________________
विषयानुक्रमणिका
पृष्ठाङ्काः
विषयाः
यतिभङ्गस्य समस्ते पदे अदोषत्वं सोदाहरणम् २७ । निरर्थकस्य बालादौ विरुद्धस्य तथात्वाभिप्रायेण प्रयोगे , , २८ विरसस्य अप्रधाने ग्राम्यस्य द्यर्थस्य नर्मविषये , रसहानिकरत्वाभावादेतेषामदोषत्वं प्रतिष्ठाप्य सर्वसामान्याऽदोषत्वकथनम्। श्रीपादमतेन पुनरुक्तस्य तदर्थातिशयादिषु दोषाभावत्वम् ,
चतुर्थ रत्नम् . प्रथममरीचिः
२९-३१ अलङ्कारस्य शोभार्थत्वे युक्तिं दर्शयित्वा 'चमत्कारविशेष. कारित्वं 'परम्परया रसोपकारित्वं' चेति स्वकीयपरकी. याऽलङ्कारसामान्यलक्षणे निर्दिश्य शब्दालङ्काराणामष्टविधत्वेन विभजनम् खड्गचक्रादिभेदादनन्तस्य चित्रस्य लक्षणम् पक्रोको लक्षणोदाहरणे अनुप्रासस्य , प्रदर्श्य द्वैविध्यकथनम् गूढस्य
,, क्रियाकारकादिभेदादनेकविध.. त्वप्रतिपादनम् श्लेषस्य ,, ,, विभक्तिपदवर्णादिभेदादष्टविधत्वोक्तिः प्रहेलिकायाः , , च्युताक्षरादिभेदैः षड्विधस्वनिरूपणम् प्रश्नोत्तरस्य बहिरन्त देन वैविध्यं कथयित्वा तदुदाहरणे ३१ यमकस्य लक्षणमुदाहरणं च प्रदर्श्व संक्षेपतः सप्ताशीति. प्रकारत्वप्रतिपादनम्
गोवर्धनमतेन यमकस्य चित्रात्मकत्वम द्वितीयमरीचिः
३२-३४ अर्थालङ्काराणां चतुर्दशविधत्वम् उपमायास्तत्प्रसङ्गादुपमानोपमेययोग लक्षणान्युक्त्वा ....