________________
विषयानुक्रमणिका
०९
विषयाः
पृष्ठाकार देवविषयाया रतेरुदाहरणम् मुनि , " पुत्र " .. " नृप , गुरु , हास्यरसस्य लक्षणमुदाहरणं च शोक , रौद्र , वीर , भयानक, बीभत्स, अद्भुत ,
८१-८२ शान्त ,, रसानां अविरोधविरोधयोः प्रदर्शनम्
૮૨-૮૩ रत्यादिनिर्वेदान्तानां नवानां स्थायिभावानां सङ्ग्रहः ८३ निर्वेदस्य स्थायित्वसमर्थनपूर्वकं स्थायिनो लक्षणम् , रत्यादीनां विशेषलक्षणानि निर्दिश्य सोदाहरणं तेषां सर्व भावेषु मुख्यत्वनिरूपणम् उहीपनाऽऽलम्बनात्मना द्विविधस्य विभावस्य विषय प्रदर्शनम् अनुभावस्य लक्षणमुक्त्वा तत्र हेलाविच्छित्यादीनां शृङ्गार भावजानां चेष्टानां प्रतिपादनम्
साविकभावस्य लक्षणम् । . व्यभिचारिलक्षणमुक्त्वा तस्य निर्वेदादिविभागप्रदर्शनम् ८४-८५ निर्वेदादीनां प्रत्येकं भाव्यत्वं कथयित्वा क्वचिद्विद्यमानाया
भावशबलतायाः ससमन्वयमुदाहरणम् द्वितीयमरीचिः
रसदोषाणां परिगणनम् व्यभिचारिणः स्वशब्दोपादानस्य उदाहरणं तत्समन्वयश्च८५-८६
" प्रत्युदाहरणम् ८६