SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सप्तमरत्ने द्वितीयमरीचिः। तथा-- चौविम्बेन जले (१)शाी त्वब्धिमन्थे द्वयं भुवि ।। भुवीत्युभयान्वयि । तथापातालं वानरो(२)क्षिप्तचन्दनद्रुमपन्नगैः। ध्वजमासादधूलीभिर्भूमिः स्वर्गमुपाययौ । श्रीकृष्णस्योदरे सर्वसंसर्गः सार्वकालिकः।। 'पातालं भूमिश्च स्वर्ग यया वित्यन्वयः। अगस्त्याऽम्भोधिपानादिपौराणिककथाशतैः । शिवादिदेवसंचारैः सादृश्यः सर्ववर्णनम् ॥ शिवादीति । यत्र शिवो याति तत्र तत्रान्तरीयकतया सर्पः चन्द्रानलादीनामपि गमनमावश्यकमित्यर्थः । सादृश्यैरिति । लक्षणया 'मूच्यग्रे पर्वतद्वय मिसादौ । औचित्येन संग्रामे कुम्भिमुक्ताभिर्दिवा तारकितं नमः। ... इत्यादौ। राजशेखरस्तु उत्पाटितैनभोनीतैः शैलैरामूलबन्धनात् । .... तांस्तानर्थान् समालोच्य समस्यां पूरयेत्कविः॥ . इत्याह । वृद्धास्तु का प्रत्येति प्रतीमो न द्राक् प्रत्येमि प्रतीहि च । . नहि नो तत्किमित्यायै(३)रूक्तिमाश्रित्य पूरयेत् ॥ यथा-... . पराजितश्चेद्भगवान् जरासन्धेन जन्तुना। ... प्रतीतिरघ में जाता मृगात् सिंहः पलायते ॥. (१) जलेशाधोरन्धि-इति साघपु० पाठः। . . . . (२) वारणे क्षिप्ते-इति कपु० पाठः। (३)न किमित्याचै-इति-घपुस्तके। . ...
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy