SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ । मासुमहाभुजः पञ्चमरत्ने द्वितीयम मिही. इदानी पुरुषवर्णनमाह राज्ञामत्यन्तपीनत्वमुच्चता दीर्घबाहुता ॥" ___अत्र पुंसामिति वक्तव्ये प्रायशः कवीनां राजान एव वर्णनीया भवन्तीति ताननुगृह्णता महर्षिणा राज्ञामित्युक्तम् । यथा 'व्यूढोरस्को वृषस्कन्धः शालपांशुमहाभुजः' इत्यादौ । युगागलभुजङ्गेन्द्रदण्डस्तम्भहस्तकैः ॥ १ ॥ बाहुः यथा-'युवा युगव्यायतबाहु'रित्यादि । भुजे भुजङ्गेन्द्रस. मानसारे' इत्यादौ । ____ अमुष्य दोभ्या॑मरिदुर्गलुण्ठने धुवं गृहीताऽर्गलदीर्घपानता। उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिर प्रसारिता ॥ नागेन्द्रगमनः पीनमैरावतकरायतम् । दोर्दण्डं भुवनागारस्तम्भं राजा ममर्श सः ॥ वक्षः कपाटेन शिलापट्टेन वयते ॥ (१)यथा तस्याभवत्सनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः । जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतामजदीड्यमानः॥ अंसे विपुलता यथा-'युवा युगव्यायतबाहुरंसल' इत्यादि । मध्ये कार्यम् . (१) इत आरभ्य असे विपुलता'-इत्यन्तः पाठः कपुस्तके न दृश्यते। . ..
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy