SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ५४ अलङ्कारशेखरे यथा-- था अवन्तिनाथोऽयमुदग्रबाहुर्विशालत्रक्षास्तनुत्तमध्यः। आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥ . इत्यादि । उन्नतता पदे ॥२॥ यथाकूर्माकारं चरणयुगलं धृतदिग्दन्तिशुण्डा दण्डावूरू भुजयुगमपि व्यक्तनागेन्द्रशोभम् । प्रायः पृथ्वीधरणविधये तत्समर्थान् पदार्था नेकीकृत्य त्रिभुवनसृजा निर्मिता यस्य मूर्तिः ॥ स्तनयोरिव नारीणामत्यन्तस्वच्छता हृदि । यथासा निर्मले तस्य मधुकमाला हृदि स्थिता च प्रतिबिम्बिता च । कियसमना कियती च ममा पश्चेषुवाणालिरिव व्यलोक ।। नारीस्तनस्वच्छता यथा• प्रतिफलितं गलगरलं कज्जलबुद्ध्या पयोधरे देव्याः । प्रातः प्रोञ्छितुमिच्छन् गिरिजाहसितो हरो जयति ॥ कान्तिप्रयोजकं यावत् तावत्तत्प्रवर्यते ॥३॥ तद्वघोषित् । यथा कृतावरोहस्य हयादुपानही ततः पदे रेजतुरस्य बिभ्रती। तयोः प्रवालैनयोस्तथाम्बुजैनियोद्धकामे किमु बद्धवर्मणी॥ धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः।। प्रकृसैव शिलोरस्कः सुव्यक्तो हिमवानिव ॥
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy