SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ A विषयानुक्रमणिका विषयाः पृष्ठाङ्क: तस्या दशधात्वकथनम् . . ३२.. . द्विविधाया वाक्यार्थोपमायाः सलक्षणमुदाहरणम् . ., . आतशयोपमायाः . श्लेषोपमायाः निन्दोपमायाः ३२-३३ भूतोपमायाः विपर्ययोपमायाः संशयोपमायाः नियमोपमायाः स्वोपमायाः विक्रियोपमायाः श्रीपादसम्मतायाः समभिव्याहारोपमाया उदाहरणम् ३४ सर्वत्रोपमासु साम्यस्य न्यूनाधिकत्वयोः सत्त्वेऽपिकाव्यमहिम्ना तत्र साम्यप्रतीतेर्निर्बाधत्वम् 'समानाधिकन्यूनसजातीयविरोधिसकुल्यसोदरकल्पादीनां सर्वेषां साम्यवाचकत्व'मिति राजशेखरमत प्रदर्शनम् - 'अलङ्कारमूर्धन्यायिता काव्यसम्पत्सर्वस्वरूपा उपमा कविकुलस्य जनन्येवेति ग्रन्थकारमतोद्धाटनम् , तृतीयमरीचिः . . ३४-३६ भेदप्रत्ययतिरोधानपूर्वकाऽभेदप्रत्ययरूपे स्वाभिमते . रूपकलक्षणे दण्डिवचनं प्रमाणत्वेनोपकल्प्य रूपकस्य । संक्षेपतः पञ्चविधत्वनिर्देशः ३४-३५ विरुद्धस्य लक्षणमुदाहरणं च समस्तस्य उदाहरणम् व्यस्तस्य रूपकरूपकस्य . श्लिष्टरूपकस्य सोदाहरणस्य समस्तासमस्तादिभेदाद-: . संख्यत्वं निरूप्य नत्र लक्षणाया अन्तर्भावकथनपूर्वक
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy