________________
७४
अलङ्कारशेखरे -
मा संभावय शल्येन फाल्गुनस्य पराजयम्। कः प्रतीयात्कुरुश्रेष्ठ ! मृगात् सिंहः पलायते ॥ नहि गाण्डीवकोदण्ड(१)मृगाव सिंहः पलायते । तरिक कमलपत्राक्ष ! मृगात सिंहः पलायते ।। मुबोधमखिलम् । तार्किकास्तु(२). शब्दादुच्छलिते सिन्धौ शैलाण्डादौ विदारिते। ..
त्वत्प्रतापाद्रवीभूते स्वर्णाद्रौ(३) मलिने रवौ ॥ . . विरहे सर्व दहनः सन्तोष सर्वमेव शशी।
कामिनि सर्व काम्यं शान्ते लोष्ठायते विश्वम् ॥ ... वैशेषिकेषु काव्येषु गुणेषूत्कृष्टमन्दयोः । : अपेक्षायां च संसर्ग स्यातामुत्कृष्टमन्दते ॥
वैशेषिकेषु रूपादिपञ्चसु । काव्येषु । गुणेषु शौर्योदार्यसौन्दर्यादिषु । अपरिकलितकाव्यसरणिगीश्वरं वशीकर्तुमनतिचिरमनुसरन् कविः
अव्ययैरजहल्लिङ्गैः साधारणविशेषणैः।।
छन्दो ज्ञात्वा पृथग्वाक्यैः स्वबुद्ध्या मानसीं श्रयेत् ॥ समस्यं पदं वाक्यमिति स्मर्तव्यम्(४)। शिशूनां गतयेऽस्माभिर्दिात्रमिह दर्शितम् । काव्यकान्तारपान्थानामीगर्थे कियान् श्रमः ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे कविसामर्थ्यरत्ने समस्यापूरणादिमरीचिः ।
...( १ ) कोदण्डो मृगादित्यादि-इति कपु० पाठः ।
(२) तार्किकास्तु-इति कपुस्तके नास्ति। (३) स्वर्णायण्डादितैजसे-इति खपु० पाठः। (४) समस्यापदं वाक्यं स्मर्तव्यम्-इति क,पु० पाठः। :