________________
सप्तमरने प्रथममरीचिः ।
सप्तमं रत्नम् । इदानीं प्रकारमुपदिशनेव कवीनां प्रकर्षबीजमाह - गतागतसमत्वं च संस्कृतप्राकृतैकताम् । तथा वचनयोः साम्यं धर्मिधर्माभिधायि च ॥ १ ॥ कवयः कुर्वते शक्ताः समस्यापूरणादिकम् ॥
आयं चतुष्टयं तत्र चित्रकाव्योपकारकम् (१) ॥२॥ गतागतेत्यादि यथा - 'मम रुरु मध्यम सहास कारिका वररव वनदानव सरसीरस गजभुजग तरुणीरुत रदसोदर नदभेदन वरभैरव कलपुलक पतदातप' इत्यादि । चकारादसाम्येऽपि स्फुटार्थता यथा - राजा ( २ ) नदी मालिका राजते दीनरक्षी पिनाकिना नन्दमयन सहसानुत ( ३ ) इत्यादि । रेजिरे बभूव - तिष्ठतीत्याख्याते । संस्कृतेत्यादि । तत्र पुंल्लिङ्गे - हाराहारविहारसारसमरा : सम्भोग भोगा ( ४ ) ध्वराः
संहारामरवारवारणरणाष्टङ्कारवीरा (५) कराः । लोलोल्लास(६)बिलासवाय सहराऽहङ्कारहीराङ्कुरा
नीहारोरगताररागतरला गोविन्दकन्दौद ( ७ ) नाः ॥
स्त्रीलिङ्गे
धरणी धारणी गोणी रोहिणी रमणी मणी । कन्दली लहरी रम्भा (८) नारी भेरी वसुन्धरा ॥
(१) आदिचतुष्टयं चित्रकाव्योपकारकम् - इति कपु० पाठः ( २ ) जारा - इति खपु, जरा-इति घपु० पाठः ।
( ३ ) सात्वनुत-इति कपु०, सात्वत-इति च खपु० पाठः ।
( ४ ) रोगाम्बराः - इति ख, घपु० पाठः ।
(५) तीराकराः - इति खपुस्तके |
( ६ ) लोलोल्लाघ - इति कपु, लोलोल्लोल - इति च घपु० पाठः ।
( ७ ) कन्दोदराः - इति खपु० पाठः ।
( ८ ) रामा - इति ख, घपु० पाठः ।