SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ द्वितीयरने तृतीयमरीचिः । अथाऽर्थदोषानाह अष्टाऽर्थदोषा विरसग्राम्यव्याहतखिन्नताः ॥ हीनाधिकाऽसहक्साम्यं देशादीनां विरोधि च ॥५॥ तत्र विरसम्-प्रस्तुतरसविरुद्धम् । यथाकिं रोदिषि हा ! रावैः सुतमरणशुचं जहीहि किं म्रियसे । सफलय यौवनमधुना सममनुरक्तेन सुतनु ! मया ।। अत्र करुणशृङ्गारयोर्महान् विरोधः । ग्राम्यम् -अविदग्धोक्तिनिष्पन्नम् । यथा स्वपिम्यद्यानवद्याङ्गि ! सम्प्रत्याप्तस्तवान्तिके । मनागुरुद्वयं बाले ! कुश्चितं समुदश्चय ॥ ' व्याहतम्-उपात्तविरुद्धम् । यथाविवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्वालकदम्बकल्पैः ।" साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ अत्र शैलदुहितृत्वभावप्रकाशनत्वे विरुद्ध । एकेन प्रस्तरप्रकृ. तित्वस्यापरेण विदग्धत्वस्य लाभात् । खिन्नम्-अपुष्टम् । यथा त्वत्प्रयाणसमुद्भूतधूली लुम्पति भास्करम् । कृपाणं पाणिना धत्से शूरो न त्वत्समो भुवि ॥ . अत्र धूल्युत्थापनकृपाणधारणयोरशूरसाधारण्यात् शौर्य स्यापुष्टिः । हीनोपमं यथा कचिदने प्रसरता कचिदापद्य निघ्नता। ... शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ .. अधिकोपमं यथा वसिष्ठवदयं दासो हनूमानिव मूषिका । सरस्वानिव कूपोऽयं शुनीयं श्रीरिव स्वयम् ॥ अत्र यद्यप्युपमेयानां प्रकर्ष एव, तथाप्यायन्तिकरसहाने: सोऽपि न प्रतीयते । असदृशोपमं यथा निर्ययौ रुद्रनयनात् सस्फुलिङ्गो पहानलः । वर्षन्ती शीकरासारं गङ्गा हिमगिरेरिव ।।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy