SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका - विषयाः पृष्ठाङ्क: प्रभाते पद्मकोशविकासस्य वर्णनीयत्वकथनम् मध्यान्हे सन्तापस्य सायं सूर्यारुण्यचक्रपद्मादिविप्लवयोवर्णनीयत्वमुक्त्वा ऋतुसन्धेर्वयःसन्धेश्च तथात्वकथनम् अन्धकारे अतिकाठिन्यादीनां वर्णनीयत्वकथनम् वृक्षे शाखाबाहुल्यादीनां अभिसरणे निर्भयत्वभूषणराहित्यादीनां , तृतीयमरीचिः ६५-६७ कविसम्प्रदायसिद्धवक्ष्यमाणनियमान्तरपरिगणनम् चन्द्ररावतादीनां श्वेतत्वेन वर्णनीयत्वाभिधानम् कृष्णचन्द्रकलङ्कादीनां नीलत्वेन , क्षात्रधर्मत्रतारौद्ररसादीनां शोणत्वेन दीपादीनां पीतत्वेन रजोलूतादीनां धूसरत्वेन सूर्यतुरगादीनां हरितत्वेन वर्णनमुपदिश्य 'द्विरूपताया- ' मप्रसिद्धौ च नियमोऽयमुक्तः, अन्यत्र च स्वरूपेण वर्णनं कार्य'मिति रहस्यप्रकाशनम् चतुर्थमरीचिः ६७--६८ 'एकद्वयादितः सहस्रं यावत् यानि वस्तूनि यत्संख्या. कानि, तानि कविप्रयोगानुसारेण तथा विज्ञाय वर्णनी. यानीति नियमान्तरसङ्ग्रहः ६७ ऐरावतपक्षकालवेदपाण्डववज्रकोणपातालयोगाङ्गहस्ताङ्गुलिमहादेवसूर्यताम्बूलगुणविद्यातिथिचन्द्रकला. दीनां यथाक्रममेकत्वादिषोडशत्वेन, द्वीपविद्यादीनाम: ष्टादशत्वेन, रावणभुजनेत्रादेविंशतित्वेन, धार्तराष्ट्रादीनां शतत्वेन, जान्हवीमुखादीनां च सहस्रत्वेन वर्णः नौचित्यसूचनम् ६७--६० स्फुटत्वादमीषामुदाहरणप्रदर्शनस्यानुपयोगित्वप्रति. पादनम्
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy