SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ - अलङ्कारशेखरेगोवर्धनस्तु शरीरतदवयवयोवर्णनीयान्गुणानाह(१) सौन्दर्य मृदुता कार्यमतिकोमलता तथा । कान्तिरौज्ज्वल्यमाव(२)ल्यमित्येते वपुषो गुणाः ॥ केशस्य दीर्घकौटिल्यमृदुनैविड्यनीलताः । कपोले स्वच्छता कण्ठे द्राधीयस्त्वं त्रिरेखता ॥ नेत्रे स्नग्ध्यं विशालत्वं लोलताऽपाङ्गदीर्घता । : नीलता प्रान्तलौहित्यं श्वैत्यं निबिडपक्षमता ॥ अधरेऽत्यन्तमाधुर्यमुच्छ्वस(३)त्वं सुरक्तता। दन्तस्य श्वैत्यलौहित्यं द्वात्रिंशत्ताऽतिदीप्तता ॥ माधुर्यं स्पष्टता वाचां मृदुता समता भुजे । करेऽतिमृदुता शैत्यं सर्वभागे च शोणता ॥ स्तने श्यामाग्रतौनत्यविस्तारहढपाण्डुताः। रोमाल्यां मार्दवं सौक्ष्म्यं श्यामता नाभिगामिता ॥ कान्तिवृत्तानुपूर्वत्वं जक्यो तिदीर्घता। . अत्यन्तमन्दता शैत्यं निश्वासे तु सुगन्धिता ।। इत्यादि। मया संक्षेपशीलेन गच्छता मृदुवम॑नि । सर्वेषामविरोधेन (४)दिमात्रमिह दर्शितम् ॥ इत्यलङ्कारशेखरे वर्णकरत्ने योषिवर्णनमरीचिः । (१) वर्णनीयान्याह-इति गपु० पाठः। (२) माधुर्य-इति गपु० पाठः । (३) मुच्छूनत्वं-इति ख,गपु० पाठः । (४) सर्वशिष्टानुरोधेन-इति ख,गपु० पाठः। .
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy