SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ पञ्चमरत्ने प्रथममरीचिः । लक्ष्मीः संसृतिसागरस्य सरसी लावण्यपुण्याम्भसां सा राजत्रजचक्षुषां क्षणमभूदानन्दकन्द (१) स्थली ॥ रोचनास्वर्णविद्युद्भिर्हरिद्राभिर्वराटकैः ः ॥ २ ॥ चम्पकै मतक्या वर्ण्यते तत्तनोद्युतिः ॥ यथा - प्रत्यग्र पद्मवीजयुति काञ्चनकेतकच्छायम् । गोरोचनाऽतिगौरं वपुरथ साक्षात्कृतं तस्याः || चम्पकदामहरिद्राकाञ्चनसौदामिनीनां च । पयति कान्तिमेषा निजवपुषा पद्मपत्राक्षी ॥ इदमुपलक्षणम् । 'तामग्रतस्तामरसान्तराभा' मित्यादेव, वेत्रत्वचा तुल्यरुचां वधूनां कर्णान्ततो गण्डतलागतानि । भृङ्गाः सखेलं यदि नापतिष्यन् कोऽवेदयिष्यन्नवचम्पकानि ॥ इत्यादेश्व 'मोचान्त्वचः पञ्चषपाटनाना' मित्यादेव, 'काश्मी रगौरवपुषामभिसारिकाणामाबद्ध रेख (२) मियादेस्तत्तत्साम्यमपि बोध्यम् । तमः शैवालपा धोद वह भ्रमरचामरैः ॥ ३ ॥ यमुनावचिनीलाइमनीलाब्जाम्रैः समः कचः ॥ यथा न जीमूतच्छेदः स हि गगनचारी नच तमो नचाऽस्येन्दोमैत्री नच मधुकरास्ते हि मुखराः । (१) पण्यस्थली - इति कपुस्तके, पुण्यस्थली - इति च पाटः खपुस्तके | (२) काश्मीर गौरवपुषामभिसारिकाणा ४१ माबद्धरेखमभितो मणिमञ्जरीभिः । एतत्तमालदलनीलतमं तमिस्रं 'तत्प्रेमहेमनिकषोपलतां प्रयाति ॥ खपुस्तके सम्पूर्णमिदं पद्यम् । ·
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy