________________
षष्ठरत्ने प्रयममरीचिः । धौलादिर्मियते शब्दानभा (१) शतधनूपरि ? ॥ नाम तसदुपाचौ स्थाच्छङ्करो वृषवाहनः । । चिह्नत्वेन वृषाङ्कोऽयं ध्वजे सस्वादृषध्वजः ।। शूली न सी गिरिशः शशी न हरिणी विधुः । इन्दुमौलिमहादेवो गङ्गामौलितु कचित् ।। रलयोर्डलयोश्चैव वबयोः सञ्चयोर्न भिन्। नानुस्वारविसौ च चित्रमनाय सम्मतौ ॥ इववद्वाहिहीहस्पउतबैतुकिलैवच । पदान्येतानि देयानि पादस्याधे न आतुचित् ॥ भूतेन्द्रमारतेशामाक महछन्दो निरर्थकः ।
दुरों ब्राह्मणे वृष्टिभोज्यौषधपयादिषु ॥ इत्यलङ्कारशेखरे कविसम्प्रदायरने नियममरीचिः ।
अथ संक्षेपेण वर्णनीयमाहवर्ण्यश्च राजा देवी च देशो प्रामः पुरी सरित् ॥ सरोऽध्यरण्योद्यानाद्रिप्रयाणरणवाजिनः ॥१॥ हस्त्यर्कचन्द्रावृतवो विवाहोऽथ स्वयंवरः॥ सुरापुष्पाम्बुसम्भोगविश्लेषमृगयाऽऽश्रमाः ॥ २ ॥ काला(२) ऋतुवयासन्धी ध्वान्तवृक्षाभिसारिकाः॥ एषां विशिष्य वर्णनप्रकाराः (३) प्रदश्यन्तेनृथे कीर्तिमंतापाऽऽज्ञादुष्टशान्तिविवेकिताः । धर्मप्रयाणसंग्रामशस्त्राभ्यासनयक्षमाः ॥ (१) नभापूर्तिरथोहम्मू-इति कपु० पाठश्चिमस्या। । (२) कालान्तरंहति कषु०, कलाकासु-रतिसपु० पाठः। (३) वर्णनमाह-इति कपु० पाहः ।