________________
अलङ्कारशेखरे-.
इत्याह । विशेषस्तु(१)-- कल्पायब्ध्यणु(२)संसर्गप्रीतिचक्षुःवणुमहान् । युगान्ततिमिदूरोच्च(३)निकटे महदप्यणु ॥ हरेरधोमुखत्वेन बिम्बाच्च विपरीतता। दृक्पीडनाचनुव्यूहाद्भावनाद् बिम्बतो बहु ॥ तमोऽकीयादिभिः कार्य शौक्ल्यं ज्योत्स्नादिकीतिभिः ।
लौहित्यं रक्तपीतादिसन्ध्यारत्नाधरा(४)दिभिः॥ ...तिमिद्धताप्रयुक्तचक्षुर्मान्धम् । इदं च 'शैलीयति पिपीलि. का' इत्पादौ, 'मशकीयति कुञ्जर' इत्यादौ, 'विपरीतोऽभवजन' इत्यादौ, एकोऽपि स शतं नृप' इत्यादौ, 'मषीयति जगप्रय'मिस्यादौ, 'श्वेतद्वीपायवे नगद' इत्यादौ, 'पद्मरागायते नमत्' इत्यादी क्रमेण बोद्धव्यम् । कासाचित्समस्यानां नानाभुवनीयसंसर्गविषयत्वात् (५)तत्प्रकाराः प्रदयन्ते
जगतः प्रलये भूमिोर्गरुत्मत्सुघो()द्धृतौ । . .
बलीन्द्रौ(७) हाटकेशीययात्रायां द्वौ रसातले ॥ ' हाटकेशः पातालशम्भुः(८)। रसातले इति त्रितयान्वयि(९)।
(१) असाधारण्येन तत्प्रकारस्तु-इतिख,धपु० पाठः । (२) कल्पाद्ययाण्ड-इति कपु० पाठः। (३) युगान्ते चातिदूरोच-इति कषु० पाठः। (४) रत्नकरादिभिः-इति खपु० पाठः। (५) भुवनसंसर्गत्वातू-इति कपुस्तके। (६) सुधोद्धता-इति खपु० पाठः। .. (७) वलीष्ठौ- इति खपु० पाठः । ....... (८) हाटकेशः पातालशम्भुः-इति कपुस्तके नास्ति।। (९) तृतीयान्वयि-इति कपुः पाठः।. ... .. .