SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अलङ्कारशेखरे- .. सप्त पाताल भुवनमुनिद्वीपार्फवाजिनः। .. वाराश्च स्वरराज्याव्रीहिवह्निशिखादयः ॥ अष्टौ योगाङ्गवस्त्रीशमूर्तिदिग्गजसिद्धयः । ब्रह्मश्रुतिव्याकरणदिक्पालाऽहिकुलाद्रयः ॥ नवाङ्गद्वारभूखण्डकृत्सरावणमस्तकाः । व्याघ्रीस्तनमुघाख(१)ण्डशेरध्य(२)ङ्करसग्रहाः ॥ दश हस्ताङ्गुलीशम्भुषाहुरावणमौलयः । कृष्णावतारो दिग्विश्वदेवाऽवस्थेन्दुगाजिनः ।। एकादश महादेवा: सेनाश्च कुरुभूपतेः । द्वादशार्का राशिमाससंक्रान्तिगुहबाहवः । शारिकोष्ठकसेनानीनेत्रक्षमापतिमण्डलाः । त्रयोदश स्युस्ताम्बूलगुणा अथ चतुर्दश । विद्यान्वयमनु(३)स्वाराड्भुवनध्रुवतारकाः ।। तिथयः स्युः पञ्चदश षोडशेन्दुकलाऽम्बि(४)काः । अष्टादश द्वीपविद्यापुराणस्मृतिधान्यकम् ॥ विंशती रावणभुजा(५)नेत्राघथ शतं तथा । धार्तराष्ट्राः शतभिषक्तारकाः पुरुषायुषम् ।। रावणाङ्गुल्यब्जदलशक्रयज्ञाब्धियोजनम् । सहस्रं जाह्नवीवक्त्रशेषशीर्षाम्बुजच्छदाः ॥ रविर(६)श्म्यर्जुनकरवेदशाखेन्द्रदृष्टयः । उदाहरणमेतेषां प्रसिद्धत्वान्न लिख्यते । प्रहते केवलं पान्था मादृशाः काव्यवनि ॥ इति श्रीमाणिक्यचन्द्रकारिते अलङ्कारशेखरे कविसम्प्रदायरत्ने सङ्ख्यानियममरीचिः । (१) कुण्ड-इति क.धपु० पाठः। (२) शृङ्गारादि-इति कपु० पाठः । (३) स्वराश्चैव-इति कपुः पाठः । (४) कलाः स्मृताः इति कपुस्तके । (4) भुजालयोऽथ-इति क,घपु० पाठः। (६) बाणार्जुन-इति ख,घपुपाट।
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy