________________
C.
99
विषयाः अरीतिमत् अविमृष्टविधेयांश " समुदायार्थवर्जितं विरुद्धमतिकृत्
गोवर्धनमतेन असमर्थसमासस्यापि दोषान्तरत्वमुक्त्वा
तदुदाहरणम्
तृतीयमरीचिः
19
""
अर्थदोषाणां वक्ष्यमाणानामष्टविधत्वम् विरसस्य लक्षणमुदाहरणं च
ग्राम्यस्य
""
विषयानुक्रमणिकां
""
,,
99
""
""
99
39
39
पृष्ठाङ्काः
१८
व्याहतस्य
35
खिन्नस्य (अपुष्टस्य ) हीनोपमस्य अघिकोपमस्य असदृशोपमस्य, 'देशादिविरोधि 'लक्षणमुदाहरणे सङ्गमय्य तत्तच्छास्त्रादिभेदेन तदानन्त्यप्रतिपादनम् लोककविप्रसिद्ध्योर्विरोधे कविप्रसिद्धेर्बलीयस्त्वनिदर्शनम्,, शङ्कासमाधिभ्यां दोषाणां दोषत्वं संसाध्य दोषलक्षणनिष्कर्षोक्तिः
""
•
33
"
""
१९-२०
१९
99
33
29
23
39
39
२०
"विदुषामनुद्वेगकारि काव्यं कर्तव्य मिति सम्प्रदायानुरोधेन व्याख्यां कुर्वतो ग्रन्थकर्तुर्वचनम्
तृतीयं रत्नम्
प्रथममरीचिः
अलङ्कारैरलङ्कृतेऽपि काव्ये गुणस्य अत्यन्तावश्यकत्व - समर्थनम्
२१
श्रीपादमतेन शब्दार्थयोः काव्यशरीरत्वं रसस्य च काव्यात्मरूपत्वं निरूप्य गुणदोषालङ्काराणां क्रमेण शौर्यकाणत्वकुण्डलादिसादृश्यकथनम् शब्दार्थनिष्ठत्वेन गुणस्य सामान्यतो द्वैविध्यं वैशेषिकमु
وو
२१-२८ २१-२२
"3