________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः द्वितीयमरीचिः
६-१० 'रीत्युक्तिमुद्रावृत्तीनां जीवितत्वं, दोषाणां त्याज्यत्वं, गुणानां श्लाघ्यत्वम्, अलङ्काराणां शोभार्थत्वं, रसस्यात्मस्वं, रसदोषाभावानुकूलवर्णादीनां च मनस्त्वमिति शरी. . रतुल्यस्य काव्यस्य रूपान्तरवर्णनम् सलक्षणोदाहरणोपन्यासं गौडीवैदर्भीमागधीरूपेण रीतेस्वैविध्यं गौडीयादिभिः स्वभावतस्तत्सेव्यत्वं च प्रदर्श्य ... तस्या बहुविधत्वोक्तिः वैदर्भीमागधीगौडीनां भोजराजमतेन यथासंख्यमुत्तममध्यमाधमत्ववर्णनम् उदाहरणमुखेन लोकच्छेकार्भकोन्मत्तभेदादुक्तेश्चतुर्विध. त्वोपपादनम्
९-१० 'एतत्प्रयोजनादिकमलङ्कारसर्वस्वे निरूपित'मिति ग्रन्थ...
कर्तुः प्रतिक्षा तृतीयमरीचिः
१०-१३ शक्तिलक्षणाव्यञ्जनारूपेण पदवृत्तेस्रविध्यम् शतर्लक्षणमुक्त्वा कोशव्याकरणोदीनां तद्वोधौपयिक-.. . त्वकथनम् लक्षणाया लक्षणं निरूप्य तात्पर्यानुपपत्तेर्मुख्यार्थानुपपत्तेर्वा तद्वीजत्वं प्रदर्श्य तदुदाहरणम् तृतीयस्या वृत्तेर्व्यञ्जनाया उदाहरणम् प्रकरणादिसहकारिभेदात् पदानां तत्तद्विचित्रार्थोपस्थापकत्वम् तत्तदुदाहरणोपन्यासपूर्व पदानामेकदेशाद्यचरमादिबोध. . कतारूपेण विचित्रस्वभावत्वप्रतिपादनम् व्यञ्जनायाः शक्यलक्ष्यव्यङ्गयात्मकत्रिविधार्थवृत्तित्व.. प्रदर्शनम् शक्यार्थस्य व्यञ्जकताया उदाहरणम् लक्ष्यार्थस्य व्यङ्गयार्थस्य