SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ चतुर्थरने तृतीयमरीचिः । विरुद्धं च समस्तं च व्यस्तं रूपकरूपकम् । लिष्टं च रूपकं तस्मात् सङ्क्षेपात्पश्वधा स्मृतम् ॥ १॥ तत्र - यत्रोपमानविरुद्धोऽर्थः - तद्विरुद्धम् । यथादिवा न परिभूयते नच मनागपि क्षीयते नवा चरमवारिधेः पयसि लुप्तिमाविन्दति । नच त्रिदश वदन कान्तिभिर्जीयते यशस्तुहिनदीधितिर्जयति कोऽपि भूमीपतेः ॥ समस्तं यथा- तस्या बाहुलता पाणिपद्मं चरणपल्लवम् । मुखेन्दुरक्षिभ्रमरौ सर्वस्वं पुष्पधन्वनः ॥ व्यस्तं यथा भुजौ मृणाले वदनं सुधांशुः कुन्दानि दन्ताश्चरणौ सरोजे । स्मितं प्रसूनानि करौ प्रबाले पयोधरौ भूमिधरौ मृगाक्ष्याः ॥ रूपकरूपकं यथा मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्तकी तव । नरीनर्ति लसत्स्वर्ण केतकीदललोचने ॥ श्लिष्टरूपकं यथा - ३५ ― राजहंसोपभोगाईं भ्रमरप्रार्थ्य सौरभम् । पुष्णाति सुषमां कांचिन्मुखपङ्केरुहं तब || इदं च समस्ताऽसमस्तादिभेदादनन्तम् । लक्षणाप्यत्रैवान्तर्भवति । उपमानोपमेययोरभेदप्रतिप्रत्तेरत्रापि सच्वात् । तदुक्तम्'रूपकं लक्षणादिक' मिति । सा च द्विधा, समस्ता समस्तभेदात् । तत्राद्या यथा उदयति कनकाचळयोरुपरि चलत्पङ्कजश्चन्द्रः | तदुपरि घनान्धकारः कस्य कृते धातुरीदृशी सृष्टिः । अन्त्या यथा
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy