SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ विषयाः अष्टमं रत्नम् . प्रथममरीचिः रसस्य काव्यात्मरूपत्वेन, तं विना काव्यस्य अनास्वाद्यत्वं निगद्य रसलक्षणकथनम् विषयानुक्रमणिका ७५ 'कारणकार्य सहकारिभिरभिव्यक्तः स्थायिभावोरस' इति केषाचिन्मत्तेन रसस्वरूपं निरूप्य कार्यरूपाणामष्टविधला. त्त्विकभावानां निर्देश: शृङ्गारादिभेदेन रसस्य नवविधत्वप्रतिपादनपुरःसरं स म्भोगविप्रलम्भात्मना शृङ्गारद्वैविध्यकथनम् सम्भोगस्य लक्षणं निर्दिश्य नायिकाश्रयत्वेन नायकाश्रय त्वेन च तद्भद्वयप्रदर्शनम् नायिकाश्रय सम्भोगस्योदाहरणम् अनूढास्वकीयापरकीयापणाङ्गनेति चतुर्णी नायिकाभेदानां पृष्ठाङ्काः ७५-९३ ७५-८५ "" लक्षणानि चतसृणामपि नायिकानां खण्डितोत्कण्ठिताप्रोष्यत्पत्तिका "" 19 ७५-७६ ७६ 99 ऽभिसारिकाकलहान्तरितावासकसज्जाविप्रलब्धास्वाधीन - भर्तृकेति रूपेण पुनर्भेदाष्टकनिरूपणम् 99 मायकाश्रयसम्भोगस्योदाहरणम् नायकस्य लक्षणं बहुप्रकारस्यापि तस्य अनुकूलदक्षिणशठधृष्टात्मना संक्षेपतश्चतुर्विधत्वं च प्रतिपाद्य अनुकूलादीनां लक्षणानि लक्षणलक्षितस्य विप्रलम्भस्य पूर्वानुरागमानप्रवास करुणात्मकत्वेन चातुर्विध्यम् पूर्वानुरागस्य लक्षणोदाहरणे मानस्थ प्रवासस्य करुणस्य 49 ७७ १५ ७७-७८ ७८ " , रतिप्रकृतिकस्य शृङ्गारस्य भेदरूपत्वं विप्रलम्भे समर्थ्य रतेर्देवादिवृत्तित्वं श्रीपादाभिमतं प्रतिपाद्य कान्ताविषयायास्तस्याः शृङ्गारत्वेन निरूपणम् "
SR No.023477
Book TitleAlankar Shekhar
Original Sutra AuthorN/A
AuthorAnantram Shastri Vetal
PublisherKrishnadas Haridas Gupta
Publication Year1927
Total Pages152
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy