SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ षष्ठरत्ने प्रथममरीचिः । षष्ठं रत्नम् । इदानीं कविसम्प्रदायस्य सर्वापेक्षयाभ्यर्हितत्वं दर्श यन्नाह—' असतोऽपि निबन्धेन सतामप्यनिबन्धनात् ॥ नियमस्य पुरस्कारात् सम्प्रदायस्त्रिधा कवेः ॥ १ ॥ असतोऽपीति । वस्तुगत्या यन्न भवति तदपि कविभिर्निबध्यते । यथा - रत्नानि यत्र तत्राद्रौ हंसाद्यल्पजलाशये । जलेभाद्यं नभोनद्यामम्भोजायं नदेष्वपि ॥ तिमिरस्य तथा मुष्टिग्राह्यत्वं सूचिभेद्यता । शुक्लत्वं कीर्तिपुण्यादौ का चाकीर्त्यघादिषु ॥ प्रतापे रक्ततोष्णत्वे रक्तत्वं क्रोधरागयोः । ज्योत्स्नापानं चकोराणां प्रवालं सर्ववीरुधाम् (१)॥ केसराशोकयोः सत्खीगण्डूषात् पादघाततः । मासान्तरेऽपि पुष्पाणि रोमालिखिवलिः खियाम् ॥ सतामपीति । पारमार्थिकमपि न निवद्ध्यते । यथा वसन्ते मालतीपुष्पं फलपुष्पे च चन्दने । कामिदन्तेषु कुन्दानां कुड्मलेषु च रक्तता ॥ नारीणां श्यामता पातः स्तनयोर्यच्च (२) वा हिये । नियमस्येति । हिमवत्येव भूर्जत्वक् चन्दनं मलये परम् । - हेमन्त शिशिरों त्यक्त्वा सर्वदा कमलस्थितिः ॥ ५९ (१) शैवालं सर्ववारिषु - इति खपु० पाठः । ( २ ) नम्रता तथा - इति कपुस्तके |
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy