________________
५८ अलङ्कारशेखरे
तमर्थमनुबध्नाति तच्छीळं तनिषेधति ॥ तस्य चानुकरोतीति तमर्थमनुवि(१)न्दति । आकारयत्याहयते जिगीषति सरोरुहम् ॥ . . विधिरम्भोजसाम्राज्ये मुखेन्दुमभिषिञ्चति । तस्या मुखेन सहवं कश्चन्द्रं कर्तुमिच्छति(२) ॥ . भवन्दुिर्न दासोऽपि त्वदास्यं चेत् किमिन्दुना। चन्द्रमूर्ध्नि पदं धत्ते तथा चन्द्रस्तपस्यति(३) ॥
लीयते चन्द्रमाः कापि बिभेति च पलायते ।। दण्डी तुप्रतिच्छन्दसरूपादिसजातीयाऽनुवादिनः। सलक्षणसपक्षाभसवर्णतुलितादिकम् ॥... कल्पदेशीयदेश्यादि ये चान्यूनार्थवाचिनः । समासश्च बहुव्रीहिः शशाङ्कवदनादिषु ॥
भवन्तीवादिशब्दाश्च सादृश्यप्रतिप्रत्तये । इसाह । ..... . ...
कवीनां घटनाऽन्यैव चराचरविलक्षणा। अकर्तुमन्ययाकर्तुं कर्तुं या क्षमते जगत् ।। इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे - वर्णकरत्ने सादृश्यवर्णनमरीचिः।
-1
(१) धावति-इति वपु० पाठः। (२) कः कर्तुं चन्द्रमीश्वरः-इति खपुस्तके । ... (३) चन्द्र प्रतप्यसि-इति कपुस्तके, चन्द्र तपस्यति-इति च
खपुस्तके पाठो दृश्यते । तौ च दूषितत्वादसङ्गतत्वाच न शोभनीयो।