________________
सप्तमरत्ने द्वितीयमरीचिः।
तथा--
चौविम्बेन जले (१)शाी त्वब्धिमन्थे द्वयं भुवि ।। भुवीत्युभयान्वयि । तथापातालं वानरो(२)क्षिप्तचन्दनद्रुमपन्नगैः। ध्वजमासादधूलीभिर्भूमिः स्वर्गमुपाययौ ।
श्रीकृष्णस्योदरे सर्वसंसर्गः सार्वकालिकः।। 'पातालं भूमिश्च स्वर्ग यया वित्यन्वयः।
अगस्त्याऽम्भोधिपानादिपौराणिककथाशतैः । शिवादिदेवसंचारैः सादृश्यः सर्ववर्णनम् ॥ शिवादीति । यत्र शिवो याति तत्र तत्रान्तरीयकतया सर्पः चन्द्रानलादीनामपि गमनमावश्यकमित्यर्थः । सादृश्यैरिति । लक्षणया 'मूच्यग्रे पर्वतद्वय मिसादौ । औचित्येन
संग्रामे कुम्भिमुक्ताभिर्दिवा तारकितं नमः। ... इत्यादौ। राजशेखरस्तु
उत्पाटितैनभोनीतैः शैलैरामूलबन्धनात् । .... तांस्तानर्थान् समालोच्य समस्यां पूरयेत्कविः॥ . इत्याह । वृद्धास्तु
का प्रत्येति प्रतीमो न द्राक् प्रत्येमि प्रतीहि च । . नहि नो तत्किमित्यायै(३)रूक्तिमाश्रित्य पूरयेत् ॥ यथा-...
. पराजितश्चेद्भगवान् जरासन्धेन जन्तुना। ... प्रतीतिरघ में जाता मृगात् सिंहः पलायते ॥. (१) जलेशाधोरन्धि-इति साघपु० पाठः। . . . . (२) वारणे क्षिप्ते-इति कपु० पाठः। (३)न किमित्याचै-इति-घपुस्तके। . ...