SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ७४ अलङ्कारशेखरे - मा संभावय शल्येन फाल्गुनस्य पराजयम्। कः प्रतीयात्कुरुश्रेष्ठ ! मृगात् सिंहः पलायते ॥ नहि गाण्डीवकोदण्ड(१)मृगाव सिंहः पलायते । तरिक कमलपत्राक्ष ! मृगात सिंहः पलायते ।। मुबोधमखिलम् । तार्किकास्तु(२). शब्दादुच्छलिते सिन्धौ शैलाण्डादौ विदारिते। .. त्वत्प्रतापाद्रवीभूते स्वर्णाद्रौ(३) मलिने रवौ ॥ . . विरहे सर्व दहनः सन्तोष सर्वमेव शशी। कामिनि सर्व काम्यं शान्ते लोष्ठायते विश्वम् ॥ ... वैशेषिकेषु काव्येषु गुणेषूत्कृष्टमन्दयोः । : अपेक्षायां च संसर्ग स्यातामुत्कृष्टमन्दते ॥ वैशेषिकेषु रूपादिपञ्चसु । काव्येषु । गुणेषु शौर्योदार्यसौन्दर्यादिषु । अपरिकलितकाव्यसरणिगीश्वरं वशीकर्तुमनतिचिरमनुसरन् कविः अव्ययैरजहल्लिङ्गैः साधारणविशेषणैः।। छन्दो ज्ञात्वा पृथग्वाक्यैः स्वबुद्ध्या मानसीं श्रयेत् ॥ समस्यं पदं वाक्यमिति स्मर्तव्यम्(४)। शिशूनां गतयेऽस्माभिर्दिात्रमिह दर्शितम् । काव्यकान्तारपान्थानामीगर्थे कियान् श्रमः ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे कविसामर्थ्यरत्ने समस्यापूरणादिमरीचिः । ...( १ ) कोदण्डो मृगादित्यादि-इति कपु० पाठः । (२) तार्किकास्तु-इति कपुस्तके नास्ति। (३) स्वर्णायण्डादितैजसे-इति खपु० पाठः। (४) समस्यापदं वाक्यं स्मर्तव्यम्-इति क,पु० पाठः। :
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy