमेकोऽसौ वासुदेवः किरीटिनः ॥
अत्र 'भवानीरमणा, कार्यमित्र' शब्दौ विरुद्धां मतिं कुरुतः। अत्राऽसमर्थसमासो दोषान्तरमिति गोवर्धनः । यथा
प्राक्प्रत्यक्पृथिवीभृतोः परिषदि प्रख्यातसंख्यावता___. महायाऽद्भुततर्ककर्कशतया विच्छिद्य विद्यामदम् ।
ये केऽप्युत्कलभूपते ! तव सभासंभाविताः पण्डिताः .. पत्रं श्रीजयदेवपण्डितकविस्तन्मूर्ध्नि विन्यस्यति(२) । इत्यलङ्कारशेखरे दोषरत्ने वाक्यदोषमरीचिः ।
(१) कोऽर्थः-~-इति गपु० पाठः । (२) पद्यमिदं गपुस्तके नोपलभ्यते ।
Page #58
--------------------------------------------------------------------------
________________
द्वितीयरने तृतीयमरीचिः ।
अथाऽर्थदोषानाह
अष्टाऽर्थदोषा विरसग्राम्यव्याहतखिन्नताः ॥ हीनाधिकाऽसहक्साम्यं देशादीनां विरोधि च ॥५॥ तत्र विरसम्-प्रस्तुतरसविरुद्धम् । यथाकिं रोदिषि हा ! रावैः सुतमरणशुचं जहीहि किं म्रियसे । सफलय यौवनमधुना सममनुरक्तेन सुतनु ! मया ।।
अत्र करुणशृङ्गारयोर्महान् विरोधः । ग्राम्यम् -अविदग्धोक्तिनिष्पन्नम् । यथा
स्वपिम्यद्यानवद्याङ्गि ! सम्प्रत्याप्तस्तवान्तिके ।
मनागुरुद्वयं बाले ! कुश्चितं समुदश्चय ॥ ' व्याहतम्-उपात्तविरुद्धम् । यथाविवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।" साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥
अत्र शैलदुहितृत्वभावप्रकाशनत्वे विरुद्ध । एकेन प्रस्तरप्रकृ. तित्वस्यापरेण विदग्धत्वस्य लाभात् । खिन्नम्-अपुष्टम् । यथा
त्वत्प्रयाणसमुद्भूतधूली लुम्पति भास्करम् ।
कृपाणं पाणिना धत्से शूरो न त्वत्समो भुवि ॥ . अत्र धूल्युत्थापनकृपाणधारणयोरशूरसाधारण्यात् शौर्य स्यापुष्टिः । हीनोपमं यथा
कचिदने प्रसरता कचिदापद्य निघ्नता। ...
शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ .. अधिकोपमं यथा
वसिष्ठवदयं दासो हनूमानिव मूषिका । सरस्वानिव कूपोऽयं शुनीयं श्रीरिव स्वयम् ॥ अत्र यद्यप्युपमेयानां प्रकर्ष एव, तथाप्यायन्तिकरसहाने: सोऽपि न प्रतीयते । असदृशोपमं यथा
निर्ययौ रुद्रनयनात् सस्फुलिङ्गो पहानलः । वर्षन्ती शीकरासारं गङ्गा हिमगिरेरिव ।।
Page #59
--------------------------------------------------------------------------
________________
२० . अलङ्कारशेखरे
अत्र स्फुटमसादृश्यम् । देशादिविरोधि-यत्र देशकालवयो. ऽवस्थादिविरोधः प्रतीयते । यथा-- प्रवेशे चैत्रस्य स्फुटकुटजराजिस्मितदिशि
प्रचण्डे मार्तण्डे हिमकरसमानोष्ममहसि । जलक्रीडायातं मरुसरसि बालद्विपकुलं
मदेनान्धं विध्यन्त्यसमशरपातैः प्रशमिनः ॥ अत्र 'प्रवेशे चैत्रस्य स्फुटकुटजेति कालस्य, 'मरुसरसी'ति देशस्य, 'मदेनान्ध मिति वयसः, 'प्रशमिन' इत्यवस्थायाविरोधः । इदं च तत्तच्छास्त्रतत्तत्प्रमाणतत्तल्लोकादिभेदादनन्तम् । यत्र तु लोकस्य कवेश्च प्रसिद्धयोर्विरोधः, तत्र कविप्रसिद्धिरेव बलीयसीति । यथा-- सुसितवसनालङ्कारायां कदाचन कौमुदी
महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा
प्रियगृहमगान्मुक्ताऽऽशङ्का क नासि शुभप्रदः ॥
अत्र कीर्तज्योत्स्नावत्प्रकाशकता लोकविरुद्धापि कविस. मयसिद्धत्यदोषः।
ननु कथममीषां दोषता, आकाङ्क्षादिज्ञानासत्त्वे शाब्दज्ञाना(१). विलम्बादिति चोना वाक्यान्तरापेक्षया काव्ये सामग्रीलक्षण्यात्। अन्यथा प्रतीतिलक्षण्यानुपपत्तेः। तथाचाऽन्वयबोधानुकूलाकाङ्का. सम्वेऽपि रसोत्पत्यनुकूलाकाङ्क्षादिविरहो दोष इति ध्येयम् ।
सम्प्रदायानुरोधेन व्याख्येयं मम वस्तुतः(२) । तारकाव्यं प्रकुर्वीत यत्रोद्वेगो न धीमताम् ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे
दोषरत्नेऽर्थदोषमरीचिः। (१) मानविलम्बानुपपत्तेः-इति गपु० पाठः । (२) तत्त्वत:--इति गपु० पाठः।
-
Page #60
--------------------------------------------------------------------------
________________
तृतीयरने प्रथममरीचिः।
.. तृतीयं रत्नम् । श्लाघ्या गुणा इत्युक्तम् । युक्तं चैतत् । यदाह. अलङ्कृतमा श्रव्यं न काव्यं गुणवर्जितम् ।
गुणयोगस्ततो मुख्यो गुणालङ्कारयो(१)गयोः ॥ .. : (२)तदुक्तम्--
अलङ्कारसहस्रः किं गुणो यदि न विद्यते । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः॥ उक्तं च श्रीपादेन(३)-'शब्दार्थों काव्यस्य शरीरम् , आत्मा रसः, गुणाः शौर्यादिवत् , दोषाः काणत्वादिवत् । अलङ्काराः कुण्डलादिवत्' इति । तान् विभजते- ..
गुणः सामान्यतो द्वेधा शब्देष्वषु च स्थितः ॥ दोषाणामप्यदोषत्वं प्राहुर्वैशेषिकान्गुणान् ॥१॥ तत्र
संक्षिप्तत्वमुदात्तत्वं प्रसादोक्तिसमाधयः ॥
अत्रैवान्यसमावेशात्पश्च शब्दगुणाः स्मृताः ॥२॥ स्वल्पाक्षरेण भूयोऽर्थकथनम्-संक्षेपः । यथा
ते हिमाचलमामन्य पुनः प्रेक्ष्य च शूलिनम् । ...
सिद्धं चास्मै निवेद्यार्थ तद्विसृष्टाः खमुद्ययुः ।। श्लाघ्यविशेषणत्वम्-उदात्तत्वम् । यथाश्रुत्वा यं सहमा ऽऽगतं निजपुरात्त्रासेन निर्गच्छतां शत्रूणामवरोधनजेलभरपस्यन्दलिम्पत्पुटाः । . .
(१) योद्धयोः इति गपु० पाठः। (२)इत पारभ्य 'क्षीरविवर्जिताः' इत्यन्तः पाठः कपुस्तके
नास्ति । (३) भगवता-इति ख,गपु० पाठः।
Page #61
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे -
शुभ्रे सद्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ नवशाद्वले विवलितग्रीवैर्विमुक्ता दृशः ॥ अत्र 'शुभ्रे पल्लविनी 'त्यादिविशेषणानां श्लाध्यता । झटित्यर्थ
२२
प्रत्यायकत्वम् - प्रसादत्वम् । यथा
स विश्वजितमारेभे यज्ञं सर्वस्वदक्षिणम् । आदानं हि त्रिसर्गाय सतां वारिमुचामिव ॥ कौशलादर्थविशेष लाभः- उक्तिः । यथाकुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृतां नु कथयामि या श्वसिति ।। अत्र कुशलम कुशलं वेत्युत्तरे कर्तव्ये 'जीवती'त्युक्तिविशेषाज्जीवितमात्रशेषता (१) लभ्यते । अन्यधर्माणामन्यत्राऽऽरोपणम्समाधिः । यथा -
-
Calcula
नीलाब्जानां नयनयुगलद्राघिमा दत्तपत्रः
कुम्भावैभौ कुच परिकरः पूर्वपक्षीचकार । विभ्रान्तिर्मदनधनुषो विभ्रमानन्ववादी
द्वक्त्रज्योत्स्ना सितकररुचं (२) दूषयामास तस्याः ॥ अत्र पत्रदानादि (३) चेतनधर्माणामारोपणमिति ।
इत्यलङ्कारशेखरे गुणरत्ने शब्दगुणमरीचिः ।
-
·
अथाऽर्थगुणानाह
भाविकत्वं सुशब्दत्वं पर्यायोक्तिः सुधर्मिता ॥ चत्वारोऽर्थगुणाः प्रोक्ताः परे स्वत्रैव सङ्गताः ॥१॥
( १ ) जीवितमात्रं लभ्यते - इति क, खपु० पाठः ।
( २ ) शशधररुचि - सद्यः - इति गपु० पाठः । (३) पत-पदानां - इति क, खपुस्तकयोरधिकः पाठः ।
Page #62
--------------------------------------------------------------------------
________________
तृतीयरने द्वितीयमरीचिः ।
!!
सङ्गता अन्तर्भूताः । तदाहु:--
अलङ्काराssश्रिताः कीचेददोषान्तर्गताः परे । चतुर्व्वन्तर्गताः केचिदतश्चत्वार एव ते ॥ तत्र भाविकत्वम् - अभिप्राय पूर्व काभिधानम् । स्वयं दौसमिति यावत् । यथा-दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न बिरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि तद्वरमितः स्रोतस्तमालाकुलं
नीरन्ध्रास्तनुमा लिखन्तु जरठच्छेदा नलग्रन्थयः ॥ अत्रोपपतिं प्रति सङ्केताभिप्रायेणैवमभिधानम् । दारुणेऽर्थे दारुणपदता - सुशब्दता । यथादेवव्रते वाञ्छति दीर्घनिद्रां द्रोणे च कणे च यशोऽवशेषे । लक्ष्मीसहायस्य तवाद्य वत्स ! वात्सल्यवान् द्रौणिरयं सहायः ॥ अत्र मुमूर्खति मृते चेत्यर्थे ईदृक्पदता । येन क्रमेण यद्वस्तु तत्क्रमाभिधानम् - पर्यायोक्तिः । यथा
प्रथममरुणच्छ। यस्तावत्ततः कनकप्रभ
स्तदनु विरहोत्ताम्यत्तन्वी कपोलत लघुतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे
सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥ यत्र विशेषणद्वारा विशेष्यलाभः - सा सुधर्मिता । यथाअयमुदयति मुद्राभञ्जनः पद्मिनीनामुदयगिरिवनाली बालमन्दारपुष्पम् ।
विरहविधुरको द्वन्द्वबन्धु विभिन्दन् कुपितकपिकपोलकोडताम्रस्तमांसि ॥
अत्र पद्मिनीप्रकाशादीनां सूर्यनियतत्वात्तल्लाभः । इत्यलङ्कार शेखरे गुणरत्नेऽर्थगुणमरीचिः ।
२३.
·
Page #63
--------------------------------------------------------------------------
________________
२४
अलङ्कारशेखरे -
इदानीं वैशेषिकान्गुणानाह-
पदवाक्यतदर्थेषु ये दोषाः पूर्वमीरिताः ॥ तेषां कश्चिददोषत्वं यत्तद्वैशेषिको गुणः ॥ १ ॥ उक्तानामेव दोषाणां विषयावस्थादिभेदाद्यददोषत्वं तदेव वैशेषिको गुण इत्यर्थः (१) । केचित्तु -
एतेषामेव दोषाणां स्थानेष्वेतेष्वदोषता । परं नत्वस्ति गुणता पार्थक्यमनयोर्यतः ॥
अन्ये तु कचिददोषतामात्रम्, कचिगुणतापि । तत्र सहृद यानामेत्र प्रतीतिः साक्षिणी । तदाहु:
अलङ्कारे गुणे दोषे रसे वा काव्यसम्पदाम् प्रतीतिरेव विदुषां प्रमाणमवसीयते ॥
C
श्लेषादी नाप्रयुक्तता ॥
श्रीपादस्तु - 'रसोत्पत्तिप्रतिबन्धकतयैवैतेषां दोषता । यत्र केनापि निमित्तेन न रसप्रतिबन्धः, तत्रादोषत्वमुचितमेवेत्याह । तंत्र पदेषु यथासम्भवमाहअनुप्रासेषु नो कष्टम्
यथा - 'महाराष्ट्रेषु नोष्ट्रिणः' इत्यादौ ।
1
यथा
येन ध्वस्तमनोभवेन बलिजित्कायः पुरात्रीकृतो योगङ्गां च दधेऽन्धकक्षयकरो यो बर्हिपत्रप्रियः । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामाऽमराः सोऽव्यादिष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः ॥ अत्र क्षपशब्दो गृहे । मिषस्तुतौ (२) न सन्दिग्धम्
(१) वैशेषिक गुणत्वमित्यर्थः - इति कपु० पाठः । (२) मिथः स्तुती -- इति क, खपु० पाठः ।
Page #64
--------------------------------------------------------------------------
________________
तृतीपरत्ने तृतीयमरीचिः ।
५
यथा..... पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव !।
विलसत्करेणुगहनं सम्पति सममावयोः सदनम् ॥ न व्यर्थ यमकादिषु ॥ २॥
यथादधत्युरोजद्वयमुवेशीतलं भुवो गतेव स्वयमुर्वशी तलम् । बभौ मुखेनाऽमतिमेन काचन श्रियाऽधिका यां प्रति मेनका च न ।
अत्र चकार: (१)। नाऽश्लील भगवत्यादी तदाहु:-- भगिनीभगवत्यादौ शिवलिङ्गगुहादिषु ।
अभिप्रेतकुमार्यादौ स्वश्लीलं नैव दुष्यति ।। अश्लीलत्रयमत्रोक्तमिति ध्येयम् । दण्डी तु.... निष्ठयूतोद्गीर्णवान्त्यादि गौणवृत्तिव्यपाश्रयम् ।
अतिसुन्दरमन्यत्र ग्राम्यकक्षा विगाहते ॥ तद्विदे(२) नाऽप्रतीतकम् ॥ यथा
सर्वकार्यशरीरेषु मुक्त्वाऽङ्गस्कन्धपश्चकम् । सौगताचामिवात्माऽन्यो नास्ति मन्त्री महीभृताम् ॥ सहायाः साधनोपाया देशकालौ बलाबलौ । विपत्तेश्च प्रतीकारः पञ्चाङ्गो मन्त्र उच्यते ॥ रूपं संज्ञाथ संस्कारो वेदनानुभवस्तथा ।
इति बौद्धाः शरीरेषु मन्यन्ते स्कन्धपश्चकम् । इति भार्गवसर्वखे । नाऽसाध्वनुकृतौ (१)चमत्कार:- इति क,खपु० पाठः।। (२) तद्विद्य-इति गपुस्तके पाठः।
Page #65
--------------------------------------------------------------------------
________________
२६
अलङ्कारशेखरे -
यथा
हुं हुं हुं न न ममेति युवत्या जल्पितं जयति मानधनायाः ।
इत्यादौ ।
नापि लक्षणादाववाचकम् ॥ ३ ॥ लक्षणादेरशक्य(१) वृत्तित्वादिति हृदयम् । इदानीं वाक्येषु यथासम्भवमाह -
प्रतीत्यबाधान्न न्यूनम्
यथा
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ 'यत्रान्यत्क्रियापदं नास्ति, तत्र अस्तिर्भवतिर्वा प्रथम
पुरुषे प्रयुज्यते' इति न्यायेन यत्र तद्वयेन नोपपत्तिस्तत्र तदूषणमित्यर्थः । एवं प्रकरणादिना पदान्तरस्य लाभे द्रष्टव्यम् । अत उक्तम्- प्रतीत्यवाधादिति ।
पादभेदे विसन्धि न ॥
यथा
यद्यपि नदति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहो अमदृशपुरुषेषु कः कोपः (२) ॥ इह यद्यपि यदुल्लिखितं सन्धिविरहो न दोष इति, तथाप्य( १ ) रशक्ये एव वृत्तित्वात् - इति क, खपु० पाठः । ( २ ) इतः परं -
“इन्द्रस्याशुचिशूकरस्य च सुखे दुःखे च नास्त्यन्तरं स्वेच्छाकल्पतया तयोः खलु सुधा विष्ठा च काम्याशनम् । रम्भा चाशुचिशूकरी च परमप्रेमास्पदं मृत्युतः संत्रासो असमः स्वकर्मगतिभिश्चान्योन्यभावः समः ॥ इति शान्तोदाहरणम्” क पुस्तके पाठोऽयमधिको दृश्यते । स च विसन्धेः पादभेदत्वाभावादसङ्गत इत्युपेक्ष्यः ।
Page #66
--------------------------------------------------------------------------
________________
तृतीयरने तृतीयमरीचिः ।
नुशासनविरुद्धत्वात् 'विसदृशपुरुषेषु' इति पठनीयम् ।.. : .न व्याकीर्ण तु सापेक्षे(१)
यथाअथ प्रजानामधिपः प्रभाते जायापतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृर्मुमोच । इत्यादौ।
. नाऽन्यवाक्ये समाप्तता ॥ ४ ॥
समाप्तपुनरात्तकं वाक्य भेदे न दोषः । यथा- ... . ... तं शरैः प्रतिजग्राह कालिङ्गा गजसाधनः ।
पक्षच्छेदोवतं शक्रं शिलावर्षाव पर्वतः ॥ यथा चा(२)
न किलाऽनुययुस्तस्य राजानो रक्षितुर्यशः। '
व्याहत्ता यत्परखेभ्यः श्रुतौ तस्करता स्थिता ॥ समस्ते यतिभङ्गो न
यथा- . कल्याणानां त्वमसि महसां भाजनं विश्वमते !
धुर्या लक्ष्मीमलमपि भृशं धेहि देव ! प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ ! नम्रस्य तन्मे
भद्रं भद्रं वितर भगवन् ! भूयसे मजलाय ।। बालादौ(३) नाऽर्थवर्जितम् ।।
आदिपदेन वीरवातुलादि(४)परिग्रहः । यथा-'काकार्यमित्यादौ। (१) साकाङ्के--इति गपु० पाठः। (२) द्वितीयमिदमुदाहरणं गपुस्तके नास्ति । . (३) मत्तादौ-इति खपु० पाठः ।
(४) विरहिवाला-इति खपुस्तके। .. .....:;
Page #67
--------------------------------------------------------------------------
________________
२८ अलङ्कारशेखरेविरुद्धं न तथा वाक्ये(१) 'विरुद्धां धियमुत्पादयत्वि'त्यभिमायेण प्रयोगे तन दोष इत्यर्थः ।
वाक्यार्थे यथासम्भवमाहबिरसं नाऽप्रधानके ॥५॥
यथा- - क्षिप्तो हस्तावलग्न: प्रसभमभिहतोऽप्याददानोंऽशुकाऽन्तं
गृह्णन् केशेष्वपास्तश्वरणनिपतितो नेक्षितः सम्भ्रमेण । आलिङ्गन योऽवधूतत्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः ___ कामीवापराधः स दहतु दुरितं शाम्भवो वः वारामिः ॥ व्यर्थ न नर्मणि ग्राम्यम् 'द्वयर्थैः पदैः पिशुनयेच्च रहस्यवस्त्विति भरतोक्तेः।
सर्वत्र हेतुमाहरसहानेरयोगतः ॥
अथ सर्वसाधारणमदोषत्वमाहतत्र तत्राभिधातव्ये तथाऽनुकरणादिषु ॥ ६॥ उन्मत्ताधभिधानेषु कोऽपि दोषो न विद्यते ॥ . श्रीपादस्तु--
तदर्थातिशये औध्ये दैन्ये कोपेऽवधारणे । विषादे विस्मये हर्षे पुनरुक्तं न दुष्यति । इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे
गुणरत्ने वैशेषिकगुणमरीचिः।
M
(१) काव्ये-इति क,खपु० पाठः । .
ठ:1..
.
.
.
.
Page #68
--------------------------------------------------------------------------
________________
चतुर्थरने प्रथममरीचि
चतुर्थ रत्नम्। अलङ्कारस्तु शोभायै इत्युक्तम् । तच साधु । यत:
गुणवत्यपि निर्दोषेऽलङ्कारैः काव्यराजनि ।
जायतेऽन्यैव सुषमा रत्नालङ्करणैरिव ॥ · आहुश्च-'निर्दोष गुणवत्काव्य'मित्यादि । तत्र चमत्कार. विशेषकारित्वमिति (2) सामान्यलक्षणम् । शब्दार्थनिष्ठत्वेन विशेपितं विशेषणद्वयम् ।(२) 'परम्परया रसोपकारित्वंत'दित्यन्ये । तत्र प्रथमं शब्दालङ्कारान् विभजते-- चित्रपक्रोक्त्यनुप्रासगढश्लेषप्रहेलिकाः ॥ प्रश्नोत्तरं च यमकमष्टाऽलङ्कृतयो ध्वनी ॥१॥
तत्र कौतुकविशेषकारि चित्रम् । तच्च खड्गचक्रपयादिभेदादनन्तम् । यथा
सर्वतोभद्रधेन्वादि गोमूत्रीमुरजादि च ।
गतप्रत्यागताधाहुश्चित्रकाव्यं कवीश्वरा (३)॥ तच्च माघादौ मुव्यक्तत्वानेहोदाहियते । अन्याभिप्रायेणोक्तं वाक्यमन्येनाऽन्यार्थकतया यद्योज्यते-सा वक्रोक्तिः। एतदेव वा. कोवाक्यमुच्यते । यथा
कोऽयं द्वारिः हरिः प्रयायुपवनं शाखामुगस्यात्र (४) किं - कृष्णोऽहं दापिते ! विभेमि सुतरां कृष्णादहं वानराव । मुग्धेऽहं मधुसूदनो व्रज लता तामेव पुष्पान्विता
मित्य निर्वचनीकृतो दयितया हीणो(५) हरिः पातु वः॥ (१) कारित्वमलङ्कार--इति खपु० पाठः। . . (२) विशेषलक्षणद्वयम्-इति क,गपु० पाठः। (३) मुनीश्वरा:-इति क,खपु० पाठः। (४) शाखामृगेणात्र-इति कपुस्तके। (५) मुग्धो -इति कपु० पाठः । .
Page #69
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेवर्णसाम्यमनुमासः । स च द्विविधः, लाटानुप्रासश्छेका. नुप्रासश्च । तत्राऽसकृदावृत्तवर्णत्वम्-लाटानुमासः । यथा
अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितः ।
आलिङ्गितः स तन्वया कृतार्थयतु मानसम् ।। अनेकस्य व्यअनस्य सकृत्साम्यम्-छेकानुप्रासः । यथानितम्बगुर्वी गुरुणा प्रयुक्ता चधुर्विधातृप्रतिमेन तेन । चकार सामत्तचकोरनेत्रा लज्जावती लाजविमोक्षमग्नौ ।। 'पदमेकं हृदा कृत्वा तदनुपासकाम्पया
आदिक्षान्तलिपो कादिक्षान्तशब्दं विचिन्तयेत्' ।। इति रहस्यम् । गूढम्-क्रियागुप्तादिः । यथा
पुंस्कोकिलकुलस्यैते नितान्तमधुरारवैः ।
सहकारमा रम्या वसन्ते कामपि श्रियम् (१) ॥ इद च नाना । यदाहु:--.. क्रियाकारकसम्बन्धगुप्तान्यामन्त्रितस्य च ।
गुप्त तथा समासस्य लिङ्गस्य वचनस्य च ॥ एकोच्चारणापन्हुतभेदत्वम्-श्लेषः। यथा-'येन ध्वस्तमनोभबेने त्यादौ । अयं चाष्टधा । यदाह--
विभक्तिपदवर्णानां लिङ्गस्य वचनस्य च ।
भाषामकृत्योर्भेदेन श्लेषाः स्युः प्रत्ययस्य च ॥ प्रहेलिका-सकृत्पश्नः । सा च च्युताक्षरा दत्ताक्षरादिः । यथा
विदग्धः सरलो रागी नितम्बोपरि संस्थितः ।
तन्वझ्याऽऽलिङ्गितः कण्ठे कलं कूजति को विटः ॥ (१) अत्र 'अधुः' इति क्रिया । रम्या एते सहकारदमाः पुंस्को.
किलकुलस्य आरवसन्ते नितान्तं कामपि श्रियं अधुःइत्यन्वयः।
Page #70
--------------------------------------------------------------------------
________________
चतुर्थरने प्रथममरीचिः
३१
अत्र 'विट' इत्यत्र विकारस्थाने घकारदाने द्वितीयोऽर्थो भवति । सा च षोढा । तदाह
प्रहेलिका सकृत्पश्नः सा च षोढा च्युताक्षरा । .
दत्ताक्षरोभयं मुष्टिबिन्दुमत्यर्थवत्यपि(१)॥ प्रश्नोत्तरमपि द्विविधम् , बहिरन्तश्च । तत्र बहिः प्रश्नोत्तरं यथा
प्रायः कार्ये नियुज्यन्ते जनाः सर्वत्र कीदृशाः ।
'धाने त्ययं(२) भवेच्छब्दो नौवाची वद कीदृशः ॥ सावधानाः(३)। अन्तः प्रश्नोत्तरं यथा
काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन् किमुत्तरम्(४)। कथमुक्तं न जानासि कदर्थयसि यत्सखे । ।
अतुल्यार्थत्वे सत्यानुपूर्वी विशेषविशिष्टनियतव्यअनसमुदा. याभ्यासो-यमकम् । यथा
नवपलाशपलाशवनं पुरः स्फुटपरागपरागतपङ्कजम् ।। मृदुलतान्तलतान्तमलोकयत् स मुरभि सुराभिं सुमनोभरैः। तच्चेदं सङ्कपेण सप्ताशीतिप्रकारमिति चान्यत्र विस्तरः । एतचित्रमिति (५) गोवर्धनः । इत्यलङ्कारशेखरे अलङ्काररत्ने शब्दालङ्कारमरीचिः ।
(१) विद्रुमर्त्यथवत्यपि-इति कपु० पाठः। (२) नाधेत्ययं-इति क,गपुस्तकयोः पाठः। (३) सौ~औकारसहितः अधा-धाकाररहितश्च नाः।
'नौः' इत्यर्थः। (४)का-प्रतिध्वनिकारिणीति, गुहा-संवरणकारिणीतिवोत्तरम्।
कायतेः 'अन्येभ्योऽपी'ति डः, स्त्रीत्वाट्टाप् ।
गृहतस्तु इगुपधलक्षणः कः, अदन्तत्वाहा। (५) एतचित्र एवान्तर्भूतमिति-इति खपुस्तके।
Page #71
--------------------------------------------------------------------------
________________
३२.
अलङ्कारशेखरेअथाऽर्थालङ्कारान विभजतेउपमारूपकोत्प्रेक्षासमासोक्तिरपहुतिः॥ .... समाहितं स्वभावश्च विरोधः सारदीपकौ ॥१॥ सहोक्तिरन्यदेशत्वं विशेषोक्तिविभावने ॥ एवं स्युरीलङ्काराश्चतुर्दशन चापरे ॥२॥ तत्र भेदे सति साधर्म्यम्-उपमा। अधिकगुणवत्तया सम्भाव्य. मानमुपपानम् । निकष्टगुणवत्चया सम्भाव्यमानमुपमेयम् । तां विभजते, वाक्यार्थाऽतिशयश्लेषनिन्दाभूतविपर्ययाः॥
संशयो नियमः स्वं च विक्रियेत्युपमा दश ॥३॥ तत्र वाक्यार्थेनैव वाक्यार्थो यदुपमीयते-सा वाक्यार्थोपमा । सा च द्वयी, प्रत्येकं सादृश्यानपेक्षा तत्सापेक्षा च । आया यथा--
कामिनीनयनकज्जलपकात्थितो मदनमत्तवराहः ।
कामिमानसवनान्तरचारी कन्दमुत्खनति मानलतायाः ॥ अन्त्या यथा
त्वदाननमधीराक्षमाविर्दशनदीधिति ।
भ्रमभृङ्गमिवालक्ष्यकेसरं भाति पङ्कजम् ॥ यत्रातिशयधर्मोपन्यासः-साऽतिशयोपमा । यथा--
कल्पद्रुमो न जानाति न ददाति बृहस्पतिः ।
अयं च जगतीजानि नाति च ददाति च ॥ पदश्लेषनिबन्धनसाम्यम्-श्लेषोपमा । यथा
तमालपत्राभरणा राजते विलसद्वयाः।
बालेवोद्यानमालेयं सालकाननशोभिनी॥ पत्रोपमानस्य निन्दया प्रतिक्षेपः सा निन्दोपमा । यथा--
Page #72
--------------------------------------------------------------------------
________________
चतुर्थरत्ने बितीयमरीचिः ।
. नागेन्द्रहस्तात्वचि कर्कशत्वादेकान्तशैत्यात् कदलीविशेषाः।
लब्ध्वापि लोके परिणाहि रूपं जातास्तर्वोरुपमानबाडाः ॥ यत्राऽसंसृष्टत्वज्ञानेन संसर्गमारोप्य साम्यप्रसन्जनम्-सा भूतोपमा । यथा-- ...
उभौ यदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापपसः पतेताम् ।
तदोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ यत्रोपमानस्यैवोपमेयता-सा विपर्ययोपमा । यथा--
अथ मुललितयोषिभ्रूलताचारुशृङ्गं
रतिवलयपदाङ्के चापमालज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा । इत्यादौ । पत्रोपमानोपमेययोः संशयकोटिता-सा संखयो. पमा । यथाकिमिन्दुः कि पद्म किमु मुकुरबिम्बं किमु मुखं
किमब्जे कि मीनौ किमु मदवाणी किमु दृशौ । खगौ वा गुच्छौ वा कनककळशौ वा किमु कुचौ
तडिद्वा सारा वा कनकलतिका वा किमवला ॥ यत्रेतरव्यात्या साम्यलाभः-सा नियमोपमा । यथा--
कस्ते पुरन्दरादन्यः प्रतिमल्लो भविष्यति ।
ऋते सहस्रकिरणात् त्वत्प्रतापसमो हि कः । यत्रोपमानान्तरविरहतात्पर्येण स्वसाम्यम्-सा स्वोपमा । यथा
आपूर्णितं पक्ष्मलमक्षियुग्मं प्रान्तयुतिश्चैत्यजितामृतांशु ।
अस्या इवास्याश्वलदिन्द्रनीलगोलाऽमळश्यामछतारतारम् ।। अभेदानुमानवदिह भेदो द्रष्टव्यः । यत्रोपमेवमुपमानविका. रतयोच्यते-सा विक्रियोपमा । यथा--
हरिणादथ तन्नयनादथ पद्यात्पनपत्राच्च । .. आहृत्य कान्तिसारं विधिरसृजत् सुभ्रषो दृष्टिम्।।
Page #73
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेश्रीपादस्तु-'सममिन्याहारोपमाप्यस्ति' इत्याह । सा यथा
प्रकृयैव मनोहारि वदनं हरिणीदृशः।
चन्द्रे हादकता कस्मात् पयः केन परिष्कृतः ॥ अत्र सर्वत्र--
न्यूनाधिकत्वशङ्का चेद्विभागेषु तदिष्यताम् । किंचिद्विशेषमादाय भेदोऽभेदश्च कश्चन ॥ काचित्समस्तान्वयिनी क्रियामात्रान्वया परा ।
विशेषणान्वया काचिदुपमा कापि तत्परा ॥ अत्र च--
न्यूनता साम्यमाधिक्यं यद्यदेवाभिधीयते ।
अहो ! काव्यस्य माहात्म्यं समतैव प्रतीयते ॥ तदाह राजशेखरः
समानमधिकं न्यून सजातीयं विरोधि च । सकुल्यं सोदरं कल्पमित्याद्याः साम्यवाचकाः॥ अलङ्कारशिरोरत्नं सर्वस्वं काव्यसम्पदाम् । उपमा कविवंशस्य मातैवेति मतिर्मम ॥ इत्यलङ्कारशेखरे अर्थालङ्कारे उपमामरीचिः।
अतिसाम्यादपढ्नुत(१)भेदयोरुपमानोपमेययोरभेदप्रयो रूपकम् । यदाह
तद्वपकमभेदो यदुपमानोपमेययोः। इति । दण्डी च--
उपमैव तिरोभूतभेदा रूपकमुच्यते(२)। इति । तद्विभजते(१)दपहनुतभेदप्रत्ययो रूपकम-इति गपु० पाठः। (२) मिष्यते इति कपु० पाठः ।
Page #74
--------------------------------------------------------------------------
________________
चतुर्थरने तृतीयमरीचिः ।
विरुद्धं च समस्तं च व्यस्तं रूपकरूपकम् । लिष्टं च रूपकं तस्मात् सङ्क्षेपात्पश्वधा स्मृतम् ॥ १॥ तत्र - यत्रोपमानविरुद्धोऽर्थः - तद्विरुद्धम् । यथादिवा न परिभूयते नच मनागपि क्षीयते
नवा चरमवारिधेः पयसि लुप्तिमाविन्दति । नच त्रिदश वदन कान्तिभिर्जीयते यशस्तुहिनदीधितिर्जयति कोऽपि भूमीपतेः ॥
समस्तं यथा-
तस्या बाहुलता पाणिपद्मं चरणपल्लवम् । मुखेन्दुरक्षिभ्रमरौ सर्वस्वं पुष्पधन्वनः ॥
व्यस्तं यथा
भुजौ मृणाले वदनं सुधांशुः कुन्दानि दन्ताश्चरणौ सरोजे । स्मितं प्रसूनानि करौ प्रबाले पयोधरौ भूमिधरौ मृगाक्ष्याः ॥
रूपकरूपकं यथा
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्तकी तव । नरीनर्ति लसत्स्वर्ण केतकीदललोचने ॥ श्लिष्टरूपकं यथा -
३५
―
राजहंसोपभोगाईं भ्रमरप्रार्थ्य सौरभम् । पुष्णाति सुषमां कांचिन्मुखपङ्केरुहं तब ||
इदं च समस्ताऽसमस्तादिभेदादनन्तम् । लक्षणाप्यत्रैवान्तर्भवति । उपमानोपमेययोरभेदप्रतिप्रत्तेरत्रापि सच्वात् । तदुक्तम्'रूपकं लक्षणादिक' मिति । सा च द्विधा, समस्ता समस्तभेदात् । तत्राद्या यथा
उदयति कनकाचळयोरुपरि चलत्पङ्कजश्चन्द्रः | तदुपरि घनान्धकारः कस्य कृते धातुरीदृशी सृष्टिः ।
अन्त्या यथा
Page #75
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
सामरसे सालसता जलमुचि कश्चिद्विपर्यासः ।।
निस्पन्दसा लतायां कथयति कस्यापि पुण्यानि ।। इत्यलङ्कारशेखरे अर्थालङ्कारे रूपकमरीचिः। अन्यनिमित्तके वस्तुन्यन्यानिमित्तकत्वाऽऽरोपणम्-उत्पेक्षा । यथागमनमलसयातः कुम्भलक्ष्मी कुचाभ्या
पविकलकरशोधामूरुकाण्डद्वयेन। यदियमहरदेषां हेतुनाऽनेन नूनं
निजवपुषि करीन्द्राः पांमुपूरं क्षिपन्ति ॥ इयं च
सर्वालङ्कारसर्वस्वं कविकीर्तिविवर्धिनी । उत्प्रेक्षा हरति स्वान्तपचिरोटा स्मितादिव ॥ शङ्के मभ्ये धुवं प्रायो नूनं जानामि तर्कये । इवेयादिभिरुत्प्रेक्षा व्यज्यते काव्यवर्त्मनि ॥ अन्यदभिप्रेत्याऽन्याभिधानम्-समासोक्तिः। सैव चाऽन्यापदेश उच्यते । यथा
त्वं पीयूष ! दिवोऽपि भूषणमसि द्राक्षे ! परीक्षेत को ... माधुर्य तव विश्वतोऽपि विदिता माध्वीक! साध्वी कथा। एतत् किन्तु तथाप्यरुन्तुदमिव बमो न चेत्कुप्यसे ... यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः॥ किंचिदपढ्नुत्य यदन्यार्थप्रदर्शनम्-साऽपहनुतिः। यथा
सीत्कारं शिक्षयति व्रणयत्यधरं तनोति रोमाञ्चम् । नागरिकः किमु मिलितो नहि नहि सखि ! हेमनः पवनः।। कलमधुरं किल कूजन् यमुनाकूलेषु नीलघनदेहः । दृष्टः सखि ! गोपालो नहि नहि सखि ! कोकिलो दृष्टः(१)। (१) पद्यमिदं क,गपुस्तकयो!पलभ्यते ।
Page #76
--------------------------------------------------------------------------
________________
चतुर्थरने चतुर्थमरीचिः। " आरब्धानुकूलाऽऽकस्मिकम्रहकारिलाभः-समाहितम् । यथामानापनोदनविधौ मदिरेक्षणाया
यावनमामि चरणावथ तावदेव । नीपस्खलन्नवसमीरपुरःसराणि
प्रादुर्बभूवुरचिराद् धनगर्जितानि ।। यस्य वस्तुनो यत्स्वभावता तदाख्यानम्-स्वभावः । तदेव जातिरुच्यते । यथा
चलति कथंचित्पृष्टा यच्छति वाचं कथंचिदालीनाम् ।
आसितुमेव हि मनुते गुरुगर्भभरालसा मुतनुः ॥ विरोधो द्विविधः। तत्राय:-पारमार्थिकाऽविरोधेऽपि औचि. त्यन विरोधिता (१)प्रतीयते यत्र, सः । यथा 'मनीषिताः सन्ति गृ. हेषु देवताः' इत्यादौ । द्वितीयस्तु-यथाश्रुते विरोधसन्धानेऽपि य. त्राभिप्रेता(२)मादायाऽविरोधः । अयमेव विरोधाभास उच्यते । यथा
भक्तानां कामदस्तुष्टो रुषा कामं दहनपि । __ अपि ज्ञानमय: स्थाणुर्यस्तमीशं स्तुवीमहि । उत्तरोत्तरं यत्र सारोत्कर्षः-स सारः । यथा
विषयेषु तावदबलास्तास्वपि गोप्यः स्वभावमृवाचः। मध्ये तासामपि सा तस्या अपि साचि वीक्षितं किमपि ।। समस्तवाक्योपकारकत्वम्-दीपकत्वम् । तच्चाऽभिन्न भिनं च। अभिन्नं यथा 'पाणी पद्मधियेत्यादौ' तत्तत्कारकक्रियादिभेदादनन्तम् । भिन्नं यथा--
नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः ।। बनन्ति च पयोदेषु दृशो ह|श्रुगर्भिणीः ।। अत्र विस्तरभिया सर्व नोदाहियते । एतच्च मालादीपका. (१) विरुद्धतया-इति ख,गपु० पाठः। (२)भिप्रेतमासाद्याविरोधः-इति.कपु० पाठः।
Page #77
--------------------------------------------------------------------------
________________
२८
अलङ्कारशेखरेदिभेदादनन्तम् । अत्र पूर्वापरवाक्यार्थयोरुपकार्योपकारक(१). शृङ्खला-मालादीपकम् । तत्रोत्तरस्य पूर्वोपकारकत्वं यथा
चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।
तं पुनर्मकरकेतनलक्ष्मीस्तां मदस्तमपि वल्लभसङ्गः ।। पूर्वस्योचरोपकारत्वं यथासङ्ग्रामाङ्गणमागतेन भवता चापे समारोपिते(२)
देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः, शरैररिशिरस्तेनापि भूमण्डलं,
तेन त्वं, भवता च कीर्तिरतुला, कीर्या च लोकत्रयम् ॥ समानकालोक्तिः-सहोक्तिः । सा द्वयी। उदासीनयोस्त्वरामतियत्तये, कार्यकारणयोरपि । आधा यथा--
सह दीघों मम श्वासैरिमाः सम्प्रति रात्रयः।
समं मम शरीरेण क्षीयन्ते दिवसा अमी ॥ अन्त्या यथा--
वर्धते सह पान्थानां मूर्छया चूतमअरी ।
पतन्ति च समं तेषामश्रुभिर्मलयांनिलाः ।। प्रयोज्यप्रयोजकयोवैयधिकरण्यम्-अन्यदेशत्वम् । यथा-- सा बाला. वयमप्रगल्भवचसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् । साऽऽक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥ कारणे सत्यपि कार्याभावो-विशेषोक्तिः । यथा--
आवाति वारिधरशीकरवारिवर्षी
स्वैरं कदम्बवनदुर्ललितः समीरः । (१) पकारकम्-इति क,गपु० पाठः । (२) समासादिते-इति क,खपुस्तकयोः पाठः ।
Page #78
--------------------------------------------------------------------------
________________
चतुर्थरने चतुर्थमरीचिः ३९ - अङ्गेऽर्पितानि नलिनीनवपल्लवानि
. तापस्तथापि सुदृशः शिथिलो न जातः ॥ कारणं विनापि कार्योदयो-विभावना । यथा-- नाङ्गेषु रत्नाभरणानि सन्ति निश्वासहार्याण्यपि नांशुकानि । तथापि सा सम्प्रति सारसाक्षी दिने दिने कामपि कान्तिमेति ॥
केचित्तु-'अन्यदेशत्वमेव विशेषोक्तिविभावने, अधिकरणद्वयमादाय' । अन्ये तु-'अनयोरेवैकेनाऽपरस्यान्यथासिदिः, व्यतिरेकमादाय' इति । गोवर्धनस्त्वाभ्यामेवान्यथासियान्यदेशत्वमेव निराचकार । व्यतिरेकालङ्कारस्त्वतिरिच्यत इत्येके। स च यथा--
कादाचित्की द्युति धत्ते कलडी क्षीयतेऽन्वहम् ।
दोषाकरः कथङ्कारं त्वदाननसमः प्रिये ! ॥ एकेनापरस्या(२)ऽन्यथासिद्धिराक्षेपः । सोऽपि पृथगित्यपरे। यथा-- इन्द्रेण किं स यदि कर्णनरेन्द्रसूनु
रैरावतेन किमसौ यदि तद्विपेन्द्रः । दम्भोलिनाऽप्यलमयं यदि तत्प्रताप:
स्वर्गोऽप्ययं ननु मुधा यदि तत्पुरी सा ॥ सुखबोधाय बालानामतिकोमलवर्मना । मया संक्षेपणादित्थमलङ्काराः प्रदर्शिताः ॥ यथैतेषां मिथो भेदः परेषां नातिरेकिता तथाऽलङ्कारसर्वस्वे सप्रपञ्चमदर्शयम् ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे अलङ्काररत्ने अर्थालङ्कारमरीचिः ।
< ber (१) प्रस्तुतस्यासिद्धि-इति क,खपु० पाठः।
Page #79
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
पञ्चमं रत्नम्। उपमा काव्यसम्पदा सर्वस्वम् , सा च साधर्म्यमिति । इदानीं तस्य प्रतियोग्यनुयोगिनावाह--
चन्द्रकलाऽम्बुजदाम शिरीषं विद्युत्तारा कनकलता च। दमनककाञ्चनयष्टी दीपः सर्वैरेभिर्योषिर्या ॥१॥ यथाशिखेव दीपस्य, लतेव हैपी, कलेव चान्द्री, स्रगिवाम्बुजानाम् । शिरीषपुष्पं स्मरहेमयष्टी सा मे कदा लोचनगोचरः स्यात्(१)॥
दमनकतरुशाखालम्बि छोलङ्ग(२)युग्मं
तुहिनकिरणबिम्बे खजरीटमचारः। विकचकमलकोशे दाडिमीबीजपति
त्रितयमिदमपूर्व दृष्टमेकत्र चित्रम् ॥ 'तडिद्वा तारा वेत्यादि' 'उद्भिन्नया रत्नशलाकया वे'त्यादि. दर्शनात्तथात्वं वर्ण्यत इत्याहुः ।
अत्यन्तानन्दसन्दोहदायिनी परिवर्यते ॥ योषिदित्यनुवर्तते । यथा
सा कौमुदी नयनपोरमृतैकवर्ति
रानन्दपङ्कजवनी(३)विलसल्लतामा । प्राणाः स्मरस्य जनपुण्यतरोः फलानि
साफल्यमक्षिजनुषां क गता न जाने । शक्तिर्मुर्तिमती स्मरस्य जगतां नारीमयं मण्डनं
कान्तानामुपमानकल्पनकलाकान्तेः समुत्तेजनम् ।
(१) पद्यमिदं गपुस्तके नास्ति । (२) रोलम्ब-इति खपुस्तके। (३) वतीविलसत्तडागः-इति खपु० पाठः।
Page #80
--------------------------------------------------------------------------
________________
पञ्चमरत्ने प्रथममरीचिः ।
लक्ष्मीः संसृतिसागरस्य सरसी लावण्यपुण्याम्भसां सा राजत्रजचक्षुषां क्षणमभूदानन्दकन्द (१) स्थली ॥ रोचनास्वर्णविद्युद्भिर्हरिद्राभिर्वराटकैः ः ॥ २ ॥ चम्पकै मतक्या वर्ण्यते तत्तनोद्युतिः ॥
यथा
-
प्रत्यग्र पद्मवीजयुति काञ्चनकेतकच्छायम् । गोरोचनाऽतिगौरं वपुरथ साक्षात्कृतं तस्याः || चम्पकदामहरिद्राकाञ्चनसौदामिनीनां च ।
पयति कान्तिमेषा निजवपुषा पद्मपत्राक्षी ॥ इदमुपलक्षणम् । 'तामग्रतस्तामरसान्तराभा' मित्यादेव, वेत्रत्वचा तुल्यरुचां वधूनां कर्णान्ततो गण्डतलागतानि । भृङ्गाः सखेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ॥ इत्यादेश्व 'मोचान्त्वचः पञ्चषपाटनाना' मित्यादेव, 'काश्मी रगौरवपुषामभिसारिकाणामाबद्ध रेख (२) मियादेस्तत्तत्साम्यमपि बोध्यम् ।
तमः शैवालपा धोद वह भ्रमरचामरैः ॥ ३ ॥ यमुनावचिनीलाइमनीलाब्जाम्रैः समः कचः ॥
यथा
न जीमूतच्छेदः स हि गगनचारी नच तमो नचाऽस्येन्दोमैत्री नच मधुकरास्ते हि मुखराः ।
(१) पण्यस्थली - इति कपुस्तके, पुण्यस्थली - इति च पाटः खपुस्तके |
(२) काश्मीर गौरवपुषामभिसारिकाणा
४१
माबद्धरेखमभितो मणिमञ्जरीभिः । एतत्तमालदलनीलतमं तमिस्रं 'तत्प्रेमहेमनिकषोपलतां प्रयाति ॥ खपुस्तके सम्पूर्णमिदं पद्यम् ।
·
Page #81
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
न पिच्छं तत्केकिन्युचितमसितोऽयं नच मणि. .
मृदुत्वादा ! ज्ञातं घनचिकुरपाशा मृगदृशः ॥ . जानामि जानकि ! कलिन्दसुताजलेऽस्मिन्
नातासि हन्त ! यदिमास्तव कुन्तलानाम् । वीचीषु नीलकमलस्रजि शैवलेषु . दृश्यन्त एव रुचयः कणशः प्रकीर्णाः ॥ .. तारा रदाना, वदनस्य चन्द्र, रुचा कचानां च नमो जयन्तीम् । आकण्ठमक्ष्णोतियं मधूनि महीभुजः कस्य न भोजयन्तीम्(१)॥ कूपसिन स्थगितहृदया सम्पुटं हाटकीयं
मस्तन्यस्ताचलनिवसना चामरं वारिदाभम् । . यत्राऽऽसीना रतिरिव वणिक्प्रेयसी वीथिकायां..
विक्रीणीते मुकुलितमुखी संज्ञया मौक्तिकानि ॥ अङ्गुल्या यदि निर्दिशेदरुणिमा लाक्षागुटीविभ्रमं
वाचा यद्यथ शुद्धपारदवटीबुद्धिं रदस्य द्युतिः । हरभजया यदि नीलिमा वितनुते काचस्रजः प्रत्ययं
विक्रेतुंबत ! मौक्तिकानि भवति व्यग्रा वणिक्प्रेयसी (२)। - इदमप्युपलक्षणम् । पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसङ्ग्रहम् । सखोस्मितस्तर्किततन्निजभ्रमा बबन्ध तन्मूर्धनि(३) चामरं चिरात् ।।
इति धूमसाम्यमपि बोध्यम् । __'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' . ) इति रहस्यम् । (१) स्वयंवरे इत्थंभूतां विमानस्थांदमयन्ती राजाना दहशुः
' इति वाक्यार्थः। (२) श्लोकोऽयं ख,गपुस्तकयोनास्ति । (३) तन्मूर्धज-इति कपु० पाठः।।
Page #82
--------------------------------------------------------------------------
________________
पञ्चमरत्ने प्रथममरी।। ललाटमर्ध चन्द्रेण हेमपट्टिकया तथा ॥४॥
यथाकेशान्धकारादथ दृश्यमालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाय जगजयाय मनोभुवा मिद्धिरसाधि साधु ।।
अधस्तादन्धकाराणामुपरिष्टाकुरङ्गयोः ।
सिन्दुरबिन्दुसुभगा दृष्टा कनकपट्टिका ॥ बल्लीस्मरधनुर्वाचिभृङ्गालीपल्लवैर्भुवौ ॥ यथा-'अथ मुललितयोषिद्धूलताचारुशृङ्गमित्यादि। ३यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातान्
वक्रच्छायां शशिनि शिखिनां बर्हमारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भूविलासान् हन्तकस्मिन्कचिदपि न ते चण्डि ! सादृश्यमस्ति ।। भ्रूपल्लवं मधुपराजिरुचां निधिस्ते
गण्डस्थली कनकदर्पणदर्पहन्त्री। हे कम्बुकण्ठि ! शुककिन्नरहंसवाणि !
प्राणा ममासि मदनस्य च जैत्रमस्त्रम् ॥ चन्द्राऽऽदशौं कपोलस्य
मुव्यक्तमव्यवहितश्लोकद्वये । 'पाणी पद्मधिया मधूककुमु. भभ्रान्त्या पुनर्गण्डयो रित्यादिदर्शनात्तथात्वमपि वर्णते(?)। मुखस्येन्द्रब्जदर्पणाः ॥ यथा 'किमिन्दुः किं पनं किमु मुकुरबिम्बं किमु मुख'मित्यादौ । तिलप्रसूनं नासायाः (१)इदमुपलक्षणम्,. 'पाणी"गण्डयो रित्यादेस्तथात्वमपि
इति खपु० पाठः।
Page #83
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेयथाबन्धुकातिबान्धवोऽयमधरः स्निधो मधुकच्छवि-'
गण्डश्चण्डि ! चकास्ति नीलनलिनश्रीमोचनं लोचनम् । नासाऽन्वेति तिलप्रसूनपदवीं कुन्दाभदन्ति ! प्रिये!
प्रायस्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ कामतूणीकृत्य नासा वर्ण्यते इति श्रीहर्षः(१) । 'नासा. वंशो मृगीदृशाम्' इत्यप्यस्ति । 'नासानाली तिलोपमा' इत्यपि पठन्ति । कण्ठः कम्बोः समः स्मृतः ॥
यथा'हे कम्बुकण्ठि' इत्यादौ, 'कम्बुग्रीवे ! तद्वदेवाष्टमान्त्ये' इत्यादौ च। मृगतन्नेत्रपाथोजतत्पत्रझपखञ्जनैः ॥ ६॥ नेत्रं चकोरतन्नेत्रकेतकालिस्मराशुगैः॥ यथा
चकोरनेत्रणहगुत्पलानां निमेषयन्त्रेण किमेष कुष्टः । ___ सारः मुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ 'हरिणादथ तन्नयनादथ पद्मात्पद्मपत्राच्चे'त्यादि । 'किमब्जे कि मीना वित्यादि !
नयने खञ्जनकमले बाहू विलसन्मृणालबिसखण्डे । वपुरपि शिरीषपुष्पं मुखमिन्दुस्वं शरल्लक्ष्मीः ॥ चकार सा मत्तचकोरनेत्रा विलोलनेत्रभ्रमरैर्गवाक्षान् । पूर्णान् दलैः काचन केतकीनामहो ! वधूनां पृथगेव दृष्टिः । (२)नासाऽदसीया तिलपुष्पतूणं जगत्त्रयव्यस्तशरत्रयस्य । - श्वासानिलामोदभरानुमेयां दधतिबाणी कुसुमायुधस्य ।। एतत्पद्याभिप्रायेणोक्तमिदम्।
-
-
Page #84
--------------------------------------------------------------------------
________________
केचित्तु -
कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणवाणचक्षुषः । ग्रामीणवध्वस्तमलक्षिता जनैश्विरं वृतीनामुपरि यलोकमन् ॥ इति माघदर्शनात् कोशातकीस्वेन मुखं वाणत्वेन नेत्रं वर्णनीयमिति वदन्ति । अन्ये तु
पञ्चमरने प्रथममरीचिः ।
तया मदृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुः कुमुदः कुमार्या । प्रसन्नचेतस्सलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥ इति दर्शनानेत्रं कुमुदोपमेयमित्याहुः । प्रवाल बिम्ब बन्धूकपल्लवैरधरोष्ठकौ ॥ ७ ॥ व माधुर्यमाश्रित्य यावन्मधुरवस्तुभिः ॥
यथा
-
पुष्पं वालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुक्कुर्याद्विशदस्य तस्यास्ताम्रोष्ठपर्यस्तरुचः स्मितस्य । तन्वी श्यामा शिखरिदशना पकविम्बाधरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तंत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ 'बन्धूकद्युतिबान्धवोऽयमधर' इत्यादि । जपाऽप्यत्र गणनीयेति (१) गोवर्धनः । माधुर्यमाश्रित्येत्यादि यथा 'त्वं पीयूष ! दिवोऽपि भूषणमसी' यादौ ।
मुक्तामाणिक्यनारङ्गदाडिमीकुन्दकोरकैः ॥ ८ ॥
ताराभिश्व रदाः "
यथा 'कूर्पासेन स्थगिते' त्यादौ, 'तन्वी श्यामा शिखरी' स्यादौ ।
(१) वर्णनीयेति - इति कपु० पाठः ।
Page #85
--------------------------------------------------------------------------
________________
अलङ्कार शेखरे -
तद्दन्ता नागरङ्गानि छोलङ्गानि पयोधरौ । ओष्ठाधरौ च विम्बानि सा मे फलमयी प्रिया ॥ 'दमनके' स्यादि, 'बन्धूकतीत्यादि । तत्कोर कैर्यथा - अधरः किसलयमङ्घ्री पद्मौ कुन्दस्य कोरका दन्ताः । कः कौ के कं कौ कान प्रहसति इसतो हसन्ति हरिणाक्ष्याः ॥ 'तारारदाना 'मित्यादि ।
४६
वाणी हंसालिशुक किन्नरैः ॥ वेणुको किलवीणाभिर्माधुर्य मधुरैः सह ॥ ९ ॥
यथा 'हे कम्बुकण्ठि ! शुककिन्नरहसवाणी'त्यादि । तस्य गोप्तुर्द्वरेफाणां कर्णोत्पलनिपातिनाम् । स्वरसंवादिभिः कण्ठैः शालिगोध्यो जगुर्गुणान् ॥ कण्ठः किमस्याः पिकवेणुवीणास्तिस्रो जिताः सूचयति त्रिरेखः । इत्यन्तरस्तूयत यत्र कापि नलेन बाला कलमालपन्ती ।।
माधुर्यमिति ।
मधुद्रोणीव मन्दारमरन्दाऽमन्ददृष्टिवत् । सुधासार इव द्राक्षागोणी वाणी तव प्रिये ! ॥
बाहुबिसेन विद्युइल्लिमृणालैः
बिसमृणालयोरवान्तरभेदविवक्षयोक्तमिदम् । यथा
अस्या भुजाभ्यां विजिताद्विसाकि पृथक्करोऽगृह्यत तत्प्रसूनम् । इष्यते तन्न गृहाः श्रियः कैर्न गीयते वा कर एव लोकै। ॥ विद्युन्मृणालसुभगा बाहुवल्ली मृगीदृशः ।
यूनां तु कण्ठकाण्डेषु जाता कनकशृङ्खला ॥
करस्तु पद्मेन ॥ पल्लवविदुमकाभ्याम्
Page #86
--------------------------------------------------------------------------
________________
पञ्चमरने प्रथममरीचिः ।
यथा
करकिसलयेन मुशा रागसरित्पङ्कजेनेव । . शिथिलितविद्रुममहसा स्पृष्टोऽहं चेतनामलभे(१)। चन्द्रकलाकुन्दकोरकैश्च नखाः ॥१०॥ .....
यथा
निर्सिताशोकदलप्रसूति पाणिद्वयं चारुनखं तदीयम् । नवोदितेन्दुप्रतिमस्य शोभा व्योम्नः प्रदोषे विफलीचकार । निर्दोषरत्रमुभगैः कुन्दकोरककान्तिभिः ।
नखैः कमलपत्राणि बाला चक्रे पृथक् पृथक् ॥ पूगाब्जतत्कोरकविल्वतालगुच्छेभकुम्भाद्रिघटेशचक्रः। सौवीरजम्बीरकबीजपूरसमुद्गछोलङ्गफलैरुरोजः ॥११॥ यथाकनकक्रमुकायितं पुरस्तादथ पङ्करुहकोरकायमाणम् । क्रमशः कलशायमानमास्ते(२)सुदृशो वक्षसि कस्य भागधेयम्॥ कलशीयति कुचकमलं कमलीयति लोचनभ्रमरः । यणुकीयति पुनरस्या हरिणदृशः प्रत्यहं मध्यः ।। स्तनबिल्वद्वयी तस्याः प्रययौ चक्रवाकताम् । .
उड्डीय पुनरद्रीणां जहार विपुलां श्रियम् ॥ चिरप्रवासिंस्तव वाटिकायां बिभर्ति चत्वारि फलानि वीरुत् ।
सौवीरजम्बीरकबीजपूरतालान्यसौ धास्यति(३) किं न जाने ॥ ..'खगौ वा गुच्छौ वे'त्यादि।
स्वयम्भूः शम्भूरम्भोजलोचने ! त्वत्पयोधरः। नखेन कस्य धन्यस्य चन्द्रचूडो भविष्यति ॥ . ..... (१) चेतनां न लभे-इति क,खपु० पाठः। (२) कमलायमानमास्ते-इति कपुस्तके पाठः। ... (३) विधास्यतीत्यर्थे धास्यतीति प्रयोगः,धारयिष्यतीति वाऽर्थः।
Page #87
--------------------------------------------------------------------------
________________
४८
अलङ्कारशेखरे
.
.
.
'सम्पुटं हाटकीय' मित्यादि, 'दमनकतरुशाखालम्बि छोलङ्गः युग्म'मित्यादि ।
महतोऽपि महीयांसमणीयांसमोरपि ।
त्वत्पतीकं विदुनमणुमध्ये ! नगस्तनि !॥ . रेखाका(१)राऽलिसुश्यामारोमालिस्तेन तादृशैः॥ शैवालधूमभृङ्गालिलतायैरुपमीयते ॥ १२ ॥ नाभीविलादुचलिता भुजङ्गी रोमालिरास्येन्दुसुधा लिलिक्षुः । समीक्ष्य केशावलिबहिमालामुरोजगियों समलीयताऽन्तः(२)।
सुगममिदम् । नाभीरसातलाऽऽवतहदकूपनदादिभिः ।। । । । यथा
" मदनसरितमेतां गाहमानो जनोऽसौ
- जघनपुलिननाभीमण्डलावर्तरम्याम् ।.. ., मुखकमलसनाथामुल्लसद्भूलतोमि .
... चिरविरहहुताशाऽऽयासमुज्झाञ्चकार ।। स्वभाभिकूपः पातालं नितम्बस्तव मेदिनी। पयोधरस्ते हेमाद्रिस्त्वं ममासि जगत्रयम् ।। हृदनदसरांसि नाभित्रिवली तटिनी रसात्मकं च वपुः । - तदपि तलोदरि ! सम्पति (३)कथमिव सन्तापमातनुषे । । बली तटिन्या तद्रूपैः .. . . ___ तत्समैः पाशादिभिः । तदाह--'त्रिवलीपाशैस्तया तथा नद्धः', 'कामस्य सोपानमिव प्रयुक्त मिति । पृष्ठं काश्चनपटकैः ॥ १३ ॥ . (१) कान्ता-इति कपु० पाठः।। (२) पद्यमेतत् ख,गपुस्तकयो स्ति। (३) सुन्दरि-इति खपु० पाठः। .
Page #88
--------------------------------------------------------------------------
________________
पञ्चमरत्ने प्रथममरीचिः ।
यथामुक्तावलिस्ते रदनाः पृष्ठं काञ्चनपट्टकम् । नखांशवस्ते रत्नानि मध्ये क्षीणासि किं प्रिये !॥ सूच्यग्रतलशून्याऽणुवेदीसिंहादिभिः समः॥ मुष्टिग्राह्यो भवेन्मध्यः
अत्र मध्यस्याऽतिसूक्ष्मतया तत्प्राधान्येनोपमानता । अत एव मुष्टिग्राह्यता तलप्रमाणता सूक्ष्मत्वादेव मध्ये शून्यता च । अत एव 'सदसत्संशयगोचरोदरी'त्यपि वर्णयन्ति । . जघनं पुलिनोपमम् ॥ १४ ॥ यथा-'मदनसरितमेता'मित्यादि । पीठप्रस्तरभूचनितम्बः परिवर्पते ॥ यथानितम्बः स्वर्णपीठं ते तवाङ्गुल्यश्च पल्लवाः । ज्योत्स्नेन्दुपुष्पपीयूषफेनकान्ति स्मितं तव ॥
'तपनीयशिलाशोभा कटि'रित्यादि । 'नितम्बस्तव मे. दिनी'त्यादि। चक्रेण विश्व युधि पुष्पकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन । जगजिगीषत्यमुना नितम्बमयेन किं दुर्लभदर्शनेन । विभ्रम्य तच्चारुनितम्बचक्रे दूतस्य दृक् तस्य खलु स्खलन्ती । स्थिरा चिरादास्त तदूसरम्भास्तम्भावुपाश्लिष्य करेण गाढम् ॥
इति नैषधात् , 'रथचरणविशालश्रोणिलोलेक्षणेने ति माघाच्च चक्रान्तरद्वयसाम्यमप्यत्र । जरुस्तु करिहस्तेन कदल्या करभेण च ॥ १५ ॥ यथाकदली कदली करभः करमः करिराजकरः करिराजकरः। भुवनत्रितयेऽपि विभर्ति तुलामिदमूरुयुगं न चमूरदृशः ॥
Page #89
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेचरण पल्लवाम्भोजस्थलपद्मप्रवालकैः ।।
यथाविजितप्रवालपल्लवकवलीकृतमोल्लसत्सुषमे । पदकमले कमलाया लुठदलकः पातु देवकीसूनुः ।। अभ्युन्नताङ्गुष्ठनखप्रभाभिर्विक्षेपणाद्रागमिवोदिरन्तौ ।
आजहतुस्तचरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ।। पूर्णेन्दुनाङ्गुष्ठनखौ यथायशः पदाङ्गुष्ठनखी मुखं च बिभर्ति पूर्णेन्दुचतुष्टयं या। कलाचतुःषष्टिरुपैतु वासं तस्यां कथं सुभ्रुवि नाम नाऽस्याम् ।। गमनं हंसहस्तिवत् ॥१६॥
यथा-'गमनमलस यात रित्यादि । सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाश्चितविभ्रमंषु । व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नू पुरशिञ्जितानि ।।
इत्यादौ । कटाक्षो यमुनाबीचिभृङ्गावलिविषामृतः ॥ यथाहालाहलं वा विलसत्सुधा वा भृङ्गावली वा यमुनोर्मयो वा । निशाणघृष्टा मदनेषवो वा यद्वा कटाक्षा हरिणेक्षणायाः ॥
ज्योत्स्नेन्दुपुष्पपीयूषफेन कैरववद्धसः ॥ १७॥ हसो हास्यम् । यथा-'ज्योत्स्नेन्दुपुष्पपीयूष' इत्यादि । .. नूनं ते चोरिता तान्न ! स्मितेक्षणमुखद्युतिः ।
स्नातुमम्भः प्रविष्टायाः कुमुदोत्पलपङ्कजैः ॥
Page #90
--------------------------------------------------------------------------
________________
पञ्चमरत्ने प्रथममरीचिः। ५१ मुक्ताप्यत्र गणनीया। 'मुक्ताफलं वा स्फुटविद्रुमस्थ'मित्यादेः। दर्शनं वमदब्जादि यथाधवलयदिव जगदखिलं प्लावयदिव विश्वमेव विशिखौधैः(१)। वमदिव कमलसहस्र लोचनमेणीहशो जयति ॥ श्वासस्तु सुरभिः शनैः॥
वहन्ति मातरम्भोजसौरभोद्गारवासिताः ।
मन्दमन्दममी वाता निश्वासास्तावका इव ॥ हंससारसशन्दाभ्यां वर्धते नूपुरध्वनिः ॥ १८ ॥ यथा-'सा राजहंसैरिवे' यादि । लीलाचलस्त्रीचरणारुणोत्पलस्फुरत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमपाहरन्मनः स्वरान्तरादुन्मदसारसाऽऽरवः ।।
अत्र श्रीपादानुसारिकविकल्पलताकार एतावद. धिकमाह
वेण्याः सर्पाऽसिभृङ्गाल्यो धम्मिल्लस्य विधुन्तुदः । सीमन्तस्याध्वदण्डौ च भ्रुवोः सर्पकृपाणको ॥ दन्तस्य जीरका ज्ञेया मदिरा कुमुदं दृशोः । जिवायास्त्वञ्चलो दोला नासायाः पाटली तथा । वल्लरी लहरी पाशः शाखा बाहुद्वयस्य च । प्रवालशाखा वाङ्गुल्याः पलवश्च नखस्य तु ॥ रक्तपुष्पाणि, नाभ्यास्तु विवराम्भोरुहे समे । बीचिसापाननिःश्रेण्यस्त्रिवल्या इति च स्त्रियाम् ॥ पुंसां तु वृषरक्ताक्षस्कन्धौ स्कन्धस्य सन्निभौ । भुजौ वज्रस्य गमनमुक्ष्णामित्यभिकीर्तितम् ॥ (१) विधेः-इति गपु० पाठः ।
Page #91
--------------------------------------------------------------------------
________________
- अलङ्कारशेखरेगोवर्धनस्तु शरीरतदवयवयोवर्णनीयान्गुणानाह(१)
सौन्दर्य मृदुता कार्यमतिकोमलता तथा । कान्तिरौज्ज्वल्यमाव(२)ल्यमित्येते वपुषो गुणाः ॥ केशस्य दीर्घकौटिल्यमृदुनैविड्यनीलताः । कपोले स्वच्छता कण्ठे द्राधीयस्त्वं त्रिरेखता ॥ नेत्रे स्नग्ध्यं विशालत्वं लोलताऽपाङ्गदीर्घता । : नीलता प्रान्तलौहित्यं श्वैत्यं निबिडपक्षमता ॥
अधरेऽत्यन्तमाधुर्यमुच्छ्वस(३)त्वं सुरक्तता। दन्तस्य श्वैत्यलौहित्यं द्वात्रिंशत्ताऽतिदीप्तता ॥ माधुर्यं स्पष्टता वाचां मृदुता समता भुजे । करेऽतिमृदुता शैत्यं सर्वभागे च शोणता ॥ स्तने श्यामाग्रतौनत्यविस्तारहढपाण्डुताः। रोमाल्यां मार्दवं सौक्ष्म्यं श्यामता नाभिगामिता ॥ कान्तिवृत्तानुपूर्वत्वं जक्यो तिदीर्घता। .
अत्यन्तमन्दता शैत्यं निश्वासे तु सुगन्धिता ।। इत्यादि।
मया संक्षेपशीलेन गच्छता मृदुवम॑नि ।
सर्वेषामविरोधेन (४)दिमात्रमिह दर्शितम् ॥ इत्यलङ्कारशेखरे वर्णकरत्ने योषिवर्णनमरीचिः ।
(१) वर्णनीयान्याह-इति गपु० पाठः। (२) माधुर्य-इति गपु० पाठः । (३) मुच्छूनत्वं-इति ख,गपु० पाठः । (४) सर्वशिष्टानुरोधेन-इति ख,गपु० पाठः। .
Page #92
--------------------------------------------------------------------------
________________
।
मासुमहाभुजः
पञ्चमरत्ने द्वितीयम मिही. इदानी पुरुषवर्णनमाह
राज्ञामत्यन्तपीनत्वमुच्चता दीर्घबाहुता ॥" ___अत्र पुंसामिति वक्तव्ये प्रायशः कवीनां राजान एव वर्णनीया भवन्तीति ताननुगृह्णता महर्षिणा राज्ञामित्युक्तम् । यथा
'व्यूढोरस्को वृषस्कन्धः शालपांशुमहाभुजः' इत्यादौ । युगागलभुजङ्गेन्द्रदण्डस्तम्भहस्तकैः ॥ १ ॥ बाहुः
यथा-'युवा युगव्यायतबाहु'रित्यादि । भुजे भुजङ्गेन्द्रस. मानसारे' इत्यादौ । ____ अमुष्य दोभ्या॑मरिदुर्गलुण्ठने धुवं गृहीताऽर्गलदीर्घपानता।
उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिर प्रसारिता ॥ नागेन्द्रगमनः पीनमैरावतकरायतम् ।
दोर्दण्डं भुवनागारस्तम्भं राजा ममर्श सः ॥ वक्षः कपाटेन शिलापट्टेन वयते ॥ (१)यथा
तस्याभवत्सनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामजदीड्यमानः॥ अंसे विपुलता
यथा-'युवा युगव्यायतबाहुरंसल' इत्यादि । मध्ये कार्यम् . (१) इत आरभ्य असे विपुलता'-इत्यन्तः पाठः कपुस्तके
न दृश्यते।
.
..
Page #93
--------------------------------------------------------------------------
________________
५४
अलङ्कारशेखरे
यथा--
था
अवन्तिनाथोऽयमुदग्रबाहुर्विशालत्रक्षास्तनुत्तमध्यः।
आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ . इत्यादि । उन्नतता पदे ॥२॥ यथाकूर्माकारं चरणयुगलं धृतदिग्दन्तिशुण्डा
दण्डावूरू भुजयुगमपि व्यक्तनागेन्द्रशोभम् । प्रायः पृथ्वीधरणविधये तत्समर्थान् पदार्था
नेकीकृत्य त्रिभुवनसृजा निर्मिता यस्य मूर्तिः ॥ स्तनयोरिव नारीणामत्यन्तस्वच्छता हृदि । यथासा निर्मले तस्य मधुकमाला हृदि स्थिता च प्रतिबिम्बिता च । कियसमना कियती च ममा पश्चेषुवाणालिरिव व्यलोक ।। नारीस्तनस्वच्छता यथा• प्रतिफलितं गलगरलं कज्जलबुद्ध्या पयोधरे देव्याः ।
प्रातः प्रोञ्छितुमिच्छन् गिरिजाहसितो हरो जयति ॥ कान्तिप्रयोजकं यावत् तावत्तत्प्रवर्यते ॥३॥ तद्वघोषित् । यथा
कृतावरोहस्य हयादुपानही ततः पदे रेजतुरस्य बिभ्रती। तयोः प्रवालैनयोस्तथाम्बुजैनियोद्धकामे किमु बद्धवर्मणी॥
धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः।। प्रकृसैव शिलोरस्कः सुव्यक्तो हिमवानिव ॥
Page #94
--------------------------------------------------------------------------
________________
पञ्चमरत्ने द्वितीयमरीचिः।
चन्द्रानन ! चन्द्रदिनं मृगलोचन ! मृगशिरश्च नक्षत्रम् । तिथिरतिथिप्रिय ! नवमी शुभयोगः सुभग! भाति भवान्(१)। __ कामं कमलपत्राणां नेत्रे तस्यानुकारिणी।
इत्यादि विस्तृतमन्यत्र । इदमुपलक्षणम् । आहादकत्वपुरस्कारेण चन्द्रादिसाम्यमुभयोरपि । यथा-'इत्थं द्विजेन द्विजराजका. न्ति'रित्यादि 'इन्दुप्रभामिन्दुमती बभाष' इति रघुवंशे, 'स्फुरकमलप्रभे' इति श्रुतबोधे । प्रतापोऽर्काग्नि(२)वज्राद्यैः कीर्तिश्चन्द्रादिशुभ्रकैः ।। करे पोर्ध्वरेखादि पदे छत्रध्वजादिकम् ॥ ४॥ गमनं हस्तिसिंहाभ्यां कार्कश्यं च भुजादिषु ॥ स्फुटमिहोदाहणम् । गमनं यथा--
पूर्व यथा देवपतेर्नियोगं मूर्धा वहन्कार्मुकवाणहस्तः ।
प्राप्तस्तथैवाशु गजेन्द्रगामी प्रोद्भिद्यमानो नवयौवनेन ॥ 'ततो मृगेन्द्रस्य मृगेन्द्रगामी'त्यादि । . स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुअराः ।
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥ आदिपदादृषभोऽपि । कर्तव्या रत्नसिंहाद्या नरराजादितः पदात् । विशेष्य भावो ासदां नरभूमि(३)विशेषणात् ।। यद्यत्सामुद्रिकायुक्तं तद्वर्ण्यमुभयोरपि । किन्तु शिष्टप्रयोगोऽत्र नियामकतयेष्यते(४) ॥ इत्यलङ्कारशेखरे वर्णकरत्ने पुरुषवर्णनमरीचिः। (१) इदमुत्तरार्ध क, गपुस्तकयो स्ति। (२) प्रतापोऽग्न्यादि-इति कपुः पाठः । (३) वरभूमि-इति खपुस्तके पाठः। (४) मया कल्पतयेष्यते-इति कपु० पाठः।
Page #95
--------------------------------------------------------------------------
________________
५६
अलङ्कारशेखरेइदानी सादृश्यप्रापकप्रकारानाहइवाद्यैः प्रतिमानाद्यैः समानानिमादिभिः ॥. बन्धुचौरारिवंशायैः सादृश्यप्रतिपत्तयः ॥ १ ॥ इवाचैरिति । तदाहुः--
इववद्वायथाशब्दाः समाननिभसंनिभाः । तुल्यसङ्काशनीकाशपतिमाप्रतिरूपकाः ॥
सहसदृशसंवादिशब्दाः सादृश्यवाचकाः । प्रतिमानायैरिति । प्रतिमानं प्रतिबिम्ब प्रतिमा प्रतियातना प्रतिच्छाया ।
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।। समानाद्यैर्निभादिभिरिति। वाच्यलिङ्गाः समानश्च सदृक्षः सदृशः सदृक् । साधारणः समस्तुल्यः स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः । बन्ध्विति ।
बन्धुर्मित्रं वयस्यश्च प्रेयान् प्रीतः सुहृत् सखा । उपमानोपमेययोरेवम् । चौरेति ।
प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः । 'मुखकान्तिचौरश्चन्द्र' इत्यादि कर्तव्यम् । अरीति ।
रिपुवैरिसपत्नारिद्विषद्वेषणदुहृदः। द्विविपक्षाऽहिताऽमित्रदस्युशात्रवशत्रवः ।
अभिघातिपराऽरातिप्रत्यर्थिपरिपन्थिनः । 'चन्द्रस्य वैरि मुख'मित्यादि कर्तव्यम् । वंशाचैरिति ।
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्वबायः सन्तानः सपिण्डास्तु सनाभयः ॥
Page #96
--------------------------------------------------------------------------
________________
पञ्चमरले तृतीयमरीचिः ।
समानोदर्यसादसमर्थ्य सहजाः समाः । सगोत्रबान्धव ज्ञातिबन्धुस्वस्वजनाः समाः ॥ 'चन्द्रसगोत्रं, चन्द्रसोदरं मुखमित्यादि कर्तव्यम् ।
प्रकारान्तरमाह
भृतकाद्यैश्च भृत्याचे न्यक्कारायैः क्रियापदैः ॥ सन्देहतसद्वाक्याद्यैः सादृश्यं प्रतिपद्यते ॥ २ ॥ भृतकाद्यैरिति ।
भृतको भृतिभुक् कर्मकरो वैतानिक सः । 'मुखस्य मृतकश्चन्द्र' इत्यादि कर्तव्यम् (१) । भृत्यायैरित्यादि । भृत्यदासेयदा सेरदासमोप्यकचैटकाः ।
नियोज्य किंकर मेण्यसुजिष्यपरिचारकाः ॥ 'मुखस्यदासः शशी'त्यादि कर्तव्यम् । न्यक्कारार्थैरिति । न्यक्करोति तिरस्कुर्वन् प्रतिक्षिपति भर्त्सति । आक्रोशत्यवजानाति कदर्थयति निन्दति ॥ विडम्बयति संरुन्धे हसतीत्यस्यति । 'स्वन्मुखं चन्द्रं न्यक्करोतीति विधेयम् (२) ।
तृणीकृतमधिक्षितं निरस्तं च लघूकृतम् । अनादृतमवज्ञातमम्भोजं त्वन्मुखेन्दुना ॥ सन्देहेति । यथा - 'किमिन्दुः किं पद्म' मित्यादि । तत्तद्वा
क्यैरिति ।
तस्य पुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति । तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति ।। तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहतें ।
( १ ) इत्यपि बोद्धव्यम् - इति कपु० पाठः । ( २ ) ध्येयम् - इति कपुस्तके |
८
Page #97
--------------------------------------------------------------------------
________________
५८ अलङ्कारशेखरे
तमर्थमनुबध्नाति तच्छीळं तनिषेधति ॥ तस्य चानुकरोतीति तमर्थमनुवि(१)न्दति । आकारयत्याहयते जिगीषति सरोरुहम् ॥ . . विधिरम्भोजसाम्राज्ये मुखेन्दुमभिषिञ्चति । तस्या मुखेन सहवं कश्चन्द्रं कर्तुमिच्छति(२) ॥ . भवन्दुिर्न दासोऽपि त्वदास्यं चेत् किमिन्दुना। चन्द्रमूर्ध्नि पदं धत्ते तथा चन्द्रस्तपस्यति(३) ॥
लीयते चन्द्रमाः कापि बिभेति च पलायते ।। दण्डी तुप्रतिच्छन्दसरूपादिसजातीयाऽनुवादिनः। सलक्षणसपक्षाभसवर्णतुलितादिकम् ॥... कल्पदेशीयदेश्यादि ये चान्यूनार्थवाचिनः । समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ॥
भवन्तीवादिशब्दाश्च सादृश्यप्रतिप्रत्तये । इसाह । ..... . ...
कवीनां घटनाऽन्यैव चराचरविलक्षणा। अकर्तुमन्ययाकर्तुं कर्तुं या क्षमते जगत् ।। इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे - वर्णकरत्ने सादृश्यवर्णनमरीचिः।
-1
(१) धावति-इति वपु० पाठः। (२) कः कर्तुं चन्द्रमीश्वरः-इति खपुस्तके । ... (३) चन्द्र प्रतप्यसि-इति कपुस्तके, चन्द्र तपस्यति-इति च
खपुस्तके पाठो दृश्यते । तौ च दूषितत्वादसङ्गतत्वाच न शोभनीयो।
Page #98
--------------------------------------------------------------------------
________________
षष्ठरत्ने प्रथममरीचिः ।
षष्ठं रत्नम् । इदानीं कविसम्प्रदायस्य सर्वापेक्षयाभ्यर्हितत्वं दर्श
यन्नाह—'
असतोऽपि निबन्धेन सतामप्यनिबन्धनात् ॥ नियमस्य पुरस्कारात् सम्प्रदायस्त्रिधा कवेः ॥ १ ॥ असतोऽपीति । वस्तुगत्या यन्न भवति तदपि कविभिर्निबध्यते । यथा -
रत्नानि यत्र तत्राद्रौ हंसाद्यल्पजलाशये । जलेभाद्यं नभोनद्यामम्भोजायं नदेष्वपि ॥ तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता । शुक्लत्वं कीर्तिपुण्यादौ का चाकीर्त्यघादिषु ॥ प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः । ज्योत्स्नापानं चकोराणां प्रवालं सर्ववीरुधाम् (१)॥ केसराशोकयोः सत्खीगण्डूषात् पादघाततः । मासान्तरेऽपि पुष्पाणि रोमालिखिवलिः खियाम् ॥ सतामपीति । पारमार्थिकमपि न निवद्ध्यते । यथा
वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने । कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तता ॥ नारीणां श्यामता पातः स्तनयोर्यच्च (२) वा हिये । नियमस्येति ।
हिमवत्येव भूर्जत्वक् चन्दनं मलये परम् । - हेमन्त शिशिरों त्यक्त्वा सर्वदा कमलस्थितिः ॥
५९
(१) शैवालं सर्ववारिषु - इति खपु० पाठः । ( २ ) नम्रता तथा - इति कपुस्तके |
Page #99
--------------------------------------------------------------------------
________________
: अलङ्कारशेखरेकिंच(१)- -
सामान्यप्राणे शौक्ल्यं पुष्पाम्भश्छत्रवाससम्म् । ध्वजचामरहंसानां हारस्य बकभस्मनोः ॥
कृष्णत्वं सर्वक्षाहि(२)मेघवारिधिवीरुधाम् । - .. भिल्लकाचामुराणां च धूमपङ्कशिरोरुहाम् ॥
लौहित्यं धातुमाणिक्यजपारत्नविवस्वताम् । पद्मपल्लवबन्धूकदाडिमीकरजादिषु ॥ पीतत्वं शालिमण्डूकवल्कलेषु परागके । वर्षास्वेव शिखिपौढिमधावेव पिकध्वनिः ॥ अन्यच्चकमलासम्पदोः कृष्णहरिबोनांगसर्पयोः। पीतलोहितयोः स्वर्णपरागाग्निशिखासु च ।। चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः। दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥ अपिच- . . चिरन्तनस्यापि तथा शिवचन्द्रस्य बालता। मानवा मौलितो वा देवाश्चरणतः पुनः ।। भुवनानि निवनीयात् त्रीणि सप्त चतुर्दश । चतस्रोऽष्टी दश दिशश्चतुरः सप्त वारिधीन(३) ॥ अष्टादश स्मृता विद्याश्चतस्रश्च चतुर्दश। . ये स्थले ते जले जीवा भिन्दन्त्यक रणे मृताः ॥ महश्चमादौ सर्मान्ते सूक्ष्मता नगलामपि। ( १ ) किंच-इति खपुस्तके नास्ति । (२) शैलवृक्षादि इति बपुस्तके । (३) 'चतस्रोऽष्टा वित्यादि पधं घपुस्तके नास्ति।
-
-
Page #100
--------------------------------------------------------------------------
________________
षष्ठरत्ने प्रयममरीचिः । धौलादिर्मियते शब्दानभा (१) शतधनूपरि ? ॥ नाम तसदुपाचौ स्थाच्छङ्करो वृषवाहनः । । चिह्नत्वेन वृषाङ्कोऽयं ध्वजे सस्वादृषध्वजः ।। शूली न सी गिरिशः शशी न हरिणी विधुः । इन्दुमौलिमहादेवो गङ्गामौलितु कचित् ।। रलयोर्डलयोश्चैव वबयोः सञ्चयोर्न भिन्। नानुस्वारविसौ च चित्रमनाय सम्मतौ ॥ इववद्वाहिहीहस्पउतबैतुकिलैवच । पदान्येतानि देयानि पादस्याधे न आतुचित् ॥ भूतेन्द्रमारतेशामाक महछन्दो निरर्थकः ।
दुरों ब्राह्मणे वृष्टिभोज्यौषधपयादिषु ॥ इत्यलङ्कारशेखरे कविसम्प्रदायरने नियममरीचिः ।
अथ संक्षेपेण वर्णनीयमाहवर्ण्यश्च राजा देवी च देशो प्रामः पुरी सरित् ॥ सरोऽध्यरण्योद्यानाद्रिप्रयाणरणवाजिनः ॥१॥ हस्त्यर्कचन्द्रावृतवो विवाहोऽथ स्वयंवरः॥ सुरापुष्पाम्बुसम्भोगविश्लेषमृगयाऽऽश्रमाः ॥ २ ॥ काला(२) ऋतुवयासन्धी ध्वान्तवृक्षाभिसारिकाः॥ एषां विशिष्य वर्णनप्रकाराः (३) प्रदश्यन्तेनृथे कीर्तिमंतापाऽऽज्ञादुष्टशान्तिविवेकिताः । धर्मप्रयाणसंग्रामशस्त्राभ्यासनयक्षमाः ॥ (१) नभापूर्तिरथोहम्मू-इति कपु० पाठश्चिमस्या। । (२) कालान्तरंहति कषु०, कलाकासु-रतिसपु० पाठः। (३) वर्णनमाह-इति कपु० पाहः ।
Page #101
--------------------------------------------------------------------------
________________
अलङ्कार शेखरे—
प्रजापालोऽरिशैलादिनिवासो (१) रिपुशून्यता | औदार्य धैर्यगा (२) म्भीर्यैश्वर्य स्थैर्योद्यमादयः ॥ देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः । त्रपाचातुर्यदाक्षिण्यप्रेममानवतादयः ॥ देशे बहुखनिद्रव्यपण्य ( ३ ) धान्यकरोद्भवाः । दुर्गग्रामजनाधिक्य नदीमातृकतादयः ॥ ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः । क्षेत्रादिह (४) केदारग्रामस्त्री मुग्धविभ्रमाः ॥ पुरेऽपरिखावतोलीतोरणध्वजाः । प्रासादाध्वमपाऽऽरामा वापी वेश्या सती नदी ॥ सरित्यम्बुधियायित्वं वच्यो वनगजादयः । पद्मानि षट्पदा हंसनक्राचाः (५) कूलशाखिनः ॥ सरस्यम्भो लहर्यम्भोगजाद्यम्बुजषट्पदाः । हंसचक्रादयस्तीरोद्यान स्त्री पान्य केलयः ॥ अब्धौ द्वीपाद्रिरत्नोमिपोतयादोजलप्लवाः । विष्णुः कुल्यागमश्चन्द्राद्वृद्धिरौर्वोऽब्द (६) पूरणम् ॥ अरण्येऽहिवराहेभयूथ सिंहादयो दुमाः । काकोलूकपोताद्या भिल्लभल्लूदवादयः ॥ उद्याने सरणिः सर्वफळपुष्पलतादयः ।
६२
(१) शैलादिवासोऽरिपुरशून्यता - इति ख, ग, घपु० पाठः । (२) गाम्भीर्यशीर्यैश्वर्यो-इति ख, ग, घपुस्तकेषु । (३) पशुधान्य- इति खपु० पाठः ।
( ४ ) रुद्र - इति कपु०, घट्ट - इति घपु० पाठः । (५) चक्राद्याकुलशाखिनः - इति कपु० पाठः । (६) रोषध-इति कपुस्तके ।
Page #102
--------------------------------------------------------------------------
________________
. षष्ठरत्ने द्वितीयमरीचिः । पिकालिके(१)किहंसायाः क्रांडावाप्यध्वगस्थितिः ॥. शौले मेघौषधी(२) धातुवंशकिन्नरनिझराः । शृङ्गपादगुहारत्नवनजीवाद्युपत्यकाः ।। प्रयाणे भेरिनिस्वानभूकम्पबलधूलयः । कर(३)भोक्षध्व(४)जच्छत्रवणिकशकटवेसराः ॥ . . युद्धे तु वर्मबलवी(५)ररजांसि तूर्य
निर्यातनादारमण्डपरक्तनद्यः । छिन्नातपत्ररथचामरकेतुकुम्भि- .... . .. योधाः सुरीतभटाः सुरपुष्पवृष्टिः ॥ . अश्वे वेगित्वमौनत्यं तेजः सल्लक्षणस्थितिः । खुरोत्खातरजाप्रौढिजातिगतिविचित्रता ॥ .. गजे सहस्रयोधित्वमुच्चता कर्णचापलम् । अरिव्यूहविभेदित्वं कुम्भमुक्तामदालयः ॥.. सूर्येऽरुणना रविमणिचक्राम्बुजपथिकलोचनप्रीतिः । तारेन्दुदीपकौषधि(६)घूकतमश्चौरकुमुदकुलटार्तिः ॥ चन्द्रे कुलटाचक्राम्बुजचौरविरहितमोऽतिरौज्ज्वल्यम् । जलधिजननेत्रकैरवचकोरचन्द्राश्मदम्पतिप्रीतिः(७) ।
(१) कोलि-इति क,ख,गपु० पाठः।... (२) महौषधी-इति खपु० पाठः। (३) परक्षोभगज-इति ग,धपु० पाठः। : ... :: (४) गज-इति खपुस्तके। (५) चार-इति खपुर, चर्मतलवार-इति घपु० पाठः। (६) षध्युलूकतम इति कपुस्तके पाठः। (७) जलनिधिजननेत्रकैरवचकोरचन्द्रास्पदं प्रतिप्रीतिः-इति
कपु० पाठः।
Page #103
--------------------------------------------------------------------------
________________
: अलङ्कारशेखरेसुरभी दोलाकोकिलदक्षिणवातद्रुपल्लवोद्भेदाः । जातीतरपुष्पचयाऽऽम्र(१)मञ्जरीभ्रमरझङ्काराः ॥ . ग्रीष्मे पाटलमल्लीतापसर पथिकशोषयातोल्का:। सक्तुमपाप्रपास्त्रीमृगतृष्णाम्रादिफलपाकाः ॥ ... वर्षामु घनशिखिस्मयहंसगमाः पङ्ककन्दलो दौ।.. जातीकदम्बकेतकझञ्झानिलनिम्नगाहलिप्रीतिः ॥ शरदीन्दुरविपटुत्वं जलाच्छताऽगस्त्यहंसवृषदर्पाः । सप्तच्छदाः (२)सिताभ्राजरूचिः शिखिपक्षपदपाता ॥ हेमन्ते दिनलघुता मरुवकरववृद्धि(३)शीतसम्पत्तिः । शिशिरे कुन्दसमृद्धिः कमलहतिर्वा गुदामोदाः ।। विवाहे स्नानशुद्धाङ्गभूषा(४)तूर्यत्रयीरवाः । वेदीसङ्गीतहोमा(५)दिलाजमङ्गलवर्णनम् ॥ ...... स्वयंवरे शचीरक्षा मञ्चमण्डपसज्ज(६)ता।... राजपुत्रीनृपाकारान्वयचेष्टाप्रकाशनम् ॥ .. . मुरापाने विकलता स्खलनं वचने गतौ । लज्जामानच्युतिः प्रेमाधिक्यं रक्ताक्षता भ्रमः ॥ . पुष्पावचये पुष्पावचयः पुष्पार्पणार्थने दयिते । . मालागोत्रस्खलने क्रोधो वक्रोक्तिसंभ्रमाश्लेषाः ॥ जलकेलौ सरःक्षोभश्चक्रहंसापसर्पणम् । ...
(१) द्रुममञ्जरी-इति क,घ,पु० पाठः। (२) सप्तच्छदासिताभ्राब्ज-इति क,ख,गपु० पाठो विचार्यः । (३) वृद्धि-इति क,घपुस्तकयो स्ति। (४) भूषोलूलु-उति ग,घपु० पाठः। (५) रामादि-इति कपु० पाठः। . (६) सजनाः-इति खपु० पाठः ।
Page #104
--------------------------------------------------------------------------
________________
षष्ठरने द्वितीयमरीचिः ।
| पद्मग्लानिः पयःक्षेपोऽक्षिरागो भूषणच्युतिः ॥ सुरते सात्विका भावाः सीत्काराः कुमलालता । काञ्चीकङ्कणमञ्जीररवो र (१) दनखक्षते ॥ विरहे तापनिश्वास चिन्तामौन कृशाङ्गताः । अब्दसंख्या निशादैर्ध्य जागरः शिशिरोष्णता ॥ मृगयायां च संचारो (२) वागुरा नीलवेषता | मृगाधिक्यं मृगनासो हिंस्रद्रोहो गतित्वरा ॥ आश्रमेऽतिथिपूजैणविश्वासो हिंस्रशान्तता । यज्ञधूमो मुनिसुता दुसेको वल्कलं हुमाः ॥ पद्मकोशोत्सवः (३) प्रातर्मध्याह्ने तापसंप्पुत्रः । सायं सूर्येऽतिलौहित्यं चक्रपद्मादिविप्लवः ॥ पूर्वग्रेतनत्वश्च सन्धिं व्याप्योपवर्णनम् । एवं शैशवतारुण्य माध्यस्थ्यं विषमं च तत् ॥ अन्धकारेऽतिकाठिन्यं विश्वलोपसमर्थता | आकस्मिकसमारम्भो निःशङ्कमभिसारि ( ४ ) ता ॥ वृक्षे प्रचुरशाखत्वं दलाऽदर्शित सूर्यता । उच्च प्रसवोत्कर्षो वयःपथिकसेव्यता ॥ अभिसारे भयभ्रंशो मञ्जीरादितिरस्क्रिया । साहस रागितोत्कर्षाः कालानुगुणवता ॥ इत्यलङ्कारशेखरे कवि सम्प्रदायरत्ने वर्णनीयमरीचिः ।
नियमान्तरमाह
श्वेताश्चन्द्रादयो ज्ञेया नीलाः श्रीकेशवादयः ॥ शोणास्तु क्षात्रधर्माद्याः पीता दीपशिखादयः ॥ १ ॥
( १ ) ऽधर - इति खपु० पाठः १ ( २ ) श्वसंवारो इति-गपु० पाठः । (३) पद्मके कोत्सवः - इति क, ख, गपु० पाठः । ( ४ ) सारिकाः - इति क, धपु० पाठः ।
Page #105
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेधूसरा अ(१)य धूल्याद्या ज्ञातव्याः काव्यवस्म॑नि ।। अत्रैवं ज्ञातव्यम्
श्वेतानि चन्द्रशक्रापशम्भुनारदभार्गवाः । हली शेषाहिशक्रेभौ सिंहसौधशरद्धनाः॥ सूर्येन्दुकान्तनिर्मोकमन्दार[हिमाद्रयः । हिमहासमृणालानि स्वर्गङ्गेभ(२)रदाभ्रकम् ॥ सिकताऽमृतलोध्राणि गुणकैरवशर्कराः । नीलानि कृष्णचन्द्राङ्कव्यासरामधनञ्जयाः ।। शनिद्रुपदजा काली राजपट्ट विदूरजम् । विषाऽऽकाश(३)कुहूशखाऽगुरुपापतमोनिशाः ॥ रसावद्भुतशृङ्गारौ पद(४)तापिच्छराहवः । सीरिचीरं यमो रक्षः कण्ठः खञ्जनकेकिनोः ॥ कृया छाया गजाङ्गारखलान्तःकरणादयः । शोणानि क्षात्रधर्मश्च त्रेता रौद्ररसस्तथा । चकोरकोकिलापारावतनेत्रं कपेर्मुखम् । तेनः सारसमस्तं(५) च भौमकुङ्कुमतक्षकाः ।। जिहेन्द्रगोपखद्योतविद्युत्कुञ्जरबिन्दवः ।
पीतानि दीपजीवेन्द्रगरुडेश्वरह(६)ग्जटाः ॥ .. ब्रह्मा वीररसस्वर्णक(७)पिद्वापररोचनाः।
किञ्जल्कचक्रवाकाद्या हरितालं मनःशिला ॥ (१) रथ-इति खपुस्तके। .(२) स्वर्दण्डेभ-इति क,गपु०, श्वदन्तैभ-इति च घपु० पाठः। (३) विषकाश-इति घपुस्तके। (४) तथा पिच्छंच-इति कपु० पाठः। (५) पूषणमस्तं-इति कपु० पाठः। (६) सज्जटा:-इति कपुस्तके । (७) कलि-इति गपु० पाठः।
Page #106
--------------------------------------------------------------------------
________________
षष्ठरते तृतीयमरीचिका धूसराणि रजो लूता करभो गृहगोधिका। .
कपोतमूषको दुर्गा काककण्ठखरादयः ॥ इदमुपलक्षणम् -
हरिताः सूर्यतुरमा बुधो मरकतादयः। इत्यपि बोद्धव्यम् । द्वैरूप्ये चाऽप्रसिद्धौ च नियमोऽयमुदाहृतः । अन्यद्वस्तु यथा यत्स्यात् तत्तथैवोपवर्ण्यते । • इत्यलङ्कारशेखरे कविसम्प्रदायरत्ने शुक्लादिनियममरीचिः।
१७इदानीं नियमानतरमाहएकस्मादासहस्रं च यद्यवस्तु यथा भवेत् ॥ .. तत्तत् कविप्रयोगेण ज्ञातव्यं काव्यमिच्छता ॥१॥ अत्र ज्ञातव्यम्
एक ऐन्द्रः करी चाश्वो गजास्यरदशुक्रहक् ।। द्वयं पक्षनदीतीरनरश्रुतिभुजादिकम् ॥ वयं कालामिभुवनगङ्गामार्गेशहग्गुणाः। ग्रीवारेखा महीकोणास्तथा शूलशिखावली ॥ सन्ध्या पुरः पुष्कराणि रामविष्णुज्वराऽज्रयः चत्वारि वेदब्रह्मास्यवर्णाब्धिहरिबाहवः ॥ स्वर्दन्तिदन्तसेनाङ्गोपाययामयुगाश्रमाः । पञ्च पाण्डवरुद्रास्येन्द्रियस्व व्रता(१)दयः ।। महाभूतमहापापमहाकाव्यमहामखाः । पुराणलक्षणं प्राणानिला वर्गेन्द्रियार्थकाः ॥ षड् वज्रकोणत्रिशिरोनेत्रतङ्गिदर्शनम् ।। चक्रवर्ती महासेनवदनानि गुणा रसाः ॥ (१)ग्रतामयः-इति वपु० .पाठः ।.... .....
Page #107
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे- .. सप्त पाताल भुवनमुनिद्वीपार्फवाजिनः। .. वाराश्च स्वरराज्याव्रीहिवह्निशिखादयः ॥ अष्टौ योगाङ्गवस्त्रीशमूर्तिदिग्गजसिद्धयः । ब्रह्मश्रुतिव्याकरणदिक्पालाऽहिकुलाद्रयः ॥ नवाङ्गद्वारभूखण्डकृत्सरावणमस्तकाः । व्याघ्रीस्तनमुघाख(१)ण्डशेरध्य(२)ङ्करसग्रहाः ॥ दश हस्ताङ्गुलीशम्भुषाहुरावणमौलयः । कृष्णावतारो दिग्विश्वदेवाऽवस्थेन्दुगाजिनः ।। एकादश महादेवा: सेनाश्च कुरुभूपतेः । द्वादशार्का राशिमाससंक्रान्तिगुहबाहवः । शारिकोष्ठकसेनानीनेत्रक्षमापतिमण्डलाः । त्रयोदश स्युस्ताम्बूलगुणा अथ चतुर्दश । विद्यान्वयमनु(३)स्वाराड्भुवनध्रुवतारकाः ।। तिथयः स्युः पञ्चदश षोडशेन्दुकलाऽम्बि(४)काः ।
अष्टादश द्वीपविद्यापुराणस्मृतिधान्यकम् ॥ विंशती रावणभुजा(५)नेत्राघथ शतं तथा । धार्तराष्ट्राः शतभिषक्तारकाः पुरुषायुषम् ।। रावणाङ्गुल्यब्जदलशक्रयज्ञाब्धियोजनम् । सहस्रं जाह्नवीवक्त्रशेषशीर्षाम्बुजच्छदाः ॥ रविर(६)श्म्यर्जुनकरवेदशाखेन्द्रदृष्टयः । उदाहरणमेतेषां प्रसिद्धत्वान्न लिख्यते । प्रहते केवलं पान्था मादृशाः काव्यवनि ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे
कविसम्प्रदायरत्ने सङ्ख्यानियममरीचिः । (१) कुण्ड-इति क.धपु० पाठः। (२) शृङ्गारादि-इति कपु० पाठः । (३) स्वराश्चैव-इति कपुः पाठः । (४) कलाः स्मृताः इति कपुस्तके । (4) भुजालयोऽथ-इति क,घपु० पाठः। (६) बाणार्जुन-इति ख,घपुपाट।
Page #108
--------------------------------------------------------------------------
________________
सप्तमरने प्रथममरीचिः ।
सप्तमं रत्नम् । इदानीं प्रकारमुपदिशनेव कवीनां प्रकर्षबीजमाह - गतागतसमत्वं च संस्कृतप्राकृतैकताम् । तथा वचनयोः साम्यं धर्मिधर्माभिधायि च ॥ १ ॥ कवयः कुर्वते शक्ताः समस्यापूरणादिकम् ॥
आयं चतुष्टयं तत्र चित्रकाव्योपकारकम् (१) ॥२॥ गतागतेत्यादि यथा - 'मम रुरु मध्यम सहास कारिका वररव वनदानव सरसीरस गजभुजग तरुणीरुत रदसोदर नदभेदन वरभैरव कलपुलक पतदातप' इत्यादि । चकारादसाम्येऽपि स्फुटार्थता यथा - राजा ( २ ) नदी मालिका राजते दीनरक्षी पिनाकिना नन्दमयन सहसानुत ( ३ ) इत्यादि । रेजिरे बभूव - तिष्ठतीत्याख्याते । संस्कृतेत्यादि । तत्र पुंल्लिङ्गे - हाराहारविहारसारसमरा : सम्भोग भोगा ( ४ ) ध्वराः
संहारामरवारवारणरणाष्टङ्कारवीरा (५) कराः । लोलोल्लास(६)बिलासवाय सहराऽहङ्कारहीराङ्कुरा
नीहारोरगताररागतरला गोविन्दकन्दौद ( ७ ) नाः ॥
स्त्रीलिङ्गे
धरणी धारणी गोणी रोहिणी रमणी मणी । कन्दली लहरी रम्भा (८) नारी भेरी वसुन्धरा ॥
(१) आदिचतुष्टयं चित्रकाव्योपकारकम् - इति कपु० पाठः ( २ ) जारा - इति खपु, जरा-इति घपु० पाठः ।
( ३ ) सात्वनुत-इति कपु०, सात्वत-इति च खपु० पाठः ।
( ४ ) रोगाम्बराः - इति ख, घपु० पाठः ।
(५) तीराकराः - इति खपुस्तके |
( ६ ) लोलोल्लाघ - इति कपु, लोलोल्लोल - इति च घपु० पाठः ।
( ७ ) कन्दोदराः - इति खपु० पाठः ।
( ८ ) रामा - इति ख, घपु० पाठः ।
Page #109
--------------------------------------------------------------------------
________________
७०
नपुंसके—
अलङ्कार शेखरे -
जलफलपलमूलं वारिकलालतूलं
वनपललदुकूलं तूण (१) गम्भीरकूलम् । सलिलकमलचीरं स्वर्ण (२) राजीवनीरं
हलरजतकुटीरं दारुनालं पटीरम् ॥ भण गच्छ देहि संहर कुरु रोचय मारयाऽवगच्छेहि । अवलोकयाऽवचिन्तय खादेति च (३) धातुजं विद्धि । एकस्मिमेवार्थे बहुवचनैकवचनयोः साम्यं यथाक्रव्यादो देवरो वारि फलिनो बर्हिणो नरः । तादृशो भूरुहायाश्च मासफेरव सोमपाः ॥ एवं रथिनमन्थानशब्दाः खुरणसादयः । धर्मिधर्माभिधायि पदं यथा
सुषिरार्द्रप्रतीहार चुल्ल पिल्लादिशत्रवः । स्पेरालसौ मत्सरश्च धर्मिधर्माभिधायकाः ॥ चकाराद्विशेषसामान्यवाचकभावाऽभाववाचकपरिग्रहः ।
तदुक्तम्
शकुन्तधातुमरुतो गरुत्मत् कामदर्शनम् । अक्षं वधूथ गमनं चेटकाद्या ( ४ ) द्विवाचकाः ॥ अपिधानाद्यपूपादिभावाभावप्रदर्शनम् ।
आदिपदात् आरादयुतभिन्नावतंसादि (५) परिग्रहः । इत्यलङ्कारशेखरे कवि सामर्थ्यरत्ने चित्राद्युपकारमरीचिः ।
(१) तुङ्ग - इति क, खपु० पाठः । (२) तुच्छ - इति क, खपुस्तकयोः । ( ३ ) प्रवदेति च इति घपु० पाठः ।
-
(४) स्वच्छबंधू स्वगमनचटकाद्या इति कपु० पाठः । (५) आनादयुत सिद्धावलग्नावतंसादि- इति खपु० पाठः ।
Page #110
--------------------------------------------------------------------------
________________
सप्तमरने द्वितीयमरीचिः। ७१ समस्यापूरणादिकमिति । इदं तु कठिनसमस्याभिप्रायेण । तदुक्तं-'कवयः कुर्वते शक्ता' इति । तत्रैवं प्रकार:
यदीदं स्यात्तदेदं स्यात्कर्ता विषयमेति च । अयोग्यः खलु कः शब्दः कुत्र संसर्गधीने हि ॥ प्रश्नोत्तरात्पदे भङ्गात्पूर्वस्मिन्नाद्ययोजना । मिथ्याभिधाय्यसावेवमेष सार्वत्रिका क्रमः ॥ प्रश्नति ।
के मण्डयन्ति स्तनमण्डलानि कीदृश्युमा चन्द्रमसः कुतः श्रीः। किमाह सीता दशवक्त्रनीता हारामहादेवरतातमातः॥; पदे इति । 'मृगात् सिंहः पलायते' इत्यादौ । मृगमतीति मृगात ते पलाय मांसाय इत्यर्थकरणात् । पूर्वस्मिमिति । 'प्रत्यर्थिकीर्तिनिर्जितकजलधवलं जपाकुसुम'मिति यावत् । अवान्तरमकारस्तु
एतत्स्वप्ने मया दृष्टं चित्रन्यस्तं विलोक्यताम् । अरिष्टमेतत्सञ्जातमिन्द्रजालं विभावय ।। प्रबोधयतिबालांश्च यथायोग्यं प्रपूरयेत् । मुबोधमिदम् । प्रकारान्तरं तु
देवर्षिवरशापाद्यैर्मणिमन्त्रौषधादिभिः। मनोरथेन तपसा पापात्पुण्यचयेन च ॥ मायया शम्बरादीनां सर्व संभावयेत्कविः। .. अत्रादौ द्वन्द्वयम् । तपस्तात्कालिकं पुण्यम् । श्रीपादस्तु--
रागवात्सल्यशोकाद्यौर्वियोगे(१)न मदेन च ।. मतिभ्रमेण शौर्येण विपरीतकरः पुमान् ॥ . (१) विनयेन-इति कपुस्तके।
Page #111
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे-.
इत्याह । विशेषस्तु(१)-- कल्पायब्ध्यणु(२)संसर्गप्रीतिचक्षुःवणुमहान् । युगान्ततिमिदूरोच्च(३)निकटे महदप्यणु ॥ हरेरधोमुखत्वेन बिम्बाच्च विपरीतता। दृक्पीडनाचनुव्यूहाद्भावनाद् बिम्बतो बहु ॥ तमोऽकीयादिभिः कार्य शौक्ल्यं ज्योत्स्नादिकीतिभिः ।
लौहित्यं रक्तपीतादिसन्ध्यारत्नाधरा(४)दिभिः॥ ...तिमिद्धताप्रयुक्तचक्षुर्मान्धम् । इदं च 'शैलीयति पिपीलि. का' इत्पादौ, 'मशकीयति कुञ्जर' इत्यादौ, 'विपरीतोऽभवजन' इत्यादौ, एकोऽपि स शतं नृप' इत्यादौ, 'मषीयति जगप्रय'मिस्यादौ, 'श्वेतद्वीपायवे नगद' इत्यादौ, 'पद्मरागायते नमत्' इत्यादी क्रमेण बोद्धव्यम् । कासाचित्समस्यानां नानाभुवनीयसंसर्गविषयत्वात् (५)तत्प्रकाराः प्रदयन्ते
जगतः प्रलये भूमिोर्गरुत्मत्सुघो()द्धृतौ । . .
बलीन्द्रौ(७) हाटकेशीययात्रायां द्वौ रसातले ॥ ' हाटकेशः पातालशम्भुः(८)। रसातले इति त्रितयान्वयि(९)।
(१) असाधारण्येन तत्प्रकारस्तु-इतिख,धपु० पाठः । (२) कल्पाद्ययाण्ड-इति कपु० पाठः। (३) युगान्ते चातिदूरोच-इति कषु० पाठः। (४) रत्नकरादिभिः-इति खपु० पाठः। (५) भुवनसंसर्गत्वातू-इति कपुस्तके। (६) सुधोद्धता-इति खपु० पाठः। .. (७) वलीष्ठौ- इति खपु० पाठः । ....... (८) हाटकेशः पातालशम्भुः-इति कपुस्तके नास्ति।। (९) तृतीयान्वयि-इति कपुः पाठः।. ... .. .
Page #112
--------------------------------------------------------------------------
________________
सप्तमरत्ने द्वितीयमरीचिः।
तथा--
चौविम्बेन जले (१)शाी त्वब्धिमन्थे द्वयं भुवि ।। भुवीत्युभयान्वयि । तथापातालं वानरो(२)क्षिप्तचन्दनद्रुमपन्नगैः। ध्वजमासादधूलीभिर्भूमिः स्वर्गमुपाययौ ।
श्रीकृष्णस्योदरे सर्वसंसर्गः सार्वकालिकः।। 'पातालं भूमिश्च स्वर्ग यया वित्यन्वयः।
अगस्त्याऽम्भोधिपानादिपौराणिककथाशतैः । शिवादिदेवसंचारैः सादृश्यः सर्ववर्णनम् ॥ शिवादीति । यत्र शिवो याति तत्र तत्रान्तरीयकतया सर्पः चन्द्रानलादीनामपि गमनमावश्यकमित्यर्थः । सादृश्यैरिति । लक्षणया 'मूच्यग्रे पर्वतद्वय मिसादौ । औचित्येन
संग्रामे कुम्भिमुक्ताभिर्दिवा तारकितं नमः। ... इत्यादौ। राजशेखरस्तु
उत्पाटितैनभोनीतैः शैलैरामूलबन्धनात् । .... तांस्तानर्थान् समालोच्य समस्यां पूरयेत्कविः॥ . इत्याह । वृद्धास्तु
का प्रत्येति प्रतीमो न द्राक् प्रत्येमि प्रतीहि च । . नहि नो तत्किमित्यायै(३)रूक्तिमाश्रित्य पूरयेत् ॥ यथा-...
. पराजितश्चेद्भगवान् जरासन्धेन जन्तुना। ... प्रतीतिरघ में जाता मृगात् सिंहः पलायते ॥. (१) जलेशाधोरन्धि-इति साघपु० पाठः। . . . . (२) वारणे क्षिप्ते-इति कपु० पाठः। (३)न किमित्याचै-इति-घपुस्तके। . ...
Page #113
--------------------------------------------------------------------------
________________
७४
अलङ्कारशेखरे -
मा संभावय शल्येन फाल्गुनस्य पराजयम्। कः प्रतीयात्कुरुश्रेष्ठ ! मृगात् सिंहः पलायते ॥ नहि गाण्डीवकोदण्ड(१)मृगाव सिंहः पलायते । तरिक कमलपत्राक्ष ! मृगात सिंहः पलायते ।। मुबोधमखिलम् । तार्किकास्तु(२). शब्दादुच्छलिते सिन्धौ शैलाण्डादौ विदारिते। ..
त्वत्प्रतापाद्रवीभूते स्वर्णाद्रौ(३) मलिने रवौ ॥ . . विरहे सर्व दहनः सन्तोष सर्वमेव शशी।
कामिनि सर्व काम्यं शान्ते लोष्ठायते विश्वम् ॥ ... वैशेषिकेषु काव्येषु गुणेषूत्कृष्टमन्दयोः । : अपेक्षायां च संसर्ग स्यातामुत्कृष्टमन्दते ॥
वैशेषिकेषु रूपादिपञ्चसु । काव्येषु । गुणेषु शौर्योदार्यसौन्दर्यादिषु । अपरिकलितकाव्यसरणिगीश्वरं वशीकर्तुमनतिचिरमनुसरन् कविः
अव्ययैरजहल्लिङ्गैः साधारणविशेषणैः।।
छन्दो ज्ञात्वा पृथग्वाक्यैः स्वबुद्ध्या मानसीं श्रयेत् ॥ समस्यं पदं वाक्यमिति स्मर्तव्यम्(४)। शिशूनां गतयेऽस्माभिर्दिात्रमिह दर्शितम् । काव्यकान्तारपान्थानामीगर्थे कियान् श्रमः ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे कविसामर्थ्यरत्ने समस्यापूरणादिमरीचिः ।
...( १ ) कोदण्डो मृगादित्यादि-इति कपु० पाठः ।
(२) तार्किकास्तु-इति कपुस्तके नास्ति। (३) स्वर्णायण्डादितैजसे-इति खपु० पाठः। (४) समस्यापदं वाक्यं स्मर्तव्यम्-इति क,पु० पाठः। :
Page #114
--------------------------------------------------------------------------
________________
अष्टमरत्ने प्रथममरीचिः ।
अष्टमं रत्नम् |
'रस आत्मे' स्युक्तम् । तत्र यथात्मानं विना शरीरमप्रयो जकम्, तथा रसं बिना काव्यम् । यथाह -
साधुपाकेऽप्यनास्वाद्यं भोज्यं निर्लवणं यथा । तथैव नीरसं काव्यं न स्यादसिकतुष्टये ॥. तत्र रसत्वमङ्गाङ्गिभावान्न सकलविभावादिसाक्षात्कारक त्वम् । विशेषणं (१) समूहालम्बनवारणाय । रसत्वमपि जातिरिति वयम् । केचित्तु -
कारणेनाऽथ कार्येण सहकारिभिरेव च ।
व्यक्तत्वं नीयमानस्तु स्थायी भावो रसः स्मृतः ॥ कारणमङ्गनानवयौवनादि । कार्याणि -
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमयावित्यष्टौ सात्विका मताः ॥
सहकारिण उद्यानादयः । व्यभिचारिणो ग्लान्यादयः । यदाहुः
-
विभावैरनुभावैश्च सात्विकैर्व्यभिचारिभिः ।
आरोप्यमाण उत्कर्ष स्थायी भावो रसः स्मृतः ॥
तमिदानीं विभजते-
७५.
शृङ्गारहास्य करुणरौद्रवीरभयानकाः ॥
बीभत्साऽद्भुत शान्ताश्च काव्ये नव रसाः स्मृताः ॥ १ ॥ शृङ्गारस्वहास्यत्वादिकं जातिविशेष एव (२) । व्यक्ति प्रश्नस्तु सु. खज्ञानात्मकरसवादिमतेन भवत्येवेति दिक् । तत्र शृङ्गारं विभजतेसम्भोगो विप्रलम्भय शृङ्गारो द्विविधः स्मृतः ॥
( १ ) अाङ्गीत्यादि समूहा - इति ख, घपु० पाठः । ( २ ) वाक्यमिदं कपुस्तके नास्ति ।
-
Page #115
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
तत्र स्त्रीपुंसलक्षणेष्टमाप्तौ रतिरेव सम्भोगः । तदुत्तम्
अनुरक्तौ निषेवेतां यत्रान्योन्यं विलासिनी । दर्शनस्पर्शनादीनि सम्भोगोऽयमुदाहृतः ॥ तत्र नायिकाश्रयः सम्भोगो यथा
शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै... निद्राव्याजमुपागतस्य मुचिरं निर्वये पत्युर्मुखम् । विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थली
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥ आलोक्य नम्रमुखीत्यन्वयः । नायिका चतुर्धा-- अनूढा च स्वकीया च परकीया पणाङ्गाना(१) ॥२॥ त्रिवर्गिणः स्वकीया(२) स्यादन्याः केवलकामिनः ॥ तत्रअनुरक्ताऽनुरक्तन स्वयं या स्वीकृता भवेत् ॥३॥ साऽनूढेति यथा राज्ञो दुष्यन्तस्य शकुन्तला ॥ देवतागुरुसाक्ष्येण स्वीकृता स्वीयनायिका ॥४॥ परकीयाऽप्यनूढैव विशेषस्तु स्फुटस्तयोः॥ सामान्यवनिता वेश्या भवेत्कपटपण्डिता ।।५।। नहि कश्चित्प्रियस्तस्या दातारं पुरुषं (३)विना ॥ अस्याः प्रकाशोऽन्यासां प्रच्छन्नो रमण इति विशेषः । ताश्चाष्टधाखण्डितोत्कण्ठिता प्रोष्यत्पतिका(४) चाभिसारिका६॥ कलहान्तरिता वासकसज्जा विप्रलब्धिका ॥ स्वाधीनभर्तृका चान्या चतस्रोऽप्यष्टधा मताः ॥७॥ (१) वराङ्गना-इति कपु०, पराङ्गना-इति च घपु० पाठः । (२) त्रिवर्णिना-इति कपुस्तके । (३) नायक-इति क,पु० पाठः। (४)खपुस्तके शोषित्पतिका-इति पाठः। सवाशुख एवेत्युपेक्ष्यः।
Page #116
--------------------------------------------------------------------------
________________
अष्टमरने प्रथममरीचिः । नायकाश्रयो यथात्वं मुग्धाक्षि ! विनैव कञ्चुलिकया धत्से मनोहारिणी
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । वाय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलोकवचनोपन्यासमालीजनः ॥ रूपसौभाग्यसम्पन्नः कुलीनः कुशलो युवा ॥ अनुडतः सूनृतवाङ् नायकः प्रीतये स्त्रियाः॥८॥ अयं बहुपकारोऽपि संक्षेपेण चतुर्विधः। अनुकूलो दक्षिणश्च शठधृष्टौ च ते यथा ॥ नीलीरागो(१)ऽनुकूलः स्यादनन्यरमणीरतः॥९॥ दक्षिणश्वाऽन्यचित्तोऽपि यः स्यादविकृत: स्रियाम्॥ प्रियं वत्याप्रियं तस्याः कुर्वन् यो विकृतः(२) शठः॥१०॥ धृष्टो ज्ञातापराधोऽपि न विलक्षोऽवमानितः॥ । विप्रलम्भस्तुभावो यदा रतिर्नाम प्रकर्षमधिगच्छति ॥ ११ ॥ नाधिगच्छति चाभीष्टं विप्रलम्भः स उच्यते ॥ अभीष्टं स्त्रीपुंसलक्षणमेव । स चपूर्वानुरागो मानारमा प्रवासः करुणात्मकः ॥१२॥ विप्रलम्भश्चतुर्धा स्यात्पूर्वपूर्वो ह्ययं गुरुः । स्त्रीपुंसयोनवाऽऽलोकादेवोल्लसितरागयोः ॥ १३ ॥ ज्ञेयः पूर्वानुरागोऽयमलाभादतिकामयोः ॥ यथाप्रेमाः प्रणयस्पृशः परिचयादुद्गारागोदया- .....
स्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुमयि । (१) लीनरागो-इति कपुस्तके पाठः प्रकृतविरुद्धः। (२) कुर्वन्नविकृती-इति कपुस्तक।. .
Page #117
--------------------------------------------------------------------------
________________
७८ अलङ्कारशेखरेयास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणा
दाशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥ अथाऽन्यवनितासक्तमवगम्य स्ववल्लभम् ॥ १४ ॥ ईष्यावशेन मुख्यमेष मान उदाहृतः ।। यथासा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाऽङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥ प्रवासः परदेशस्थे द्वितीये बिरहोद्भवः ॥ १५ ॥ यथात्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया
मात्मानं ते चरणपतितं यावदिच्छामि कतुम् ॥ अस्तावन्मुहुरुपचितैदृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ .... इसादि। स्थादेकतरपश्चत्वे दम्पत्योरनुरक्तयोः ॥ शृङ्गारः करुणाख्योऽयमजस्येव रतेरिव(१)॥१६॥
ननु शृङ्गारस्य रतिप्रकृतित्वात्तस्याश्च सुखसंवेदनरूपत्वा त्तस्य विमलम्भेऽसम्भवात् (२)स कथं शृङ्गारभेद इति चेन, 'धन्योऽहमस्याः कृते दशामिमामनुभवामि' इति तत्रापि तद भिमानात (३)। कचित्सम्भोगपोषकत्वेन स्पृहणीयत्वाचेति वि.
(१) विप्रलम्भेऽभावात्-इति कपु० पाठः। (२) स्येन्दुमतीरिव-इति घपु० पाठः। (३) तदभिधानात्-इति कपु० पाठः
Page #118
--------------------------------------------------------------------------
________________
अष्टमरत्ने प्रथममरीचिः ।
स्तृतं मयैव काव्यरत्ने (१) । श्रीपादस्तु -- रतिर्भवति देवादौ मुनौ पुत्रे नृपे गुरौ । 1. शृङ्गारस्तु भवेत् सैव या कान्ताविषया रतिः ॥ तत्र देवे यथा
कण्ठकोण विनिविष्टमीश ! ते कालकूटमपि महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥ मुनौ यथा
हरत्यधं सम्प्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥ पुत्रे यथा
एह्येहि वत्स ! रघुनन्दन ! पूर्णचन्द्र !
चुम्बामि मूर्ध्नि सुचिरं च परिष्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥
नृपे यथा
ते कौपीनधास्त एव हि परं धात्रीफलं भुञ्जते तेषां द्वारि नदन्ति वाजिनित्रहास्तैरेव लब्धा क्षितिः (२) ॥ तैरेतत्समलंकृतं निजकुलं किंवा बहु ब्रमहे
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥
गुरौ यथा
-
७९
हा तात ! विश्वजनवत्सल ! मामकीनजीवोषध ! सुमणिवंशवतंसभूत ! | स्यां चेद्भवत्कुलजसद्मनि चेटकः स्यां यद्रा भवच्चरणपङ्कजरेणुरेव ||
( १ ) वाक्यरत्न - इति कपुस्तके |
(२) स्थितिः - इति खपुस्तकस्थः पाठ एकार्थकत्वादनुपयुक्तः ।
Page #119
--------------------------------------------------------------------------
________________
अलङ्कारशेखरेहासमूलः समाख्यातो हास्यनामा रसो बुधैः॥.. चेष्टाङ्गवेषवैकृत्याबाच्यो हासस्य चोद्भवः ॥१७॥ कपोलाक्षिकृतोल्लासो भिन्नोष्ठः स महात्मनाम् ॥ विदीर्णास्यश्च मध्यानामधमानां सशब्दकः ॥१८॥ यथा
नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः ।
तत्तु तत्रैव रमते हताः पाणिनिना वयम् ॥ शोकोत्थः करुणो ज्ञेयस्तत्र भूपातरोदने(१) ॥ .. वैवर्ण्यमोहनिर्वेदप्रलयाश्रूणि वर्णयेत् ॥ १९ ॥ 'यथा
मदेकपुत्रा जननी जरातुरा नवप्रमूतिर्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्दयनहो विधे! स्वां करुणारुणद्धि नो ॥ क्रोधात्मको भवेद्रौद्रः क्रोधप्रौव्या च वैरिणः ।। भीष्मवृत्तिरसामान्यो भवेदुग्रक्रियाश्रयः ॥२०॥ स्वासघातस्वशंसाऽस्त्रोतक्षेपभ्रुकुटयस्तथा(२)॥ अत्राऽरातिजनाक्षेपो दलनं चोपवर्ण्यते ॥ २१ ॥ यथा
कृतमनुमतं दृष्टं वा यरिदं गुरु पातकं ___ मनुजपशुभिर्निमर्यादैर्भवद्भिदायुधैः। नरकरिपुणा साध तेषां सभीमकिरीटिना
मयमहममृङ्भेदोमांसः करोमि दिशां बलिम् ॥ उत्साहात्मा भवेद्वीरो बलशस्त्राश्रयश्च सः॥ नायकोऽत्र भवेत्सर्वैः श्लाघ्यैरभि(३)मतो गुणः ॥२२॥ (१) भूयासु रोदनम् इति कपु० पाठः। . (२) स्वयं शस्त्रोत्क्षेप-इति कपु०, श्वासाघातस्वशस्त्रास्त्रोक्षेप
इति घपु० पाठः। .. '. (३) रधिगतो-इति खपु० पाठः ।
Page #120
--------------------------------------------------------------------------
________________
यथा
अष्टमरने प्रथममशीथिः ।
यथा
क्षुद्राः ! संत्रासमेते विजहित हरयो ! भिन्नशक्रेमकुम्भा ! युष्मद्गात्रेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे ! तिष्ठः पात्रं त्वमसि नहिं रूपां नन्वहं मेघनादः किंचिद्भ्रूभङ्गलीला नियमितजलधिं राममन्वेषयामि ॥ भयानको भवेद्भीतिप्रकृतिघरवस्तुनः ॥ स च प्रायेण वनितानीयबालेषु दृश्यते ॥ २३ ॥ दिगालोकाssस्य शोषङ्गिकम्पगद्गद संभ्रमाः ॥ स्तम्भवैवर्ण्यमोहाश्च वर्ण्यन्ते विबुधैरिह ॥ २४ ॥
८१
यथा
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद् भूगसा पूर्वकायम् । शoपैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥ बीभत्सः स्याज्जुगुप्सातः सौहृद्यश्रवणेक्षणात् ॥ निष्ठीवनास्यभङ्गादि स्यादत्रं महतां नच ॥ २५ ॥
उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा - "न्यंसस्फिक् पृष्ठपिण्डाद्यवयव सुलभान्युग्रगन्धीनि जग्ध्वा । आर्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्काः दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ विस्मयात्माऽद्भुतो ज्ञेयः स चाऽसंभाव्य वस्तुनः ॥ दर्शनाच्छ्रवणाद्वापि प्राणिनामुपजायते ॥ २६ ॥
११
Page #121
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे
तन्त्र नेत्रविकारः (१)स्यात्पुलका स्वेद एव च॥ निस्पन्दनेत्रता साधुसाधुवादास्तथा(२) मताः ॥ २७॥ यथाचित्रं कनकलतायां शरदिन्दुस्तत्र खञ्जनद्वितयम् ।
तत्र च मनोजधनुषी तदुपरि गाढान्धकाराणि ॥ सम्यगज्ञानसमुत्थानः शान्तो निस्पृहनायकः ॥ रागद्वेषपरित्यागे सम्यग्ज्ञानस्य चौद्रयः॥ २८ ॥ पश्चात्तापः शरीरादियावस्तुविडम्बनम् ॥ ..., विवेकचित्तस्थैर्यादियोगाद्यास्तस्य लक्षणम् ॥ २९ ॥ यथाअहो वा हार वा कुसुमशयने वा दृषदि वा .
मणौ वा लोष्ठे वा बलवति रिपो वा मुहृदि वा । तृणे वा स्टेणे वा मम समहशो यान्तु दिवसाः . कचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ स्टेणं स्त्रीसमूहः । अत्राऽहिरिव हारो हेयो नतु हारवदहिरप्युपादेय इति बोद्धव्यम् । अत्र सर्वत्र तत्तद्रसमात्रे(३) उदाहरणमिति स्मर्तव्यम् । इदानीं रसानामविरोधविरोधावाहशृङ्गारहास्यौ करुणबीभत्सौ वीररौद्रको ॥ भयानकाऽभुतौ मित्रे मिथः शान्तो न कस्यचित् ३० शान्ते करुणवीभत्सी न किंचिवष्टि चाऽद्भुतः ॥ शृङ्गारे शान्तकरुणौ हास्यस्य करुणो रिपुः ॥ ३१ ॥ (१) नेत्रविकासः-इति घपुस्तके। (२) तथा च गी:-इति स्ख,घपु० पाठः। . (३) तत्तद्रसत्वमा-इति क,खपुस्तकयोः पाठः ।.....
Page #122
--------------------------------------------------------------------------
________________
अष्टमरत्ने प्रथममरीचिः ।
- अत्र करुणबीभत्सयोमैत्री विशेषाभिप्रायेणेति स्मर्तव्यम् । स्थायी भावो रस इत्युक्तमत आह-- रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ॥ जगुप्सा विस्मयो भावा निर्वेदः स्थायिनो नव ॥३२॥ ___ स्थापिनो भावा नवेत्यर्थः । ननु निर्वेदस्य कथं शान्तरस. स्थायिता, व्यभिचारित्वादिति चेन। अधिकरणभेदेनोभयाविरोधादित्यन्यत्र विस्तरः । स्थायिलक्षणं तु - विरुद्धैरविरुद्धैर्वा भावैर्विच्छिद्यते न यः॥ स्वात्मभावं नयत्यन्यान् स्थायी भावः स उच्यते ॥३३॥ __यथा लवणाकरः(१) ।विरुदैर्जुगुप्सादिभिरविरुदै रत्या. दिभिर्यो न विच्छिद्यते । विशेषलक्षणं तु-मनोऽनुकूलविषय. खात्मकसंवेदनं रतिः । अङ्गक्रीडादिभिश्वेतोविकारो हासः । इष्टनाशादिजनितं चित्तवैक्लव्यं शोकः । प्रतिकूलेषु तैक्षण्यप्ररोहः क्रोधः । कार्यारम्भे स्थिरसंरम्भ उत्साहः । व्याघ्रादिदर्शन. जनितं चित्तवैक्लव्य(२) भयम् । दोषदर्शनात्पदार्थे गर्हणं जुगुप्सा। लोकसीमाऽतिक्रान्तपदार्थविषयश्चित्तविकारो विस्मयः । तस्यज्ञा. नादादिभिः स्वावमाननं निर्वेदः । एते च सर्वभावेषु मुख्या: । यदाह.. यथा नराणां नृपतिः शिष्याणां च यथा गुरुः । .. तथा सर्वेषु भावेषु स्थायी भावः स्मृतो महान् ॥
विभावो द्विविधः, उद्दीपन आलम्बनश्च । तत्र कोकिलवसन्तादिरुद्दीपनः नायिकादिरालम्बनः । योगा(३) । अस्माकं
(१) यथा लवणाकरः-इति खपुस्तके नास्ति । (२) मनःक्लव्यं-इति कपु० पाठः । (३) योगादपि-इति कपु० पाठः। .
Page #123
--------------------------------------------------------------------------
________________
अलङ्कारशेखर- . मते रतित्वादिकमनुभावत्वादिकं च जातिरेव । नहि वैशेषिका: दिवदस्मत्यक्रियेति । अनुभावलक्षणं तुअनुभावो विकारस्तु भावसंसूचनात्मकः ॥
तत्र
हेलाविच्छित्तिविन्धोककिलकिश्चितविभ्रमाः ॥३४॥ लीला विलासो हावश्च विक्षपो विकृतं मदः(१)। मोहायितं कुमितं मौरध्यं च तपनं तथा।॥३५॥ ललितं चेत्यमी हावाश्चेष्टाः शृङ्गारभावजाः ॥ एतचास्माभिरेव प्रपञ्चितमन्यत्र । साचिकलक्षणं तु(२)रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते॥३६॥ निवृत्तयेऽस्य तत्यागात् प्रभवन्तीति सास्विकाः ।। अस्य रसस्य । व्यभिचारिलक्षणं तु.विशेषेणाऽभितः काये स्थायिनं भावयन्ति ये॥३७॥ अनु(३)भावादिहेतूंस्तान् वदन्ति व्यभिचारिणः ।। आदिपक्षात् स्वेदादिपरिग्रहः । ते चनिर्धेदुग्लानिशङ्काख्यास्तथाऽसूयामदश्र(४)माः ॥३०॥ आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतितिः ।। ब्रीडा चपलता हर्षश्वावेगो जडता तथा ॥ ३९ ॥ गर्यो विषाद औत्सुक्यं निद्राऽपस्मार एव च ॥ सुप्तं विरोधोऽमर्षश्चाप्यवाहित्यमयोग्रता ॥ ४० ॥ . (१) वित्तसंमदः-इति घपुस्तके । :-: (२) इत आरभ्य 'व्यभिचारिलक्षणं तु' इत्यन्तः पाठः कपुस्तके
नास्ति। ... (३) अनुभूतादि-इति कपु० पाठः। (४) भ्रमाः-इति खपुस्तके । .
Page #124
--------------------------------------------------------------------------
________________
अष्टमरत्ने प्रथममरीचिः
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ बासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ॥४१॥ ... अमी च प्रत्येकं (१) भाव्यन्ते कचिच्छबलतापि ( २ ) । यथा 'काsकार्य शशलक्ष्मण' इत्यादी । अत्र काऽकार्यमिति वितर्कः 1 भूयोऽपि दृश्येत सेत्यौत्सुक्यम् । दोषाणामिति मतिः । कोपेऽपीति स्मृतिः । किं वक्ष्यन्तीति शङ्का । स्वप्नेऽपि सा. दुर्लभेति दैन्यम् | चेतः स्वाथ्यमुपैहीति धृतिः । कः खल्वित्यादि चिन्ता ।
इत्यलङ्कारशेखरे विश्रमरले रसमरीचिः ।
'परे र सदोषाऽभावानुकूलवर्णादयः काव्यशरीरे मनः' इत्युक्तम् । अतो रसदोषानिदानीपाह
स्वस्वशब्देरुपादानं भावस्य च रसस्य च ॥ कष्टप्रकल्पनीयत्वमनुभावविभावयोः ॥ १ ॥ प्रक्रान्त (३) रसवैरित्वं तेषां व्यक्तिविपर्ययः ॥ अनौचिती च सर्वत्र रखें दोषाः स्युरीदृशाः॥२॥ सामान्यतो विशेषतो वा स्वस्ववाचक शब्दमतिपादि (४)तानां निर्वेदादीनां रत्यादीनां वा रसाननुगुणत्वमिति सकलानुभवसिद्धम् । तत्र व्यभिचारिणः स्वशब्दोपादानं यथा-सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
•
सत्रास भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जन्तुसुतावलोकन विधौ दीना कपालोदरे पार्वखा नवसङ्गमप्रणयिनी दृष्टिः शिवायाऽस्तु वः ॥
(१) प्रत्येकमेव श्लाध्यन्ते इति ख, घपु० पाठः । (२) सर्वभावतापि - इति कपुर पाठ
(३) प्रकृते इति कपुर पाठः पादकानां - - इति कपुस्तके |
Page #125
--------------------------------------------------------------------------
________________
८६
अलङ्कारशेखरे -
सव्रीडा नयननिपातनात् । अत्र व्रीडादीनां स्वस्वभावमतिपादितानां चमत्कारजनकत्वस्य सहृदयसाक्षिकतया तदभावादेव रसभङ्ग इत्युचितम् । एतदेव प्रत्युदाहरणेन प्रतिपादयन्ति - ध्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेऽमृतस्यन्दिनि । मलिः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे इत्यादि । स्थायिनो यथा
संप्रहारे प्रहरणैः महाराणां ( १ ) परस्परम् । उणत्कारैः (२) श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥ संप्रहारः संग्रामः । अत्रोत्साहस्य | रसस्थ रसशब्दप्रतिपादि
-
तस्य रसाऽजनकत्वम् । यथा-
तामनङ्गजयमङ्गलश्रियं किंचिदुच्चभुजमूलशोभिनीम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसां निरन्तरः ।।
शृङ्गारादिपदप्रतिपादितस्य यथाआलोक्य कोमलकपोलवलाभिषिक्तव्यक्तानुरामसुभगामभिराममूर्तिम | पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥ अनुभावस्य कष्टमकल्पनीयत्वं यथाकर्पूरधूलिधवलद्युतिपूरधौत
दिखण्डले शिशिररोचिषि तस्य यूनः । कीला शिरोंऽशुक निवेश विशेषक्लृप्तिव्यक्तस्तनोन्नतिर भून्नयनानौ सा ॥
( १ ) स्वहाराणां - इतिकपु० पाठः ।
(२) पुस्तकयेऽपि झणत्कारै:- इति पाठः । स चाऽसङ्गत इव
प्रतिभाति ।
Page #126
--------------------------------------------------------------------------
________________
अष्टमरले द्वितीयमरीचिः ।
अत्र चन्द्रादय उद्दीपनविभावाः शृङ्गार (१) योग्यानुभावप्रतीत्यास्वादनाऽपर्यवसायिनः स्थिताः । यद्यप्यंशुकनिवेशो ऽनुभावस्वयोग्यस्तथापि तस्य स्तनव्यक्तिप्रयोजकत्वेनोपादानादनुभावत्वापर्यवसानम् (२) । यद्वा पुंनिष्ठ एव शृङ्गारः प्रतिपिपाद विषितः, 'अभूनयनावनौ से' त्यनेन तस्यैवालम्बनत्वप्रतिपादनात् । नच पुंसि - कश्चिदनुभाव उपात्तः, नच विभावैराक्षेपाई इति कष्टेन कल्पनीयः । विभावस्य यथापरिहरति रतिं मतिं लुनीते
स्खलतितरां परिवर्तते च भूयः ।
इति बत ! विषमा दशाऽस्य देहं परिभवति प्रसभं मित्र कुर्मः ॥
'इत्यनेन प्रकारेणास्य दशा देहं परिभवति' इत्यन्वयः । अत्र रतिपरिहारादीनामनुभावानां करुणादावपि (३) सम्भवात् कामिनीरूपो विभावो यत्रप्रतिपाथः, प्रकरणादिसापेक्ष (४) त्वात् । प्रकृतरसविरोधिविषयको विभावादिः । तत्र विभावव्यभिचागोरुदाहरणं यथा
प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं
प्रिये ! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ॥
( १ ) शृङ्गारयोग्या अनुभावाप्रतीस्था-इति खपु०, योग्या अनु· भावाः प्रतीत्यानास्वादना - इति च घपु०पाठः ।
( २ ) पादानात्तस्य तदनुभावकत्वपर्यवसानम् - इति ख, धपु० पाठः । (३) संभावनास्कामिनीरूपो विभावोऽप्यत्र प्रतिपाद्यः - इति
कपु० पाठः ।
( ४ ) सभ्यपतत्वात् - इति घपुस्तके ।
Page #127
--------------------------------------------------------------------------
________________
अलङ्कारशेखरे -
अत्र शृङ्गारे प्रतिकूळस्य शान्तस्यानित्यताप्रकाशन रूपो वि. - भावः तत्मकाशितो निर्वेदश्च व्यभिचार्युक्तोऽयुक्तः (१), शान्ते निः र्वेदस्य स्थायित्वात् । व्यक्तिविपर्यय इति । ययक्तौ यद्वर्णनमनुचितं तत्र तद्वर्णनम् । व्यक्तयो दिव्या अदिव्या दिव्यादिव्याश्च । तंत्र दिव्यत्वम् - अमत्यैकरूपता । यथा- शिवादेः शेषादेः । दिव्यत्वम् मत्यैकरूपता । यथा-मालतीमाधवादेः (२) । दिव्यादिव्यत्वम्उभयरूपत्वम् (३) । यथा श्रीकृष्णादेः । त्रिविधा अप्येते चतुर्वि घा (४) भवन्ति । वीररौद्रशृङ्गारशान्तरसंधानीः धीरोदात्तधीरोद्धतधीरललितधीर मशान्ताः। यथा- रामभार्गव श्रीकृष्णजीमूतवाहनाः । एते चोत्तममध्यमाधमभेदाद्बहवो भवन्ति । तत्र स्वःपा तालगमन समुद्राद्युल्लङ्घनपर्वतस्फोटनाद्युत्साहो दिव्येष्वेव वर्णनीयः । अदिव्येषु तु यावदेव लोकप्रसिद्धमुचितं तावदेव वर्ण. नीयम् | अनौचिती च महान् रसदोषः । सा चभवानीशङ्करादीनां पित्रोर्वा केलिवर्णनम् । अत्युक्तिर्वा नमःसाभ्यं स्तनादा (५) वित्यनौचिती ॥ इत्यनेनोक्तास्ति(६) । यद्यपि कुमारसम्भवे कालिदासेन वर्णितम्, तथाप्यर्वाचीनैर्न कर्तव्यम् । नहि गजादीनामौदर्य तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्यदर्येण (७) तेजसा तथा भ
-
:
८÷
( १ ) रूपोऽनुभावः तत्र प्रकाशितो निर्वेदस्य - इति कपुस्तके (२) मत्यैकरूपता - मालती - इति क, घपुस्तकयोर्नास्ति ।
-
(३) उभयरूपत्वं इति क, घपुस्तकयोर्न दृश्यते । (४) अध्येताश्चतुर्धा - इति कपु० पाठः ।
1 (५) स्तनादौ स्यादनौचिती - इति ख, घपु० पाठः ।
( ६ ) इत्यनेनास्ति वर्णनम् - इति कपु० पाठः ।
(७) गजादीनामुदयै त्यस्मदादीनामुदर्येण इति क, ख -
"
-
पुस्तकयोः ।
-1
Page #128
--------------------------------------------------------------------------
________________
अष्टमरनं द्वितीयमरीचिः।
वितव्यमिति न्यायात् । तस्यापि दोषत्वाद्वा दोषान्तरवदिति(१)।
दोषो व्यक्तिविवेकेऽयं कविलोकविलोचने । काव्यमीमांसकप्राप्तमहिमा महिमाऽऽहत:(२)। यदाह महिमा- . .. अनौचित्याहते नान्यद्रसभङ्गस्य कारणम् ।
प्रसिद्ध्यौचित्यमूला हि रसस्योपनिषत्परा ॥ ईदृशा इत्यनेनान्येऽप्यनौचित्यहेतवो दोषा भवन्तीति दर्शितम् । यथा-नायिकाया मानादिना चरणप्रहारादिना वा नायकस्यात्यन्तिककोपादिवर्णनम् । व्यक्तिविपर्ययानौचित्ययोरवान्तर. भेदविवक्षयेदं(३) भेदकथनम् । अमीषां कचिददोषतापि । यत्र न रसहानिर्भवति तत्र सहृदयरैव पर्यालोचनीयमिति ग्रन्थगौरव. भयानेह तन्यते इति ।
इत्यलङ्कारशेखरे विश्रमरत्ने रसदोषमरीचिः। इदानीमनुकूलान वर्णादीनाह(४)उद्दामा वीररौद्रादौ छन्दोरीत्यक्षरादयः ।। हृद्याः शङ्गारहास्यांदो परयोर्मध्यमा गतिः॥१॥
रौद्रादावित्यादिपदेन भयानकस्य, हास्यादाविति करुणस्य परिग्रहः । परयोर्वीभत्साद्भुतयोः । शान्तस्य नियमो
(१) दोषान्वक्तुं वदन्ति-इति कपु० पाठः । (२) 'दोषो व्यक्तिविवेकेऽमुं..."मीमांसिकप्राप्त'-'दोषं....."वि.
घेकेषु...."मीमांसिषु प्राप्तं'-'दोषं"मीमांसिषु प्राप्तमहि. मा महिताहते'-इति पाठवयं क्रमेण क,ख,घपुस्तकेयू.
पलभ्यते। (३) विवक्षया भेदः-इति क,घपु० पाठः। (४)वर्णनीयानाह-इति कपुः पाठः ।।
Page #129
--------------------------------------------------------------------------
________________
अलकारशेखरे—
नास्तीति हृदयम् । उद्दामा इति । छन्दः दण्डकहंसग्धिरादि । रीतिगौंडी | अक्षरेषु श्रीपाद:
1
९०.
उद्दामाः सान्तरालेन (१) सजातीयेतरेण च । योगाष्टाद्याश्च (२) चत्वारः शषौ ( ३ ) विकटगुम्फना ॥
हृद्या इति । उपेन्द्रादिच्छन्दः । इह रीतिर्वैदर्भी । अक्षरेषु पुनः स एव ( ४ ) -
रणौ (५) च लघ्वन्तरितौ नोपर्यनुनासिकः । असमासोऽथ सोऽल्पो वा हृद्यं स्यात्सन्धिसौख्य (६) वत् ॥
यथा
-
अनङ्गरङ्गप्रतिमं यदङ्गं भङ्गीभिरङ्गीकृतमानतायाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्ताऽपरचिन्तनानि ॥ अत्र वैपरीत्यं दोषायेति मनसि कृत्वा कचिददोषतामाहवक्तृवाच्यप्रबन्धानामौचित्येन कचित्कचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ २ ॥
यथा-- :
मन्यायस्तार्णवाम्भः प्लुतकुहरचलन्मन्दरध्वान धीरः कोणाघातेषु गर्जत्मलयघन घटान्योन्यसंघट्टचण्डः | कृष्णाक्रोधाग्रदूतः कुरुशतनिघनास्पातनिर्घातवातः केनाऽस्मत्सिंहनादप्रतिरसित सखो दुन्दुभिस्ताडितोऽयम् ॥
!
(१) स्वान्तरालेन - इति कपु० पाठः । (२) योगाद्याश्चैव - इति कपु० पाठः । (३) शेषा - इति कपुस्तके |
(४) पुनस्तु एवं - इति कपु० पाठः । ( ५ ) नसौ - इति कपु०, ईशौ - इति घपु० पाठः । ( ६ ) सौष्ठवम् - इति पु० पाठः ।
Page #130
--------------------------------------------------------------------------
________________
अष्टमरत्ने तृतीयमरीचिः।
भेरीशतसहस्राणि ढकाशतशतानि च। । एकदा यत्र हन्यन्ते कोणाघातः स उच्यते(१). ॥ अत्र हि न वाच्यमुद्दाम(२) प्रश्नत्वात् । प्रबन्धश्चाभिने। यत्वान्न तथा । किन्तु वक्ता भीमसेन इति तदौचित्यादुद्दामा वर्णादयः । कचिद्वाच्यौचित्यात् । यथा- ..... , शङ्खच्याकीर्णरङ्कु द्रुतनिशितशरक्षुण्णदीव्यत्तरक्षु
ज्याघोषक्षुब्धकण्ठीरवरवचकितव्यस्तमातङ्गयूथम् । - खड्गव्यालूनखड्गं तुमलकल कलं प्रान्तकूजच्छ कुन्तं । भल्लध्वस्ताऽच्छ भल्लं वनभुवि मृगयाकर्म तेन प्रतेने ॥ - अत्र हि वाच्यस्य सर्वप्राणिविप्लवात्मकमृगयाया एव तयात्वात् तत्वम् । कचित्पबन्धौचित्यात् । यथा कादम्बर्यादौ पृ. गारेऽपि न ममृणा वर्णा इति दिक् । सर्वसाधारण दोषमाहगृहीतमुक्तको नेष्टो हरचानां विशेषतः ॥ मात्रभेदोऽप्यतः इलाध्यः पदे त्वेष शुभावहः ॥३॥
एकस्य पदस्य शेषे यो वर्णः सोऽपरस्याये न दीयते । यथा-नाककला । हकाररेफचकाराणां तु सुतराम् । यथा
प्रवाहहरिता दूर्वा विहाररसितं (३)तथा। स्फूर्जकाचचया भूमिभूयः पुण्पैरवाप्यते ॥ मात्राभेदे तु स्वल्पो दोषः। यथा-नाककादम्बिनी । पदे स्वेष न दोषा, किन्तु गुणः । यथा 'वन्दामहे महेशान' इत्यादौ ।
(१) पद्यमिदं ख,घपुस्तकयो स्ति। (२) वाच्यमुहामं प्रबन्धत्वात्-इति कपु० पाठो विपरीतः । (३) विवाहरसितं-इति क,स्वपु० पाठस्तूदाहरणाऽननुकूलः ।
Page #131
--------------------------------------------------------------------------
________________
__ अलङ्कारशखरेअन्यदप्याहरणयोश्च(१) चवर्णस्य शैथिल्यायैव भूरिता ॥ ४ ॥
रेफ(२)णकारचवर्णाणां भूयस्त्वं शैथिल्यहेतुतया रसहानिकरमित्यर्थः। सन्धौ वर्णदोषमाह-- शरहा(३)स्तादतिहृये नमशरहा: काहकाराच्च । छचतथशरा नकारा(४)दधरा दोषाय भूयसां योगः॥५॥
तात् तकारात् कात् ककारात् अधरा अधोवर्तिनः अ. तिहधयोः शृङ्गारहास्ययो रसयोर्दोषाय भवन्ति । शब्ददोषकष्टस्यान्वयबोधविरोधिता, अस्य तु तस्मिन्नपि रसहानिरिति विशेषः । अनैकान्तिकबाधयोरिवाऽनुमितौ । एतद्भिने तदिति रहस्यम् । भूयसां वर्णानां योगः कात्यादिपदे ।
श्रुत(५)मेवाऽन्यथाकारमक्षराणि कियन्त्यपि । काव्यालङ्कारविद्या(६)यां शौद्धोदनिरसूत्रयत् ।। उपक्रमो दोषगुणावलङ्कारोऽथ वर्णकः । सम्प्रदायः कवेस्तस्य सामर्थ्यमय विश्रमः । अष्टौ रत्नानि दीप्तानि सन्त्यलङ्कारशेखरे । चत्वारः स्युरलङ्कारे सम्प्रदाये मरीचयः। सामर्थ्य द्वौ परस्मिस्तु पञ्चके स्थुस्त्रयस्त्रयः ॥
(१)रलयोश्च-इति कपु० पाठः। (२) रेफलकार-इति कपु० पाठः। (३) रसहा-इति कपु० पाठः। (४) शककारा-इति कपुस्तके, मकारा-इति धपुस्तके । (५) श्रुति-इति कपु० पाठः। (६) विद्याभ्यां-इति कपुस्तके।
Page #132
--------------------------------------------------------------------------
________________
अष्टमरत्ने तृतीयमरीचिः।
मामकीनां कृतिमिमां द्वेषतो(१) दूषयन्ति ये । काव्यवाती न जानन्ति ते नूनं पांसुलासुताः(२) ।। आस्ते यद्यपि पूर्वपण्डितकृतव्याख्यैव संख्यावता
मानन्दाय तथापि केशवकवेर्वाचामियं गुम्फना । व्याख्यासौष्ठवंशब्दलाघवमिथासम्बन्धपूर्वापर
प्रत्यर्थप्रतिबन्धनिर्मलगुणा(३)कुत्राऽन्यतो(४)लभ्यताम् ॥ तमोढमतिः प्रशस्तकवितावल्लीवसन्तोत्सवः
कोशव्याकरणप्रपञ्चचतुरोऽलङ्कारपारगमः । श्रीमत्केशवामिश्रमद्भुतगुणावासं नियुज्य स्वयं चक्रे शक्रसमः प्रबन्धम(५)मलं माणिक्यचन्द्रो नृपः ।। इति श्रीमन्महाराजमाणिक्यचन्द्रकारिते केशवमिश्रकृते अलङ्कारशेखरे
विश्रमरत्ने अनुकूलवर्णादिमरीचिः।
- समाप्तश्वाऽयं ग्रन्थः ।
(१) विषन्तो-इति ख,घपु० पाठः। (२) पांसुलाः स्मृताः-इति कपु, पांसुलाः सुमा:-इति
घपु० पाठः। (३) संख्यासौष्ठव"प्रत्यर्थप्रतिबन्ध"गुणः-इति ख,घपु० पाठः । (४) कुत्राप्यतो-इति कपु० पाठः। (५) मनघं-इति ख,घपुस्तकयोः पाठः।
Page #133
--------------------------------------------------------------------------
________________
*
-
--
*/
AMAANAI SUNITY
ம்
Page #134
--------------------------------------------------------------------------
________________
अलङ्कारशेखरान्तर्गतानां कारिकाणां वर्णक्रमानुसारि
सूचीपत्रम् |
कारिकाः अत्यन्तानन्दसन्दोह 'अनुकूलो दक्षिणश्च अनुप्रासेषु नो कष्टं
अनुभावादिहेतूंस्तान् अनुभावो विकारस्तु अलङ्कारस्तु शोभायै
अविमृष्टविधेयांशं
अष्टार्थदोषा विरस
असतोsपि निबन्धेन
आलस्यं चैव दैन्यं च इवाद्यैः प्रतिमानाद्यै
ईर्ष्यावशेन वैमुख्य उत्साहात्मा भवेद्वीरो उद्दामा वीररौद्रादौ
उन्मत्ताद्यभिधानेषु
उपमा रूपकोत्प्रेक्षा
एकस्मादासहस्रं च
कटाक्षो यमुनावीचि कपोलाक्षिकृतोल्लासो
कलहान्तरिता वासक कवयः कुर्वते शक्ताः कष्टाप्रयुक्तसन्दिग्ध काला ऋतुवयः सन्धी काव्यं रसादिमद्वाक्यं
पृष्ठाङ्काः | कारिकाः
४०
७७
२४
क्रोधात्मको भवेद्रौद्रः गतागतसमत्वं च गमनं हस्तिसिंहाभ्यां ३८ | गर्यो विषाद औत्सुक्यं गुणः सामान्यतो द्वेधा
८४
६ गृहीतमुक्तको नेष्टो
१६ चन्द्रकलाम्बुजदाम चम्पकैहमकेता
१९
चरणः पल्लवाम्भोज ८४ चित्रवक्रोक्त्यनुप्रास
५९
ज्ञेयः पूर्वानुरागोऽय
५६
७८
૮૦
तत्र नेत्रविकारः स्यात् ताराभिश्च रंदा, तिलप्रसूनं नासायाः २८ त्रिवर्गणः स्वकीया स्या ३२ | दक्षिणश्चान्यचित्तोऽपि दर्शनं वमदब्जादि
८९
६७
५० दिगालोका स्यशोषाङ्ग द्वयर्थं न नर्मणि ग्राम्यं
८०
७६
धूसरा अथ धूल्याद्या ६९ | धृष्टो ज्ञातापराधोंऽपि १४ नहि कश्चित्प्रियस्तस्या ६१ नाधिगच्छति चाभीष्टं २ | नाभी रसातलावर्त
पृष्ठाङ्काः
८०
६९
५५
૮૪
२१
९१
४०
४१
५०
२९
3833242594253 20
४५
४३
७६
७७
५१
८१
२८
६६
७७
७६
૧૭
Page #135
--------------------------------------------------------------------------
________________
कारिकाः नाली भगवत्यादौ निर्वृत्तयेऽस्य तत्त्यागात् नेत्रं चकोर नेत्र
न्यूनं विसन्धि व्याकीर्ण पदवाक्पतदर्थेषु पदानां वृत्तयस्तिस्रः पद्येषु तय गौडी परकीयाऽप्यनूढैव पश्चात्तापः शरीरादि पीठप्रस्तरभूचक्रे पूगाब्जतत्कोरकबिल्व प्रकान्तर सवैरित्वं प्रतापोऽर्काग्निवज्राद्यैः प्रतीत्यबाधान्न न्यूनं बाहुबिसेन विद्यु
बाहुर्वक्षः कपटेन
बीभत्सः स्याज्जुगुप्सातः भयानको भवेद्भीति भाविकत्वं सुशब्दस्वं भृतकाद्यैश्च भृत्याद्यै मतिर्व्याधिस्तथोन्माद मुद्रा पदस्य वाक्यस्य यमुनावचिनीलाश्म रणयोश्च चवर्णस्य
रतिर्हासश्व शोकश्च राज्ञामत्यन्त पीनत्व
रीतिरुक्तिस्तथा मुद्रा रूपसौभाग्यसम्पन्नः रेखाकाराऽलिसुश्यामा ललितं चेत्यमी हावा
सूचीपत्रम् |
पृष्ठाङ्काः २५
८४
कारिकाः लीला विलासो हावश्व
वर वाच्यप्रबन्धाना
૪
वर्ण्यश्च राजा देवी च
१६
वण्य माधुर्यमाश्रित्य वल्लीस्मरधनुर्वीचि
२४
१० वाक्यार्थातिशयश्लेष विप्रलम्भश्चतुर्धा स्यात्
७
७६ | विरुद्धैरविरुद्धैर्वा
८२ | विरुद्धं च समस्तं च ४९ | विस्मयात्माऽद्भुतो ज्ञेयः ४७ | शरहास्तादतिहृद्ये ८५ शान्ते करुणबीभत्सौ
५५
२६
४६
शृङ्गारहास्यकरुण शृङ्गारहास्यो करुण शोकोत्थः करुणो ज्ञेयः श्वेताश्चन्द्रादयो ज्ञेया ८१ समस्ते यतिभङ्गो न
५३
८१
सम्भोगो विप्रलम्भश्च
२२
१७
सम्यग्ज्ञानसमुत्थानः सहोक्तिरन्यदेशत्वं ८५ साऽनूढेति यथा राज्ञो
४१
९२
सूच्यग्रतलशून्याणु संक्षिप्तत्वमुदात्तत्वं स्तनयोरिव नागीणा स्यादेकतरपञ्चत्वे
६ स्वस्वशब्देरुपादानं
स्वांसघातस्वरांसा ४८ | हस्त्यर्क चन्द्रावृतवो
७७
८४
हासमूलः समाख्यातो
पृष्ठाङ्काः
८४
६१
४५
४३
३२
G
८३
३५
८९
९२
८२
७५
૮૨
८०
६५
२७
७५
८२
३२
७६
४९
२१
५४
७८
८५
८०
६१
८०
Page #136
--------------------------------------------------------------------------
________________
पद्यानि
ग्रन्थान्तर्गतानां पद्यानाम्
अकाराद्यनुक्रमणिका ।
पृष्ठानि | पद्यानि
अगस्यास्भोधिपानादि अङ्गुल्या यदि निर्दिशे अथ प्रजानामधिपः
अथ सुललितयोषिदु अद्यारभ्य चिरं साधो अधरेऽत्यन्तमाधुर्ये अधरः किसलयमङ्घ्री अधस्तादन्धकाराणां
अनङ्गमङ्गलगृहा अनङ्गरङ्गप्रतिमं अनुरक्तौ निषेवेतां
अनौचित्यागते नान्य अन्धकारेऽतिकाठिन्यं अपिधानाद्यपूपादि
अपिधानेन हे वत्स अन्धौ द्वीपाद्रिरत्नोमिं
अभिघातिपराराति
अभिसारे भयभ्रंशो
अभ्युन्नताङ्गुष्ठनख अमुष्य दोर्भ्यामरिदुर्ग
अयमुदयति मुद्रा अरण्येऽहिवराहेभ अर्थः कृतार्थयन्त्ये के अलङ्कारशिरोरलं अलङ्कारसहस्रैः किं अलङ्काराश्रिताः केचि
१३
७३ अलङ्कारे गुणे दोषे
४२ | अलङ्कृतमपि श्रव्यं २७ अवन्तिनाथोऽयमुदग्र अवलोकय निस्पन्दो
३३
१३
अव्ययै रजहल्लिङ्गैः
१२
अश्वे वेगित्वमौन्नत्यं
४६
अष्टादश द्वीप विद्या
अष्टादश स्मृता विद्या अष्टौ योगाङ्गवस्वीश अष्टौ रत्नानि दीप्तानि
४३
३०
९०
७६
८९
६५ आघूर्णितं पक्ष्मल
७०
अस्या भुजाभ्यां विजिता
अहौ वा हारे वा
अलं क्य कोमलकपोल आवाति वारिधर
१४
६२ आश्रमेऽतिथिपूजैण ५६ | आसीत्प्रत्यर्थिपृथ्वी ६५ | आस्ते यद्यपि पूर्व
५०
इन्द्रेण किं स यदि
इववद्वायथाशब्दाः
५२ २३ इववद्वाहिहीहरूम ६२ | उत्कृत्योत्कृत्य कृति
४ || उत्पाटितैर्नभोनीतैः ३४ | उदयति कनकाचलयो
२१ उदाहरणमेतेषां २३ उद्दामाः सान्तरालेन
पृष्ठानि
२४
२१
५४
१२
७४
६३
૬૮
: ६०
६८
९२
४६
८२
३३
८६
३८
६५
१.
९३
३९.
५६
६१
८१
७३
३५
६८
*
Page #137
--------------------------------------------------------------------------
________________
पद्यानाम्
पृष्ठानि
७९
पद्यानि ___ पृष्ठानि पद्यानि उद्याने सरणिः सर्व ६२ कामं कमलपत्राणां उन्मीलन्मधुगन्धलुब्ध ७ कारणेनाऽथ कार्येण उपक्रमो दोषगुणी
| काव्यालङ्कारपारङ्गम उभौ यदि व्योम्नि पृथक् ३३ | काव्यं यशसेऽर्थकृते एक ऐन्द्रः करी चाश्वो ६७ काहमस्मि गुहा वक्ति एकादश महादेवाः
किमिन्दुः किं पद्म एतत्स्वप्ने गया दृष्टं
कि रोदिषि हा रावैः एतेषामेव दोषाणां २४ कबरस्येव भगवान् एवं रथिनमन्थान - | कुशलं तस्या जीवति । एोहि वत्स रघुनन्दन । ७१ कूसेन स्थगितहृदया कण्ठकोणविनिविष्ट.
कूर्माकारं चरणयुगलं कण्ठः किमस्याः पिक कृतमनुमतं दृष्टं वा कदली कदली करभः
कृतावरोहस्य हया कनकक्रमुकायितं
| कृत्याछायागजाङ्गार कमलासम्पदोः कृष्ण
कृष्णत्वं सर्ववृक्षाहि करकिसलयेन सुदशा
के मण्डयन्ति स्तन कर्तव्या रत्नसिंहाद्या
केशस्य दीर्घकौटिल्य कर्पूरधूलिधवल
केशान्धकारादथ ... कलमधुरं किल कूजन्
केसराशोकयोः सत्स्त्री कलशीयति कुचकमलं कोऽयं द्वारि हरिः .. कलादेशीयदेश्यादि
कोशव्याकरणाप्तोक्ति कल्पद्रुमो न जानाति
| कोशातकीपुष्पगुलुच्छ कल्पाद्यब्ध्यणुसंसर्ग
कः प्रत्येति प्रतीमो न , कल्याणानां त्वमसि | कन्यादो देवरो वारि कवीनां घटनाऽन्यैव | क्रियाकारकसम्बन्ध कस्ते पुरन्दरादन्यः ३३ | क्रेङ्कारः स्मरकार्मुकस्य काचित्समस्तान्वयिनी क्वचिदने प्रसरता कादाचित्की द्युतिं धत्ते ३९ | क्वाकार्य शशलक्ष्मणः कान्तिर्वृत्तानुपूर्वत्वं ५२ | क्षिप्तो हस्तावलग्नः कामिनीनयनकजल ३२ क्षीराम्भोधेः शशीव
Page #138
--------------------------------------------------------------------------
________________
अनुक्रमणिका
८१
पद्यानि पृष्ठानि | पद्यानि
पृष्ठानि शुदाः संत्रासमेते
जरद्वः कम्बल
२८ गजे सहस्रयोधित्व
जलकलौ सराक्षोभ .६४ गद्यमुत्कलिकाप्रायं
जलफलपलमूलं . ७ गमनमलसयातैः ३६ जानामि जानकि कलिन्द ४२ गाहन्ता महिषा निपान | जिह्वेन्द्रगोपखद्योत गुणवत्यपि निर्दोष २९ ततः परमोमित्युक्त्वा गौडीयैः प्रथमा मध्या
तत्पदव्यां पदं धत्ते - - - गौडी समासभूयस्त्वात् ७ तथाभूतां दृष्ट्वा नृप गौौः कामदुघा सम्यक ४ तददोषौ शब्दार्थों ग्रन्थाः काव्यकृतां हिताय १ तदर्थातिशये शैघ्रय ग्रामतरुणं तरुण्या
..१२ तदल्पमपि नोपेक्ष्य ग्रामे धान्यलतावृक्ष ६२ तदेतद्वामयं भूयः ग्रीवाभङ्गाभिरामं
८१ तदन्ता नागरङ्गानि ग्रीष्मे पाटलमल्ली
६४ तन्वी श्यामा शिखरि चकार सा मत्तचकोर . ४४ तमालपत्राभरणा चकोरकोकिलापारावत ६६ तमोऽकीयादिभिः कायं चकोरनेत्रणद्वगुस्सलानां . ४४ तया प्रवृद्धाननचन्द्र चक्रण विश्वं युधि ४१ तर्कप्रौढमतिः प्रशस्त चतसृवपि मूर्धन्यं
तस्य गोप्तुदिरेफाणां. ४६ चत्वारः स्युरलङ्कारे
तस्य चानुकरोतीति ५८ चन्द्रानन चन्द्रदिनं
तस्य पुष्णाति सौभाग्यं ५७ चन्द्रे कुलटाचक्रा..... | तस्य संवृतमन्त्रस्य २६ चन्द्रे शशैगयोः
तस्या बाहुलता पाणि - ३ चम्पकदामहरिद्रा
तस्याभवत्सूनुरुदार ५३ चलति कथंचित्पृष्टा ३७ तामनङ्गजयमङ्गल . ८६ चारुता वपुरभूपयदासां .. ३८ तामरसे सालसता, ३६ चित्रं कनकलतायां
तारा रदानां वंदनस्य ... ४२ चिरन्तनस्यापि तथा ..... ६० तिमिरस्य तथा मुष्टि . , ५९ चिरप्रवासिंस्तव
४७ तुरङ्गमथ मातङ्गं जगतः प्रलये भूमि
तृणीकृतमधिक्षिप्त
७२ |
Page #139
--------------------------------------------------------------------------
________________
ac
पद्यानि ते कौपीनधास्त एव हिमाचल मामन्त्र्य
तं शरैः प्रतिजग्राह
त्रयं कालाग्निभुवन . त्रुटौ विश्रान्तिरित्येके
त्वत्प्रयाणसमुद्भूत त्वदाननमधीराक्ष त्वन्नाभिकूपः पातालं
त्वामालिख्य प्रणय त्वं पीयूष दिवो त्वं मुग्धाक्षि विनैव दधत्युरो जद्वयमुर्वशी दन्तस्य जीरका ज्ञेया
दमनकतरुशाखा
दश हस्ताङ्गुली शम्भु दिवा न परिभूयते दृष्टि हे प्रतिवेशिनि देवर्षिवरशापाद्यै देवव्रते वाञ्छति दीर्घ
देवाद्याः संस्कृतं प्राहुः
hori सौभाग्यलावण्य देशे बहुखनिद्रव्य दोषो व्यक्ति विवेकेऽयं दोषः सर्वात्मना त्याज्यो द्यौबिम्बेन जले शार्ङ्ग द्वित्रिकोषपरिज्ञानं
1
द्वैरूप्ये चाप्रसिद्धौ च
धरणी धारणी गोणी धवलयदिव जगदखिलं
धातुताम्राधरः प्रांशु
पधानाम् -
पद्यानि
७९. धार्तराष्ट्राः शतभिषक्
पृष्ठानि
२१
२७
६७
१५
१९
३२
४८
७८
३६
७७
२५
५१
४०
૬૮
३५
२३
७१
२३
५
६२
६२
धीरो विनीतो निपुणो
धूसराणि रजो लूता
न किलाऽनुययुस्तस्य
न जीमूतच्छेदः सहि
नपुंसकमिति ज्ञात्वा
६९
५१
५४
नयने खञ्जनकमले
नवपलाशपलाशवनं
नवाङ्गद्वार भूखण्ड नहि गाण्डीवकोदण्ड नागेन्द्रगमनः पीन नागेन्द्र हस्तास्त्वचि नाभीबिलादुश्चलिता
नाम तत्तदुपाधौ स्यात् नारीणां श्यामता पातः नितम्बगुर्वी गुरुणा नितम्बः स्वर्णपीठं ते निभसङ्काशनीकाश निर्दोषरत्न सुभगैः निर्दोषं गुणवत्काव्य निर्भर्टिसताशोकदल निर्माल्यं नयनश्रियः
निर्ययौ रुद्रनयनात् निष्क्रान्तं सदनादुदैक्षि
८९.
१४
७३ निष्ठ्यतोद्गीर्णवान्त्यादि
५ निःशेषच्युतचन्दनं
६७
नीलाब्जानां नयन
नूनं ते चोरिता तन्वि
नृत्यन्ति निचुलोत्सङ्गे नृपे कीर्ति प्रतापाऽऽज्ञा
पृष्ठानि
६८
१६
६७
२७
४१
८०
४४
३१
६८
x m m * * & 2 & w
७४.
५३
३३
-४८
६१
५९
-३०
४२
५६
४७
३
४७
१९
२
२५
१०
२२
५०
३७
Page #140
--------------------------------------------------------------------------
________________
पद्यानि
नेत्रं स्नैग्ध्यं विशालत्वं नैसर्गिकच प्रतिभा न्यक्करोति तिरस्कुर्वन् न्यूनता साम्यमाधिक्यं न्यूनाधिकत्वशङ्का से
पदमेकं हृदा कृत्वा पद्मकोशोत्सवः प्रात पराजितश्चेद्भगवान् परिशीलित काव्यवर्त्मनां
परिहरति रति
परोद्वेगे परानन्दे
पाणौ पद्मधिया मधूक पातालं वानरोत्क्षिप्त
पाशः पक्षश्च हस्तश्च पीतत्वं शालिमण्डूक पुनः पुनः काचन कुर्वती पुरेऽट्टपरिखावप्र
पुष्पावचये पुष्पा पुष्पं प्रवालोपहितं
पुंसां तु वृषरक्ताक्ष पुंस्कोकिलकुलस्यैते पूर्व प्रेतनत्वश्व पूर्वं यथा देवते पृथुकार्तस्वरपात्र
प्रकृत्यैव मनोहारि
प्रजा पालोऽरिशैलादि प्रतापे रक्ततोष्णत्वे प्रतिच्छन्दसरूपादि प्रतिफलितं गलगरलं प्रतिभा कारणं तस्य:
अनुक्रमणिका ।
पृष्ठानि पद्यानि ५२ प्रतिमानं प्रतिबिम्बं प्रतिरोधिपरास्कन्दि
५७ | प्रत्यग्रपद्मबीज ३४ प्रत्यर्थिभूपतिपरिग्रह
३४
३०
प्रथममरुणच्छाय प्रबोधयतिबालांश्च प्रयाणे भेरिनिस्वान
६५
७३ | प्रयोजनं यथैतासां प्रवाहहरिता दूर्वा
५
८७
प्रवेशे चैत्रस्य स्फुट प्रश्नोत्तरात्पदे भङ्गात्
प्रसादे वर्तस्व प्रकटय
७
४२
७३ | प्रहेलिका सकृत्प्रश्नः प्राकृतं तज्जत तुल्य २६० प्राक्प्रत्यक्पृथिवीभृतोः प्राणान् कृशोदरपणां
प्रायः कार्ये नियुज्यन्ते
४२
६२
६४
प्रेमार्द्राः
: प्रयणस्पृशः
४५ बन्धुर्मित्रं वयस्यश्च
५५
५१ | बन्धूकद्युतिबान्धवो ३० बर्हिनिहाइनास्मिन् ६५ | बहुदोषोऽपि विदोषः बिभर्ति यश्च देहार्धे २५ ब्रह्मन् विज्ञापयामि त्वां ३४ ब्रह्मा वीररसस्वर्ण ६२ भक्तानां कामदस्तुष्टो ५९ भगिनीभगवत्यादी
-५८
भण गच्छ देहि संहर ५४ भद्रात्मनो दुरधिरोह ४| भवतीन्दुर्न दासोऽपि
पृष्ठामि
५६
५६
४१
२
२३
७१
६३
. १०
९१
२०
७१
८७
-३१
१८
१
३१
७७
५६
४४
१४
१५
८
६६
३७
२५
७०
१३
५८
Page #141
--------------------------------------------------------------------------
________________
६
पद्यानि भवन्तीवादिशब्दाश्व भवानीशङ्करादीनां
भुजौ मृणाले वदन भुवनानि निबध्नीयात्
भूतेन्द्र भारतेशात्प्राक् भूयो मत्तद्विरदगमनां भृतको भृतिभुक् कर्म भृत्यदासेयदासेर भेरीशतसहस्राणि भ्रूपलवं मधुपराजि मदनसरितमेतां मदेकपुत्रा जननी
मधुद्रोणीव मन्दार मनीषिताः सन्ति गृहेषु मनःप्रसत्तिः प्रतिभा
मन्थायस्तार्णवाम्भः मया संक्षेपशीलेन
मसृणचरणपातं महतोऽपि महीयांस महत्वमादौ सर्गान्ते
महाभूत महापाप माधुर्य स्पष्टता वाचा मानापनोदनविधी
मामकीनां कृतिमिमां
मायया शम्बरादीनां
मा संभावय शल्येन मित्राणि प्रतिपालयं मुक्तावलिस्ते रदनाः मुखपङ्कजरङ्गेऽस्मिन. मुखं विकसितस्मितं
पर्यानामू
पृष्ठानि पद्यानि ५८ मृगयायां च संचारो मेघानिलेन अमुना
८८
३५
यतोऽयं दारुणाचारो
६०
यथा नराणां नृपतिः ६१ यथामति यथाशक्ति
१५ | यथैतेषां मिथो भेदः
५७
५७
९१
यदीदं स्यात्तदेदं स्यात्
यद्यत्सामुद्रिकाद्युक्तं यद्यपि नदति सरोषं
४३
यशः पदाङ्गुष्ठनखौ
४८ युद्धे तु वर्मबलवीर
येन ध्वस्तमनोभवेन
८०
४७
योग्यो यस्ते पुत्रः ७ योऽतिदीर्घासिताक्षस्य ५ रक्तपुष्पाणि नाभ्यास्तु ९० रणी च लघ्वन्तरितौ ५२ रतिर्भवति देवादौ १७ | रत्नानि यत्र तत्राद्रौ
४८ | रलयोर्डलयोश्चैव
६० रसावद्भुत शृङ्गारौ
६७ | रागवात्सल्यशोकाद्यै
५२ राजहंसोपभोगाई ३७ रामे तटान्तवसतौ
९३
७१
७४
लाभः पूजा ख्याति
१ लीयते चन्द्रमाः कापि ४९ | लीलाचलत्स्त्रीचरणा ३५ | लौहित्यं धातुमाणिक्य १२ वन्दामहे महेशान
रिपुवैरिसपत्नारि
रूपं संज्ञाथ संस्कारो
पृष्ठानि
६५
१६
१४
८३
६
३९
७१
५५
२६
५०
६३
२४
१७
:
५१
७९
५९
६१
६६
७१
३५
५६
२५
५८
५१
६०
१३
Page #142
--------------------------------------------------------------------------
________________
अनुक्रमणिका।
पद्यानि पृष्ठानि पद्यानि
पृष्ठानि पपुर्विरूपाक्षमलक्ष्य १८ व्यूढोरस्को वृषस्कन्धः ५३ वर्धते सह पान्थानां
शकुन्तधातुमरुतो .. .७० वर्षासु घनशिखिस्मय
शक्तिनिपुणतालोक वल्लरी लहरी पाशः
शक्तिमूर्तिमती स्मरस्य ववुरिन्दीवरश्रेणि .
शङ्कव्याकीर्णरङ्क वसन्ते मालतीपुष्पं .
शङ्क मन्ये धुवं प्रायो ३६ वसिष्ठवदयं दासो १९ शनि पदजा काली - वहति प्रातरम्भोज
शब्दादुच्छलिते सिन्धी वाच्यलिङ्गाः समानश्च
शरदीन्दुरविपटुत्वं विजितप्रवालपल्लव ५० शस्ता विदग्धगोष्ठीषु विडम्बयति संरुग्धे ५७ | शातोदरि कथङ्कारं विदग्धः सरलो रागी ३० शापान्तो मे भुजग विद्यान्वयमनुस्वाराड्
शारिकोष्ठकसेनानी विद्युन्मृणालसुभगा
| शिखेव दीपस्य विधिरम्भोजसाम्राज्य
| शिशूनां गतयेऽस्माभिः विनाशान्मारुतेस्तस्य | शून्यं वासगृहं विलोक्य . विभक्तिपदवर्णानां
| शली न सी गिरिशः .. विभावैरनुभावैश्व
शैले मेघौषधी धातु विभ्रम्य तश्चारुनितम्ब | श्यामास्वङ्गं चकित विरहे तापनिश्वास . ६५ | श्रियं प्रदुग्धे विपदो विरहे सर्व दहनः ७४ श्रीकृष्णस्योदरे सर्व विवाहे स्नानशुद्धान ६. श्रुतमेवान्यथाकार विवृण्वती शैलसुतापि १९ श्रुत्वा यं सहसाऽऽगतं विश्वंभरा भगवती १० श्रोतृणां द्राङमहानन्द: विषयेषु तावदबला
श्लाघ्यः पामरपरिषदि वृक्षे प्रचुरशाखत्वं ६५ | श्वेतानि चन्द्रशक्राश्व वेण्याः सीलिभृङ्गाल्गे ५४ षड्वज्रकोणत्रिशिरो वैशेषिकेषु काव्येषु
स किं स्वर्गतरुः कोऽपि व्यानम्रा दयितानने ८६ | सामाङ्गणमागतेन . ३८ व्युत्पत्तिः शक्तिरभ्यास ५। सहक्साशसंवादि
Page #143
--------------------------------------------------------------------------
________________
पद्यानाम्
पद्यानि पृष्ठानि पधानि
पृष्ठानि सन्ततिगोत्रजनन . ५६ | सुरापाने विकलता ६४ सन्ध्या पुरः पुष्कराणि ६७ सुषिरार्द्रप्रतीहार ७० सप्तपातालभुवन ।
सुसितवसनालङ्कारायां । २० समवैषम्यभेदेन
सूर्येन्दुकान्तनिर्मोक ६६ समानमधिकं न्यूनं. समानोदर्यसोदर्य .
सूर्येऽरुणतारविमणि ... ६३ सम्प्रदायानुरोधेन
सौन्दर्य मृदुता कार्य ५२ सरस्यम्भोलहर्यम्भो
संग्रामे कुम्भिमुक्ताभिः । ७३ सरित्यम्बुधियायित्वं
संप्रहारे प्रहरणैः सर्वकार्यशरिषु .
संस्कृतं प्राकृतं चैव .... सर्वतोभद्रधेन्वादि
संस्कृतं सर्गबन्धादि ... ६
स्तनबिल्वद्वयी तस्याः . ४७ सर्वालङ्कारसर्वस्वं स विश्वजितमारेभे
स्तने श्यामाग्रतौनत्य : ५२ सब्रीडा दयितानने
स्तम्भः स्वेदोऽथ रोमाञ्चः ७५ सह दीर्घा मम श्वास
स्युरुत्तरपदे व्याघ्र .. ५५ सहस्त्रं जाह्नवीवक्त्र . स्वपिम्यद्यानवद्याङ्गि... १९ सहायाः साधनोपाया
स्वप्रकाशमयानन्द सा कौमुदी नयनयों ४० | स्वयम्भूः शम्भुरम्भोज साधुपाकेऽप्यनास्वाचं
स्वयंवरे शचीरक्षा साधुशब्दार्थसन्दर्भ
स्वर्दन्तिदन्तसेनाङ्गो ..... ६७ सा निर्मले तस्य मधूक ५४ हरत्यघं संप्रति .... .. ७९ सापत्युः प्रथमापराध - ७८ हरिणादथ तन्नयना सा बाला वयमप्रगल्भ . ३. हरिताः सूर्यतुरगा .. सामान्यग्रहणे शौक्ल्यं । ६० हरेरधोमुखत्वेन सा राजहंसैरिव
५० हा तात विश्वजनवत्सल सिकतामृतलोध्राणि - ६६ हाराहारविहारसार सीत्कारं शिक्षयति ३६ हालाहलं वा विलस सुखबोधाय बालाना ३९ हिमवत्येव भूर्जत्वक सुत्रामोद्दामदिल्ली . १
हुं हु हु न न ममेति । सुरते सात्त्विका भावा ६५ हेमन्ते दिनलघुता ६४ सुरभौ दोलाकोकिल ६४ हदनदसरांसि नाभि .. ४८
Page #144
--------------------------------------------------------------------------
________________
(घ) पुस्तकपाठान्तराणि । मुद्रितपुस्तकपाठाः घपुस्तकपाठाः पृ० सुमना धर्मचन्द्रो सुमनाः सोमचन्द्रो स्वशास्त्रे . स्वशास्त्रं
२ २४ नानातन्त्रज्ञानम्
नानातन्त्रज्ञानजशक्तिविशेषः ५ १ 'अपभ्रंशश्च मिश्रं चेत्याहु- 'संस्कृतं स्वर्गिणां भाषा तत्त. रार्याश्चतुर्विधम् एतदने- हेशेषु भाषितम् इदमधिकम् ६ ७ दृष्ट्वा यावदपकार दृष्टेत्यादेरपकार स्वरससमभि०
स्वरसमभि० सुमरुत्साधनोऽपि सुमहासाधनोऽपि त्वन्मध्यमाऽणिमा त्वन्मध्यस्याऽणिमा ज्ञानासत्त्वे
ज्ञानसत्त्वे . अत्र चकारः
अत्र चनकारः . किंचिद्विशेष
कंचिद्विशेष अचिरोढा स्मितादिव अचिरोटास्मितादिवत् दिवोऽपि भूषण दिवो विभूषण
: : :
: : 0 :
तालान्यसौ
तनिषेधति सर्ववीरुधाम् भिसारिकाः
तालान्वितो तं निषेधति सर्ववारिषु भिसारकाः
* * * * *
५९
इति ।
Page #145
--------------------------------------------------------------------------
________________
पृ०५०
*
शुद्धिपत्रम् ।
शुद्धम् स्मेरमुखाः ऽवत्त्वं वृद्धास्तु(१)अलङ्कारास्तु स किं भवन्ति, यथा सिंहा० निस्पन्दो निस्पन्द काव्यरत्ने मेतत्' 'विज० यथाच चेन्न केचि० कर्णे च विभिन्दन कालिङ्गो अलङ्कारास्तु तत्र, प्रतिपत्तये ऽलङ्कारसर्वस्व
অথ स्मरेमुखाः ऽवत्व वृद्धास्तु-(१) । अलङ्कारस्तु स कि भवन्ति । यथा सिहा. निःस्पन्दो निःस्पन्द काव्यरत्ने मेत, द्विज० यथा च चोन्न कीचे कणे च विभिन्दन् कालिङ्गा अलङ्कारस्तु तत्रप्रतियत्तये ऽलङ्कारसर्वस्वे भुवो . दर्पणाः 'तारारदाना०' शम्भू मणांरपि गियों पञ्चेषुवाणा
* * * *
* * * *
ध्रुवौ
दर्पणाः ॥५॥ 'तारा रदाना
* * * * * * * * * * *
मणोरपि .. गिर्योः पश्चेषुवाणा०
Page #146
--------------------------------------------------------------------------
________________
अशुद्धम्
'मुखस्यदासः प्रतिप्रत्तये यत्र तत्राद्रौ
निबद्ध्यते
सत्वा
सात्विका
हल‘'दारुनालं
काव्य
सात्विका
सात्विकै
स्वकीया (२)
स्त्रियाम्
काव्यरत्ने
यथा
● मिति
शुङ्गार मृगयाकर्म
शुद्धिपत्रम्
शुद्धम्
'मुखस्य दासः
प्रतिपत्तये
यत्रतत्राद्रौ
निबध्यते
सत्त्वा
सात्त्विका
हल‘'दारुनालं
काव्य
सात्त्विका
सात्त्विकै
(२) स्वकीया
स्त्रियाम्
काव्यरत्ने
यथा
● मिति ।
शृङ्गार मृगयाकर्म
इति ।
पृ० पं० ५७ १२
५८ १४
५९
५९ १६
६१
३
६५
७०
७४
१३
७५ १३
७५ १६
७६ ११
G
११
७९ १
८८७
८९. ११
८९
१६
९१
सर्व प्रकार की संस्कृत तथा भाषा भाष्य पुस्तकों के मिलनेकापता
जयकृष्णदास - हरिदास गुप्त,
चौखम्बा संस्कृत सिरिज आफिस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक, बनारससिटी |
Page #147
--------------------------------------------------------------------------
________________
عبدالعلمانان
Page #148
--------------------------------------------------------------------------
________________
काशीसंस्कृतसीरीज़-पुस्तकमाला। इयं काशी-संस्कृतप्रन्थमाला विभागशः प्रकाशिता भवति । एतस्यां प्राचीनाः नवीनाथ दुर्लभाः सुलभाश्च अत्युपयुक्ताः संस्कृतग्रन्थाः काशिकराजकीयसंस्कृतपाठशालीयैः ।। पण्डितैरन्यैरपि विद्वद्भिः संशोधिताः क्रमेण संमुद्रिता भवन्ति । अस्यां प्रकाश्यमाणानां प्रन्थानां मूल्यं सूचीपत्रे प्रकाशितं वर्तते । परंतु एतस्या नियमेनाऽविच्छिन्नतया निश्चितग्राहकमहाशयानां प्रतिमुद्राशतकं पञ्चविंशतिमुद्राः ( कमिशन ) परावर्तिता
भवेयुः मार्गव्ययश्च न पृथक्
दातव्यो भवेत् । तत्र मुद्रितग्रन्थनामानि ।
मूल्यम्। १ नलपाकः नलविरचितः। संपूर्णः (पाकशास्त्रम् १) रु० १-८ २ संक्षेपशारीरकम् । रामतीर्थस्वामिकृतान्वयार्थबोधिनीटीकासहितम्।
(वेदान्तं १) रु०८-० ३ वैशेषिकदर्शनम् । पं० श्रीदुण्ढिराजशास्त्रिकृतविवरणोपेताभ्यां
प्रशस्तपादभाष्योपस्काराभ्यांसमन्वितम् (वैशेषिकं१)रु०२-८ ४ श्रीसूक्तम् । विद्यारण्यपृथ्वीधरश्रीकण्ठाचार्यकृतभाष्यत्रयेण
टिप्पण्या च समलङ्कतम् । (वैदिकं १) रु००-६ ५ लघुशब्देन्दुशेखरः (भैरवी) चन्द्रकलाटीकासहितः तत्पुरुषादि. समाप्तिपर्यन्तः।
(व्याकरणं १) रु०८-० ६ कारिकावली मुक्ता दिन राम शब्दखण्डसहिता तथा "गुण
निरूपणदिनकरीय" महामहोपाध्याय पं० श्रीलक्ष्मणशास्त्रि. कृतव्याख्यासहिता।
(न्यायं १) रु०६-० ७ पञ्चकिरणम् । वार्तिकाभरणालङ्कतवार्तिकटीकया-तत्त्वचन्द्रि.
कासमवेतविवरणेन च समन्वितम् । (वेदान्तं २)रु००-८ ८ अलङ्कारप्रदीपः। पण्डितवरविश्वेश्वरपाण्डेयनिर्मितः। रु००--८ ९ अनङ्गरङ्ग:महाकविकल्याणमल्लविरचितः। (कामशास्त्रं१) रु००-१२ १० जातकपारिजातः। श्रीवैद्यनाथशर्मणा विरचितः। (ज्यो०१) रु०२-० ११ पारस्करगृह्यसूत्रम् । कात्यायनसुत्रीयश्राद्ध-शौच-सान-भोजनकल्पसहितम्।
(कर्मकाण्डम् १) रु० ०--८ १२ पुरुषसूक्तम् । सायणभाष्य-महीधरभाष्य-मंगलभाष्य-नि
म्बार्कमतभाष्यचतुष्टयसहितम् । (वैदिकं २) रु० १--४ १३ श्रीमत्सनत्सुजातीयम्-श्रीमच्छङ्करभगवत्पादविरचितभाष्येण
नीलकण्ठीब्याख्यया च संवलितम्। (वेदान्तं ३)रु०१-४ १४ कुमारसंभवं महाकाव्यम् । महाकवि-श्रीकालिदासवि० । सञ्जी. वनी-शिशुहितैषिणी-टीकाद्धयोपेतम् सम्पूर्णम् । (काव्यं२)
रु०१८
Adme
Page #149
--------------------------------------------------------------------------
________________
मितिः।
काशीसंस्कृतसीरीज़ । १५ श्रुतबोधश्छन्दोप्रन्थः । आनन्दवार्द्धन तात्पर्यप्रकाशाख्यसंस्कृतभाषाटीकासहितः।
(छंदः १) रु००-६ १६ कारिकावली। मुक्तावली न्यायचन्द्रिकाटीकाद्वयसहिता सटिप्पणा।
- (न्याय २) रु०१-० १७ पारस्करगृह्यसूत्रम्। काण्डद्वये हरिहर-गदाधर० तृतीयकाण्डे ह.
रिहर-जयराम-प्रणीतभाष्येण समलङ्कतम् । हरिहरभाष्यस. हितस्नानत्रिकण्डिकासूत्र-गदाधरभाष्यसहितश्राद्धनवकण्डिकासूत्रैः यमलजननशान्ति-पृष्टोदिवि-शौच-भोजनकामदेवकृतभाष्यसहितोत्सर्गपरिशिष्टसूत्रैः परिष्कृतं-टिप्प
ण्यादिभिः सहितं च। (कर्मकाण्डं २)रु०३-० १८ संक्षेपशारीरकम्-मधुसूदनीटीकासहितम् संपूर्ण (वेदान्तं४)रु०८-० १९ लघुजूटिका-अर्थात् अभिनवा परिभाषेन्दुशेखरपरिष्कृतिनि
(व्याकरणं २) रु० ०-८ २० कातीयेष्टिदीपकः । ( दर्शपौर्णमासपद्धतिः) महामहोपाध्याय
पं० श्रीनित्यानन्दपन्तपर्वतीयविरचितः । (कर्मकाण्ड) रु०१-० २१ सप्तपाठि-श्रीशिवमहिम्नस्तोत्रम् श्रीगन्धर्वराज पुष्पदन्ताचार्य
विरचितम् । हरिहरपक्षीय-मधुसूदनीटीकया (संस्कृतटी. का-संस्कृतपद्यानुवाद-भाषाटीका-भाषापद्यानुवाद-भाषा. बिम्ब ) पञ्चमुखीनाम्न्या टीकया-शक्तिमहिम्नस्तोत्रण च समन्वितम्।
(स्तोत्रवि०१) रु०१-० २२ बौद्धाऽऽचार्यश्रीधर्मकीर्तिप्रणीतः सटीकन्यायबिन्दुः-भाषाटीकासहितः
(बौद्धन्याय वि०१) रु०१-८ २३ सपरिष्कृत-दर्पणसहितवैयाकरणभूषणसारः (व्याकरणं ३) रु०४-० २४ न्यायवार्तिकतात्पर्यटीका श्रीवाचस्पतिमिश्रविरचिता। सम्पूर्ण
(न्यायबिभाग ३) रु०६-० २५ मीमांसान्यायप्रकाशः (आपदेवीयः) श्रीचिन्नस्वामिशास्त्रिकृतया
__सारविवेचिन्या व्याख्यया सहितः (मीमांसा१)रु०२-० २६ पौरोहित्यकर्मसार: (टिप्पणीसमलंकृतः) प्रथमो भागः श्रीरमा
कान्तशर्मणा संगृहीतः। (कर्मकाण्डवि०३) ३००-४ २७ लघुशब्देन्दुशेखरः म० म० श्रीनागेशभट्टविरचितः। अव्ययी.
भावाम्तो भागः, म०म० पण्डित श्रीनित्यानन्दपन्त-पर्वतीय.
कृतशेखरदीपकाख्येन टिप्पणेन समुज्ज्वलितः। (व्या०४)रु०४-८ २८ रघुवंशमहाकाव्यम्। महाकविश्रीकालिदासविरचितम् पञ्चसर्गा.
स्मकम् । म० म० श्रीमल्लिनाथसुरिकृतसञ्जीविनीटीकया प० श्रीकनकलालठक्कुरकृताऽथेप्रकाशिकाटीकया च सम. लङ्कतम्
(काव्यवि०३) रु००-१२
Page #150
--------------------------------------------------------------------------
________________
काशीसंस्कृतसीरीज़ । २९ कामसूत्रम् । श्रीवात्स्यायनमुनिप्रणीतं बहुयत्नरासादितथा पूर्णया
जयमङ्गलरचितया टीकया समेतम्। बहुखण्डितपाठान् परिपृ.
र्य,सूत्राङ्कांश्च संयोज्य, परिष्कृत्य संशोधितम् । (काम०२)रु०८-० ३० न्यायकुसुमाञ्जलीः । न्यायाचार्यपदाङ्कितश्रीमदुदयनाचर्यविरचि
तः। महामहोपाध्यायरुचिदत्तकृतमकरन्दोद्भासितमहामहो
पाध्याय वर्द्धमनोपाध्यायप्रणितप्रकाशसाहतः (न्यायं४) रु०६-० ३१ परिभाषेन्दुशेखरः । म० म० श्रीनागेशभट्टरचितः। म० म० भैरव
मिश्रविरचितया भैरवीत्यपराख्यया परिभाषाविवृत्या-तत्त्व
प्रकाशिकया टीकया च सहितः। (व्याकरणं ४) रु०३-० ३२ अर्थसंग्रहः। पूर्वमीमांसासारसंग्रहरूपः। श्रीलौगाक्षिभास्करविरचि.
ताश्रीमत्परमहंसपरिव्राजकाचार्यश्रीरामेश्वरशिवयोगिभिक्ष.
विरचितमीमांसार्थकौमुद्याख्यव्याख्यासहितः।(मीमां०२) रु०१-० ३३ न्यायवार्तिकम् न्यायदर्शनवात्स्यायनाभाष्योपबृंहणम् । परमर्षि
भारद्वाजोहयोतकरविरचितम् । महर्षि-गोतमादिचरितसम्व. लितबृहत्भूमिकासहितम् ।।
(न्यायं) रु०६-० ३४ शुक्लयजुर्वेदसंहिता । वाजसनेयिमाध्यन्दिनशाखीया। श्रीमदुव्व
टाचार्यविरचितमन्त्रभाष्येण श्रीमन्महीधराचार्यविरचितवेद
दीपेन च सहिता। (भाग १-२-३-४)(वैदिकं ३) रु०८-० ३५ शुक्लयजुर्वेदकाण्वसंहिता । श्रीसायणाचार्यविरचितभाष्यसहिता।
१ अध्यायादारभ्य २० अध्यायपर्यन्ता। (वैदिकं ४) रु०६-० ३६ सिद्धान्तलेशसंग्रहः । श्रीमदप्पयदीक्षितविरचितः। श्रीमत्परमहंस
परिव्राजकाचार्यकृष्णानन्दतीर्थविरचिता कृष्णालङ्काराख्यया ब्याख्यया समलंकृतः।
(वेदान्तं ४) रु०६-० ३७ काशिका । श्रीपाणिनिमुनिविरचितव्याकरणसूत्राणां वृत्तिः वि.
द्वद्वर-वामन-जयादित्यविनिर्मिता। (व्याकरणं ५) रु०६-० ३८ प्राकृतप्रकाशः । भामहकृतः। श्रीमद्वररुचिप्रणीतप्राकृतसूत्रसहि
तः। टिप्पण्या च संयोजितः। (व्याकरणं ६) रु०१-४ ३९ जीवन्मुक्तिविवेकः श्रीमविद्यारण्यस्वामिविरचितः। भाषानुवा. _दसमेतः।
(वेदान्तं ५) रु०२-० ४० श्रीनारदीयसाहता । ब्रह्मणोपदिष्टो नारदमहामुनिप्रोक्तो ज्यौतिषग्रन्थः ।
(ज्योतिष २) रु००-६ ४१ मेदिनीकोशः-मेदिनीकारविरचितः । (कोशं १) रु०१-८ ४२ मीमांसादर्शनम् । श्रीशबरस्वामिविरचितभाष्यसहितम् ।
(भाग१-२) (मीमांसा ३) रु०१०-०
Page #151
--------------------------------------------------------------------------
________________
काशीसंस्कृतसीरीज़। ४३ न्यादर्शनम् । श्रीगोतममुनीप्रणितम् । श्रीवात्स्यायनमुनीप्रणित.
भाष्यसहितम् । श्रीविश्नाथन्यायपश्चाननभट्टाचार्यविरचि
तन्यायसूत्रवृत्त्यनुगतम् । टिप्पण्यादिसहितम् (न्यायं ६) रु०३-० ४४ दानमयूखः। विद्वद्वरश्रीनीलकण्ठभट्टविरचितः। (धर्मशास्त्रं१) रु०१-८, ४५ कालमाधवः। विद्वरश्रीमाधवाचार्यविरचितः। (धर्मशास्त्रं२) रु०१-८ ४६ भास्वती । श्रीमच्छतानन्दविरचिता । श्रीमातृप्रसाद ( दैवज्ञभू
षण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भाषाटोकाभ्यां सहिता।
(ज्योतिष ३) रु० २-० ४७ फक्किकाप्रकाशः। उपाध्यायोपाहवैयाकरणकेसरीबिरुदाङ्कितमैथि.
लेन्द्रदत्तशर्मविरचितः । पं० सीतारामशर्मकृतटिप्पण्या विभूषितः।
(व्याकरणं ७) रु०१-४ ४८ मिताक्षरा । श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाब्याख्या-श्रीम
स्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि
कृता। शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च। (वेदा०६) रु०१-४ ४९ काव्यप्रकाशः । श्रीमम्मटाचार्यविरचितः । पं० श्रीहरिशङ्करशर्मणा
मैथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः (काव्य०४) रु०४ - ५० अधिकरणकौमुदी । श्रीदेवनाथठक्कुरकृता। (मीमां०४) रु०१-० ५१ रघुवंशमहाकाव्यम् । महाकविश्रीकालिदासविरचितम् महामहो
पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटीकयोपेतम् पं० श्रीकनकलालठक्कुरेण विरचितया भावबोधिनी टिप्पण्या सम. लङ्कतम् संपूर्णम् ।
रु०१-४ ५२ काथबोधः।साजनीकृत टीकोपेतः। दत्तात्रेय सम्प्रदायाऽनुगतः। रु०-८ ५३ रसचन्द्रिका । पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता
(काव्य० ६) रु०१-० ५४ अलङ्कारमुक्तावली । पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय. निर्मिता
__ (काव्य वि०७) रु०-१२-०
) जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् ।
चौखम्बा संस्कृत सीरीज श्राफीस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक
बनारस सिटी।
Page #152
--------------------------------------------------------------------------
________________ काशीसंस्कृतसीरीज़। 46 भास्वती / श्रीमच्छतानन्दविरचिता / श्रीमातृप्रसाद ( दैवज्ञभू षण) पाण्डेयेन कृताभ्यां छात्रबोधिनीनाम संस्कृतसोदाहरण भाषाटोकाभ्यां सहिता। (ज्योतिषं 3) रु०२-० 47 फक्किकाप्रकाशः। उपाध्यायोपाहवैयाकरणकेसरीबिरुदाङ्कितमैथि लेन्द्रदत्तशर्मविरचितः / पं० सीतारामशर्मकृतटिप्पण्या विभूषितः। (व्याकरणं 7) रु०१-४ 48 मिताक्षरा / श्रीगौडपादाचार्यकृतमाण्डूक्यकारिकाब्याख्या-श्रीम त्परमहंसपरिव्राजकाचार्यस्वयम्प्रकाशानन्दसरस्वतीस्वामि कृता।शंकरानन्दकृतमाण्डूक्योपनिषद्दीपिका च। (वेदा०६) रु.१-४ 49 काव्यप्रकाशः / श्रीमम्मटाचार्यविरचितः। पं० श्रीहरिशङ्करशर्मणा मैथिलेन संगृहीतया नागेश्वरीटीकयाऽलङ्कतः (काव्य०४) रु०४-० 50 अधिकरणकौमुदी / श्रीदेवनाथठक्कुरकृता / (मीमां० 4) रु०१-० 51 रघुवंशमहाकाव्यम् / महाकविश्रीकालिदासविरचितम् महामहो पाध्याय श्रीमल्लिनाथकृतसञ्जीविनीटीकयोपेतम् पं० श्रीकनकलालठक्कुरेण विरचितया भावबोधिनी टिप्पण्या सम. लङ्कतम् संपूर्णम् / रु०१-४ 52 काथबोधः। साजनीकृत टीकोपेतः। दत्तात्रेय सम्प्रदायाऽनुगतः। रु०-८ 53 रसचन्द्रिका / पर्वतीय-पण्डितप्रवर-श्रीविश्वेश्वरपाण्डेय निर्मिता (काव्य०६) रु०१-० 54 अलङ्कारमुक्तावली / पर्वतीय-विद्वद्वर-श्रीविश्वेश्वर पाण्डेय निर्मिता (काव्य० वि०७)रु०-१२-० 55 वृत्तरत्नाकरः-भट्ट केदारप्रणीतः / नारायणभट्टीयव्याख्यासहितः। सम्पादकनिर्मितविषमस्थलटिप्पणोपेतः / श्रुतबोधच्छन्दो मञ्जरीसुवृत्ततिलकैश्च समेतः। (छंद वि०१) 1-8-0 56 अलङ्कारशेखरः / केशवमिश्रकृतः / साहित्योपाध्याय वेतालोपाह श्री अनन्तरामशास्त्रिणा भूमिकादिभिः संभूष्य संशोधितः / 57 शक्तिवादः-टीकात्रयोपेतः। श्रीगदाधरभट्टाचार्यप्रणीतः / कृष्ण भट्टकृतया मञ्जूषया-माधवभट्टाचार्यनिर्मितया विवृत्या श्रीमन्माध्वसंप्रदायाचार्य्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतरत्नन्यायरत्न गोस्वामिदामोदरशास्त्रिरचितया विनोदिन्या च समेतः। (न्या० वि०७)२-०-० जयकृष्णदास-हरिदासगुप्तः, पत्रादिप्रेषणस्थानम् / चौखम्बा संस्कृत सीरीज श्राफीस, विद्याविलास प्रेस, गोपालमंदिर के उत्तर फाटक बनारस सिटी।