________________
पञ्चमरत्ने प्रथममरीचिः। ५१ मुक्ताप्यत्र गणनीया। 'मुक्ताफलं वा स्फुटविद्रुमस्थ'मित्यादेः। दर्शनं वमदब्जादि यथाधवलयदिव जगदखिलं प्लावयदिव विश्वमेव विशिखौधैः(१)। वमदिव कमलसहस्र लोचनमेणीहशो जयति ॥ श्वासस्तु सुरभिः शनैः॥
वहन्ति मातरम्भोजसौरभोद्गारवासिताः ।
मन्दमन्दममी वाता निश्वासास्तावका इव ॥ हंससारसशन्दाभ्यां वर्धते नूपुरध्वनिः ॥ १८ ॥ यथा-'सा राजहंसैरिवे' यादि । लीलाचलस्त्रीचरणारुणोत्पलस्फुरत्तुलाकोटिनिनादकोमलः । शौरेरुपानूपमपाहरन्मनः स्वरान्तरादुन्मदसारसाऽऽरवः ।।
अत्र श्रीपादानुसारिकविकल्पलताकार एतावद. धिकमाह
वेण्याः सर्पाऽसिभृङ्गाल्यो धम्मिल्लस्य विधुन्तुदः । सीमन्तस्याध्वदण्डौ च भ्रुवोः सर्पकृपाणको ॥ दन्तस्य जीरका ज्ञेया मदिरा कुमुदं दृशोः । जिवायास्त्वञ्चलो दोला नासायाः पाटली तथा । वल्लरी लहरी पाशः शाखा बाहुद्वयस्य च । प्रवालशाखा वाङ्गुल्याः पलवश्च नखस्य तु ॥ रक्तपुष्पाणि, नाभ्यास्तु विवराम्भोरुहे समे । बीचिसापाननिःश्रेण्यस्त्रिवल्या इति च स्त्रियाम् ॥ पुंसां तु वृषरक्ताक्षस्कन्धौ स्कन्धस्य सन्निभौ । भुजौ वज्रस्य गमनमुक्ष्णामित्यभिकीर्तितम् ॥ (१) विधेः-इति गपु० पाठः ।