SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ : अलङ्कारशेखरेकिंच(१)- - सामान्यप्राणे शौक्ल्यं पुष्पाम्भश्छत्रवाससम्म् । ध्वजचामरहंसानां हारस्य बकभस्मनोः ॥ कृष्णत्वं सर्वक्षाहि(२)मेघवारिधिवीरुधाम् । - .. भिल्लकाचामुराणां च धूमपङ्कशिरोरुहाम् ॥ लौहित्यं धातुमाणिक्यजपारत्नविवस्वताम् । पद्मपल्लवबन्धूकदाडिमीकरजादिषु ॥ पीतत्वं शालिमण्डूकवल्कलेषु परागके । वर्षास्वेव शिखिपौढिमधावेव पिकध्वनिः ॥ अन्यच्चकमलासम्पदोः कृष्णहरिबोनांगसर्पयोः। पीतलोहितयोः स्वर्णपरागाग्निशिखासु च ।। चन्द्रे शशैणयोः कामध्वजे मकरमत्स्ययोः। दानवासुरदैत्यानामैक्यमेवाभिसंहितम् ॥ अपिच- . . चिरन्तनस्यापि तथा शिवचन्द्रस्य बालता। मानवा मौलितो वा देवाश्चरणतः पुनः ।। भुवनानि निवनीयात् त्रीणि सप्त चतुर्दश । चतस्रोऽष्टी दश दिशश्चतुरः सप्त वारिधीन(३) ॥ अष्टादश स्मृता विद्याश्चतस्रश्च चतुर्दश। . ये स्थले ते जले जीवा भिन्दन्त्यक रणे मृताः ॥ महश्चमादौ सर्मान्ते सूक्ष्मता नगलामपि। ( १ ) किंच-इति खपुस्तके नास्ति । (२) शैलवृक्षादि इति बपुस्तके । (३) 'चतस्रोऽष्टा वित्यादि पधं घपुस्तके नास्ति। - -
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy