________________
प्रथमरने तृतीयमरीचिः। अत्राधमपदेन रन्तुं गतासीति व्यज्यते ।
ननु रविरस्तं गत इत्यादौ तान्येव पदानि कथं श्रोतृणां विचित्रबुद्धीरुत्पादयन्तीत्यत आहविचित्रसहकारिणाम् ॥
तदेव हि पदं स्वरससमभिव्याहारप्रकरणतात्पर्यज्ञानादिरूपसहकारिभेदात्तत्तद्धियमुत्पादयति । दण्ड इव गवाभ्यजनघटौ । - ननु शक्त्यादिकमानुपूर्वीविशेषविशिष्टवर्णसमुदाये, तत्क. थमेकदेशस्य बोधकता । अत आहस्वभावधैचित्र्यजुषाम्
विचित्रस्वभावानि खलु पदानि भवन्ति । कचिदेकदेश. स्याद्यस्य बोधकता । यथा भीमसेनबलदेवादिपदादौ । कचिच्च. रमस्य । यथा मतङ्गजनमुन्धराधराधरपदादौ । सा च तत्तत्पदस्मरणेन प्रकारान्तरेण चेत्यन्यदेतत् ! किंच कर्णावतंसपदवत् शक्यतावच्छेदकस्य पृथगुपादानेनापि न पौनरुत्तयं भवति । यथा करिबृंहितमयूरकेकादौ । कचित् शक्यस्यापि । यथा उद. याचलकारागृहादौ । उदयपदस्य पूर्वाचले, कारापदस्य बन्दि. गृहे शक्यत्वात् । किंचित्पदं(१) परस्परविरुद्धतया तिरस्कृत. तृतीयकोटिकमिवान्यरप्रतिक्षेपेऽपरस्यैव लाभं जनयति । यथा 'शीतेतरानुष्णकरा हिमांशोः' इत्यादौ 'अपांसुलानां धुरि कीर्तनीया, स नन्दिनीस्तन्यमनिन्दितात्मा' इत्यादौ प्रक पलाभवदित्यवधेयम् । किंचित्पदमनपेक्ष्यरूढिकम् । यथा सिं. हादवांपद्विपदं नृसिंह' इत्यादौ । किंचिच्चानपेक्ष्ययौगिकम् । यथा 'क्षीराम्भोधे रिसादौ । अन्यथाऽनन्वयापत्तिः । किंच वामनयना वामोरुरिति भवति । नतु वामवदना वामपाणिरिति । सर्व चेदं कचिदेव पदे । अत उक्तं स्वभावेति ।
( १ ) किंव-इति क, खपुस्तकयोः पाठः ।