________________
विषयाः
अष्टमं रत्नम् .
प्रथममरीचिः
रसस्य काव्यात्मरूपत्वेन, तं विना काव्यस्य अनास्वाद्यत्वं निगद्य रसलक्षणकथनम्
विषयानुक्रमणिका
७५
'कारणकार्य सहकारिभिरभिव्यक्तः स्थायिभावोरस' इति केषाचिन्मत्तेन रसस्वरूपं निरूप्य कार्यरूपाणामष्टविधला. त्त्विकभावानां निर्देश:
शृङ्गारादिभेदेन रसस्य नवविधत्वप्रतिपादनपुरःसरं स म्भोगविप्रलम्भात्मना शृङ्गारद्वैविध्यकथनम् सम्भोगस्य लक्षणं निर्दिश्य नायिकाश्रयत्वेन नायकाश्रय त्वेन च तद्भद्वयप्रदर्शनम् नायिकाश्रय सम्भोगस्योदाहरणम् अनूढास्वकीयापरकीयापणाङ्गनेति चतुर्णी नायिकाभेदानां
पृष्ठाङ्काः
७५-९३
७५-८५
""
लक्षणानि
चतसृणामपि नायिकानां खण्डितोत्कण्ठिताप्रोष्यत्पत्तिका
""
19
७५-७६
७६
99
ऽभिसारिकाकलहान्तरितावासकसज्जाविप्रलब्धास्वाधीन - भर्तृकेति रूपेण पुनर्भेदाष्टकनिरूपणम्
99
मायकाश्रयसम्भोगस्योदाहरणम्
नायकस्य लक्षणं बहुप्रकारस्यापि तस्य अनुकूलदक्षिणशठधृष्टात्मना संक्षेपतश्चतुर्विधत्वं च प्रतिपाद्य अनुकूलादीनां लक्षणानि
लक्षणलक्षितस्य विप्रलम्भस्य पूर्वानुरागमानप्रवास करुणात्मकत्वेन चातुर्विध्यम् पूर्वानुरागस्य लक्षणोदाहरणे
मानस्थ
प्रवासस्य
करुणस्य
49
७७
१५
७७-७८
७८
"
,
रतिप्रकृतिकस्य शृङ्गारस्य भेदरूपत्वं विप्रलम्भे समर्थ्य रतेर्देवादिवृत्तित्वं श्रीपादाभिमतं प्रतिपाद्य कान्ताविषयायास्तस्याः शृङ्गारत्वेन निरूपणम्
"