SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अलङ्कार शेखरे— प्रजापालोऽरिशैलादिनिवासो (१) रिपुशून्यता | औदार्य धैर्यगा (२) म्भीर्यैश्वर्य स्थैर्योद्यमादयः ॥ देव्यां सौभाग्यलावण्यशीलशृङ्गारमन्मथाः । त्रपाचातुर्यदाक्षिण्यप्रेममानवतादयः ॥ देशे बहुखनिद्रव्यपण्य ( ३ ) धान्यकरोद्भवाः । दुर्गग्रामजनाधिक्य नदीमातृकतादयः ॥ ग्रामे धान्यलतावृक्षसरसीपशुपुष्टयः । क्षेत्रादिह (४) केदारग्रामस्त्री मुग्धविभ्रमाः ॥ पुरेऽपरिखावतोलीतोरणध्वजाः । प्रासादाध्वमपाऽऽरामा वापी वेश्या सती नदी ॥ सरित्यम्बुधियायित्वं वच्यो वनगजादयः । पद्मानि षट्पदा हंसनक्राचाः (५) कूलशाखिनः ॥ सरस्यम्भो लहर्यम्भोगजाद्यम्बुजषट्पदाः । हंसचक्रादयस्तीरोद्यान स्त्री पान्य केलयः ॥ अब्धौ द्वीपाद्रिरत्नोमिपोतयादोजलप्लवाः । विष्णुः कुल्यागमश्चन्द्राद्वृद्धिरौर्वोऽब्द (६) पूरणम् ॥ अरण्येऽहिवराहेभयूथ सिंहादयो दुमाः । काकोलूकपोताद्या भिल्लभल्लूदवादयः ॥ उद्याने सरणिः सर्वफळपुष्पलतादयः । ६२ (१) शैलादिवासोऽरिपुरशून्यता - इति ख, ग, घपु० पाठः । (२) गाम्भीर्यशीर्यैश्वर्यो-इति ख, ग, घपुस्तकेषु । (३) पशुधान्य- इति खपु० पाठः । ( ४ ) रुद्र - इति कपु०, घट्ट - इति घपु० पाठः । (५) चक्राद्याकुलशाखिनः - इति कपु० पाठः । (६) रोषध-इति कपुस्तके ।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy