________________
- अलङ्कारशेखरेगोवर्धनस्तु शरीरतदवयवयोवर्णनीयान्गुणानाह(१)
सौन्दर्य मृदुता कार्यमतिकोमलता तथा । कान्तिरौज्ज्वल्यमाव(२)ल्यमित्येते वपुषो गुणाः ॥ केशस्य दीर्घकौटिल्यमृदुनैविड्यनीलताः । कपोले स्वच्छता कण्ठे द्राधीयस्त्वं त्रिरेखता ॥ नेत्रे स्नग्ध्यं विशालत्वं लोलताऽपाङ्गदीर्घता । : नीलता प्रान्तलौहित्यं श्वैत्यं निबिडपक्षमता ॥
अधरेऽत्यन्तमाधुर्यमुच्छ्वस(३)त्वं सुरक्तता। दन्तस्य श्वैत्यलौहित्यं द्वात्रिंशत्ताऽतिदीप्तता ॥ माधुर्यं स्पष्टता वाचां मृदुता समता भुजे । करेऽतिमृदुता शैत्यं सर्वभागे च शोणता ॥ स्तने श्यामाग्रतौनत्यविस्तारहढपाण्डुताः। रोमाल्यां मार्दवं सौक्ष्म्यं श्यामता नाभिगामिता ॥ कान्तिवृत्तानुपूर्वत्वं जक्यो तिदीर्घता। .
अत्यन्तमन्दता शैत्यं निश्वासे तु सुगन्धिता ।। इत्यादि।
मया संक्षेपशीलेन गच्छता मृदुवम॑नि ।
सर्वेषामविरोधेन (४)दिमात्रमिह दर्शितम् ॥ इत्यलङ्कारशेखरे वर्णकरत्ने योषिवर्णनमरीचिः ।
(१) वर्णनीयान्याह-इति गपु० पाठः। (२) माधुर्य-इति गपु० पाठः । (३) मुच्छूनत्वं-इति ख,गपु० पाठः । (४) सर्वशिष्टानुरोधेन-इति ख,गपु० पाठः। .