________________
A
विषयानुक्रमणिका
विषयाः
पृष्ठाङ्क: तस्या दशधात्वकथनम्
. . ३२.. . द्विविधाया वाक्यार्थोपमायाः सलक्षणमुदाहरणम् . ., .
आतशयोपमायाः . श्लेषोपमायाः निन्दोपमायाः
३२-३३ भूतोपमायाः विपर्ययोपमायाः संशयोपमायाः नियमोपमायाः स्वोपमायाः विक्रियोपमायाः श्रीपादसम्मतायाः समभिव्याहारोपमाया उदाहरणम् ३४ सर्वत्रोपमासु साम्यस्य न्यूनाधिकत्वयोः सत्त्वेऽपिकाव्यमहिम्ना तत्र साम्यप्रतीतेर्निर्बाधत्वम् 'समानाधिकन्यूनसजातीयविरोधिसकुल्यसोदरकल्पादीनां सर्वेषां साम्यवाचकत्व'मिति राजशेखरमत
प्रदर्शनम् - 'अलङ्कारमूर्धन्यायिता काव्यसम्पत्सर्वस्वरूपा उपमा
कविकुलस्य जनन्येवेति ग्रन्थकारमतोद्धाटनम् , तृतीयमरीचिः .
. ३४-३६ भेदप्रत्ययतिरोधानपूर्वकाऽभेदप्रत्ययरूपे स्वाभिमते . रूपकलक्षणे दण्डिवचनं प्रमाणत्वेनोपकल्प्य रूपकस्य । संक्षेपतः पञ्चविधत्वनिर्देशः
३४-३५ विरुद्धस्य
लक्षणमुदाहरणं च समस्तस्य
उदाहरणम् व्यस्तस्य
रूपकरूपकस्य . श्लिष्टरूपकस्य सोदाहरणस्य समस्तासमस्तादिभेदाद-: .
संख्यत्वं निरूप्य नत्र लक्षणाया अन्तर्भावकथनपूर्वक