________________
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्काः उत्तमादिलक्षणनिरूपणपुरःसरं त्रिविधस्याप्युत्तममध्यमाधमात्मकस्य काव्यस्योदाहरणानि
.... १२-१३ उदाहरणप्रदर्शनमुखेन तत्र प्रतिपाद्यस्यार्थस्य व्यञ्जनामन्तरेण प्रकारान्तरेणाऽप्रतीतेस्तदर्थ व्यञ्जनावृत्तेरावश्य. .. कत्वसमर्थनम् . ..
१३ . द्वितीयं रत्नम् . ..१३-२० प्रथममरीचिः
...१३-१५ दोषाणां हेयत्वौचित्यं प्रदर्श्य तत्र दण्डिनो वचनं प्रमाणतयोपन्यस्य दोषसामान्यलक्षणकथनमुखेन वक्ष्यमाणपददोषाणामष्टविधत्वोक्तिः कष्टस्य सलक्षणमुदाहरणम् अप्रयुक्तस्य सन्दिग्धस्ये व्यर्थस्य अश्लीलस्य लक्षणोदाहरणे प्रदर्श्य अमङ्गलबीडाजुगुप्सा. भेदैस्तस्य त्रैविध्यकथनम् अप्रतीतस्य सलक्षणमुदाहरणम् असाधुलक्षणं सोदाहरणम् .... .. अवाचक , . ,
ग्राम्यस्य अवाचकाश्लीलाऽन्यतरान्तर्भावः द्वितीयमरीचिः
१६-१८ वक्ष्यमाणवाक्यदोषाणां द्वादशविधत्वम् न्यून सलक्षणोदाहरणम् भेदप्रदर्शनपूर्वकं विसन्धिलक्षणं सोदाहरणम् व्याकीर्ण सलक्षणोदाहरणम् समाप्तपुनरात्तं , . भग्नकम भग्नयति भग्नच्छन्दः वाक्यगर्भ... ... .................. १७.१८