SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका विषयाः - पृष्ठाङ्काः णस्वरूपं च दर्शयित्वा शब्दगुणानां पञ्चविधत्वोक्तिपुर- स्कारेण तत्रैवेतरसमावेशकथनम् संक्षिप्तत्वस्य सलक्षणमुदाहरणम् उदात्तत्वस्य प्रसादस्य उक्त समाधेः द्वितीयमरीचिः वक्ष्यमाणान् चतुरोऽर्थगुणान् निरुच्य परेषामत्रैवान्तर्भावसूचनम् भावकत्वं __सलक्षणोदाहरणम् सुशब्दत्वं पर्यायोक्त सुधर्मितायाः तृतीयमरीचिः २४-२८ स्वमतेन परमतेन च वैशेषिकगुणलक्षणं निर्दिश्य रसप्रतिबन्धाभावे दोषाभावत्वमुचितमेवेति श्रीपादमतं .. प्रतिपाद्य पदेषु यथासम्भव दोषाभावत्वकथनम् कष्टस्य अनुप्रासेषु अदोषत्वं सोदाहरणम् , , अप्रयुक्तस्य श्लेषादौ सन्दिग्धस्य व्याजस्तुतौ व्यर्थस्य यमकादौ अश्लोलस्य भगवत्यादौ अप्रतीतस्य तद्वदितरि असाधुत्वस्व अनुकृती अवाचकस्य लक्षणादौ न्यूनस्य प्रतीतेरबाधात् विसन्धेः पादभेदे व्याकीर्णस्य सापेक्षे समाप्तपुनराचस्व वाक्यमेदे.,.... .. २५ " २५-२१ " ... २६,
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy