SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका १२ विषया: देशे बहुखनिद्रव्यादीनां वर्णनीयत्वकथनम् ग्रामे धान्यलतावृक्षादीनां नगरे अट्टपरिलावप्रादीनां सरिति समुद्रगामित्वतरङ्गादीनां सरसि अम्बुलहरीजलगजादीनां समुद्रे दीपाद्रिरत्नादीनां वने सर्पवराहगजयूथादीनां उद्याने सरणिसर्वफलपुष्पादीनां पर्वते मेघौषध्यादीनां प्रयाणे भेरिनिस्वानभूकम्पादीनां 39 99 "" 99 "" "" 99 99 " युद्धे कवचबलवीरादीनां अश्वे वेगितीत्यादीनां गजे सहस्रयोधितोच्चतादीनां सूर्ये अरुणतादीनां चन्द्रे कुलटाचक्रवाकादिपीडादीनां वसन्ते दोलाकोकिलमलयानिलादीनां ग्रीष्मे पाटलमल्लीसन्तापादीनां वर्षासु मेघमयूरगर्वादीनां शरदि चन्द्रसूर्यपटुतादीनां हेमन्त दिवसलघुतादीनां 55 शिशिरे कुन्दसमृद्धिकमलम्लानतादीनां " 29 . 99 99 " "" " " 99 93 विवाहे स्नानशुद्धाङ्गभूषादीनां स्वयंवरे शचीरक्षादीनां मद्यपाने वचनवैकल्यगतिस्खलमादीनां " पुष्पावचये पुष्पावचयपुष्पार्पणादीनां जलक्रीडायां सरोवरक्षोभादीनां सम्भोगे सात्त्विकभावसत्किारादीनां वियोगे तापनिश्वास चिन्तादीनां मृगवायां संचार वागुरादीनां आश्रमे अतिथिपूजामृगविश्वासावीमां " 99 " 99 99 59 "" पृष्ठाङ्काः ६२ 35 99 93 19 39 59 ६२–६३ ६३ "" 59 99 : 33 39 99 ६४ 39 C " 39 " 99 ور 55 35 ६४-६५ ६५ w:: "
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy