________________
विषयानुक्रमणिका
पृष्ठाङ्काः
विषयाः न्यासं गमनसादृश्यप्रतियोगिप्रतिपादनम् व्याघ्रपुङ्गवादीनामुत्तरपदस्थानां प्रशस्तार्थवाचकत्वं निगद्य शिष्टप्रयोगानुसारेण सामुद्रिकाद्यविरोधेन सर्वः
मुभयोवर्णनीयमिति सूचनम् तृतीयमरीचिः इवाद्यैः सादृश्यप्रतिपत्तिः प्रतिमानाद्यैः समानाद्यैर्निभादिभिः , बन्धुचौरशत्रुवंशाचैः ,
५६-५७ भृतकाद्यैः भृत्यायैः न्यक्कारार्थक्रियापदैः सादृश्यवर्णनप्रकारोपदर्शनम् , सन्देहतत्तद्वाक्यादिभिः
५७-५८, प्रतिच्छन्दसरूपादीनां सादृश्यप्रतिपादकानां शब्दानां दण्डिमतमवलम्ब्य सङ्ग्रहः । 'लोकविलक्षणा कवीनां घटना जगत् कर्तुमकर्तुमन्यथा कर्तुं समर्थे'ति ग्रन्थकर्तुः प्रतिक्षा षष्ठं रत्नम् .
५९-६८ प्रथममरीचिः
कविसम्प्रदायस्य सर्वाभ्यर्हितत्वप्रदर्शनपूर्वकमसतोऽपि निबन्धनेन सतोऽप्यनिबन्धनेन नियमस्य पुस्कारेण च । तस्य त्रैविध्यनिरूपणम् कविसम्प्रदायोक्तभेदत्रयस्य वर्णनप्रकाराः कविसम्प्रदायसिद्धानां वर्णनीयानामनेकेषां विषयाणां..
सप्रपञ्चं प्रकारान्तरैरपि प्रतिपादनम् द्वितीयमरीचिः
राजादीनां वर्णनीयानां सङ्ग्रहः राशि कीर्तिप्रतापादीनां वर्णनीयत्वकथनम् ... ६१-६२ देव्यां सौभाग्यलावण्यादीनां ... .. ६२..
५९-६१