________________
॥ श्रीः ॥ अलङ्कारशेखरस्य विषयानुक्रमणिका । विषयाः
पृष्ठाङ्काः प्रथमं रत्नम् .
. १-१३ प्रथममरीचिः शिष्टाचारानुगतं नमस्कारात्मकमादौ मङ्गलपद्यद्वयम् १ ग्रन्थनिर्माणकारणप्रस्तावः ग्रन्थकारयितुर्वशवर्णनम् सजनस्तुतिः, दुर्जननिन्दा च कायस्वरूपनिरूपणम् । कारिकाकर्तुः काव्यप्रकाशकारादीनां च मतेन काव्यल- . क्षणं निरूप्य पदावल्यां काव्यत्वं प्रतिपादयतांकेषांचिन्मतं. खण्डयित्या विशिष्टस्य तस्य कीयोदिफलसाधनत्वप्रति । पादनम् गुणादिविशिष्टस्य कीर्तिप्रीतिप्रयोजकत्वं प्रतिपाद्य शब्दा. र्थद्वयनिपुणस्य सकत्वेः सत्काव्यस्य च प्रशंसापूर्वक प्रवृत्त्योपयिकलाभपूजादिकाव्यफलनिरूपणम् । प्रतिभादीना काव्यकारणत्वं श्रीमन्मटभदृश्रीपादयोरभिमतं निरूप्य मनःप्रसादादीनां कोशादिपरिज्ञानस्य च । काव्येऽवश्यापेक्षणीयत्ववर्णनम् संस्कृतप्राकृतपैशाचीमागधीभेदेन संक्षेपतो भारत्याश्चतुविधत्वं देवकिन्नरपिशाचहीनजातीयानां क्रमेण संस्कृता- . दिभाषाभाषित्वं च प्रतिपाद्य संस्कृतस्य सर्वापेक्षया मूर्धः । न्यत्वनिरूपणम् गद्यपद्यमिश्रात्मना संस्कृतस्य सलक्षणं त्रैविध्यं निगद्य । समवैषम्यभेदेन तदानन्त्यप्रतिपादनम् दण्डिमतेन वाङ्मयस्य संस्कृतप्राकृताऽपभ्रंशमिश्ररूपेण सलक्षणोपन्यासं चातुर्विध्यं प्रदर्श्य यथाप्रसङ्ग तत्प्रयो... गोपपादनम्